________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टा
कल्किवृत्तं
श्रीदेवेन्द्र श्रेणिकचरित्रं ॥३४॥
जाजHOROLGHOROGG
महर्षयः। सुमिक्षं भावि पंचाशद्वत्सराणि निरंतरं ॥६१५॥ अथासन्नमृतिः कल्की, लिंगानि त्याजयिष्यति । सपत्राकृतिपात्रं च, | करिष्यति कुलिंगिनः ॥६१६।। क्षिप्वा प्रातिपदाचार्य, ससंघं वृषवाटके । मार्गयिष्यति भिक्षायाः, षष्ठभागं स दुष्टधीः ॥६१७॥
संघः शक्रं समाराद्धं, कायोत्सर्ग विधास्यति । कृतविप्राकृतिः क्षिप्रं, ततः सोऽत्रैत्य वक्ष्यति।।६१८| कलिकन्नरौत्सीः किं साधुन् , | कल्कपंकाकलंकितान् ? । स वक्ष्यति न मे रांति, मिक्षाषष्ठांशमप्यमी॥६१९॥ शक्रो भाषिष्यते नेते, किंचिद्दास्यंति निर्ममाः। तन् मुंचामून् द्रुतं नत्वा, भाव्यनर्थस्तु तेऽन्यथा ॥६२०॥ जल्पिष्यत्यथ जल्पाकः, कल्की कुप्यन्नरे भटाः!। अपसारयत क्षिप्रं, विप्रं धृत्वा गले दृढम्॥६२१॥ ततः शक्रोऽपि सक्रोधः, कल्किनं कल्कमंदिरम् । चपेटामुत्कटो दवा,द्राग् भस्मसात् करिष्यति॥२२॥ | आयुः संपूर्य राजाऽसौ, पडशीतिसमास्ततः । भविष्यति दुरंतायां, नारको नरकावनौ ॥३२३।। दत्ताख्यं कल्किना पुत्रं, विधाय
परमाईतम् । स्थापयित्वा च तद्राज्ये,संघं नत्वा गमी हरिः॥६२४॥ दत्तो धम्मैकचित्तोऽथ,पितुः पापफलं सरन् । करिष्यति मही | मेनां, जिनायतनमंडिताम् ॥३२॥ जितशत्रुयथाख्यातस्तत्पुत्रो भविता नृपः । तस्यापि चौघघोषाख्यो, जिनसाधुकृतार्चनः | ॥६२६॥ भविताऽन्यान्यभूपानां, यावद् विमलवाहनः । भविता दुष्षमारांते, तावद् धर्मश्च संततम् ॥६२७॥ इदं च भरतक्षेत्रमहत्काले पुराऽभवत् । ग्रामारामपुराकीर्ण ,श्रिया खर्लोकसन्निभम् ॥६२८।। ग्रामा नगरवद्रम्याः,स्वापुराणीव तानि तु । कुटुंबिनो नृपौपम्या, नृपास्तु धनदोपमाः।।६२९॥ आचार्याश्चंद्रमस्तुल्याः, पितरो देवतानिभाः। जननीजनकश्वश्रूश्वशुरा जनका इव।।६३०॥
सत्यशौचार्जवक्षांतिविनयादिगुणान्वितः । सुशीलः मुकुलीनश्च, राजन्वांश्च जनस्तदा ॥३३॥ कालो यथा यथा गामी, दुष्पमाal यामतः परम् । निर्धर्मस्त्यक्तमर्यादो, भावी लोकस्तदा तदा ॥ ६३२ ॥ मिथ्यात्वमोहितमतिर्दयादाक्षिण्यवर्जितः। अविनीतो
जापलालाakal
मारीत ग्रामा नगरवानीजनकवा यथा यथा गाम अविनीतो |
॥३२॥
For Private and Personal use only