________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandi
रूपं
श्रीदेवेन्द्रराजनः क्रूरः, कृतमय भविष्यति ॥६३३।। ग्रामाः पितृवनप्रायाः, पुराणि प्रेतलोकवत् । कुटुंबिनोतिभृत्याश्च, कृतिप्रतिमा नृपाःभाविकालश्रेणिक
॥६३४॥ लुब्धा लास्यंति निष्पीब्य, द्रव्यमेते नियोगिनः । तेऽपि लोकांस्ततो भावी, तिर्मितिमिगिलक्रमः ॥६३५।। चौराश्चौर्येण चरित्रं
लुट्यंति, भूम्या भूमिभुजः करैः । देशांश्चांदोलयिष्यंति, वातोद्धृतबहित्रवत्।।६३६॥ पितॄन् देवान् गुरूनापि,मानयिष्यंति मानवाः। ॥३५॥
न प्रत्यक्षीभविष्यंति, देवा देव्यो यथा तथा ॥६३७॥ मनोवाक्कायकौटिल्यात् , स्नुषाः स्युः सर्पिणीसमाः। कालरात्रिसमाःश्वश्रूस्ताः प्रति क्रूरकर्ममिः ॥३३८॥ विलासैहसनैषैः, कटावक्रभाषणैः । गणिका इव निर्लज्जा, भविष्यंति कुलस्त्रियः ॥६३९॥ विरोधो भविता भूयान् , जने खाईंकतत्परे । धर्मकर्माप्रमादश्च, बहुजीवाकुला च भूः ॥६४०।। कूटक्रयतुलामानैर्जनो विश्वस्तघातकः । धर्मोऽपि भविता शौचमविश्वासः सुहृत्स्वपि ॥६४१॥ अकाले वर्षिता काले, न वर्षिष्यति वारिदः । सजना भाविनो | दुःस्था, दुर्जनाः सुस्थिताः पुनः॥६४२।। ज्ञानश्रद्धानविज्ञानध्यानधर्मधनायुषाम् । मणिमंत्रौषधादीनां, फलपुष्परसौजसाम्।।६४३॥ गात्रोच्चत्वस्य रूपस्य, क्रमाद्धानिर्भविष्यति । अन्येषामपि भावानां, शुभानां पंचमे हरे ॥३४४॥ षष्ठेऽधिकतरा त्वेवं, ज्ञात्वा यो धर्मकर्मणि । समुद्यस्यति तस्यैव, सफलं जन्म जीवितम् ॥१४॥ सुधर्माद्या भविष्यंत्याचार्या दुष्प्रसहातिमाः । युगप्रधान| ताभाजो, द्वौ सहस्रौ चतुयुतौ ॥६४६॥ मूरिर्दुष्प्रसहो नाम, फल्गुश्रीश्च प्रवर्तिनी । श्रावको नायलाभिख्या, सत्यश्रीश्राविका तथा
३४७।। संघोऽयं भरते भावी,राजा विमलवाहनः। धीसखः सुमुखश्चांत्योऽवसपिण्यां हि गौतमः ॥६४८॥ तदारतस्तु यः कश्चिद् , धर्मो नास्तीति वक्ष्यति। संघेन गुणसंघेन, स कार्यः संघतो बहिः॥६४९।। सोऽथ दुष्प्रसहः स्वर्गात ,च्युतो द्वादशवार्षिकः । प्रत्र| जिष्यति तस्याष्टी, समास्तु भविता व्रतम् ॥६५०॥ नंदीमावश्यकं चानुयोगद्वाराण्यसौ तथा । दशवैकालिकं जीतकल्पं चाध्येष्यते ॥३५॥
SHASHIGHAGHOGHOKGRO
GookORROROMOUSKON
For Private and Personal Use Only