________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं ॥३३॥
RTO ONG
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽप्यष्टाविंशत्यन्दयुतेषु च । मम मोक्षाद् गतेष्वब्दशतेष्वेकोनविंशतौ ।। १७।। भावी म्लेच्छकुले राजा, विष्टौ चैत्राष्टमीदिने । त्रिनामा पाटलीपुत्रे, कल्की रुद्रश्चतुर्मुखः || ५९८ || मथुरापुरि कृष्णस्य, तदा देवकुलं महत् । अकस्मात् पवनोद्भूतं, जीर्णद्रुवत् पतियति || ५९९ || दुर्भिक्षडमरावृष्टिचौरेतिभयविह्वलाः । भविष्यंति जनास्तस्मिन् नृपे क्रूरतराशये ॥ ६०० ॥ कौमारेऽष्टादशाब्दानि तावत्येव च दिग्जये । ततो निष्कंटकं राज्यं, कल्किनो हि भविष्यति ||३०|| नंदस्य सोऽन्यदा स्तूपान्, पंच प्रेक्ष्यातिलोलुपः । खानयित्वा च तान् सर्वान् भूरि स्वर्ण ग्रहीष्यति ॥ ६०२ || धनाय यावत् सर्वस्मिन् खन्यमानेऽथ तत्पुरे । गौः पाषाणमयी देवादुत्थास्यति चतुष्पथे || ६०३ || घट्टयिष्यति सा साधून्, व्रजतस्तेन वर्त्मना । जलोपसर्गमासनं ज्ञास्यंति स्थविरास्ततः । ६०४ || ज्ञात्वेति केचिदन्यत्र, विहरिष्यति साधवः । स्थास्यंत्यन्ये तु तत्रैव, पानान्नादिषु गृभवः ||६०५ || सर्वे पाखंडिनोऽन्येद्युः, कल्किना याचिताः करम् । ददुर्यथार्थितं तस्मै, ते यस्मात् सपरिग्रहाः ||६०६ || साधवोऽप्यर्थितास्तेनाभ्यधुर्धर्म्मधना वयम् । धर्मलाभं विना राजन् ! दद्मः किं तेऽन्यदुत्तमम् १ || ६०७ ॥ पुराणेषूदितं किंच, पालयन् व्रतपालकान् । साधूंस्तत्पुण्यषष्ठांशभाजनं भूपतिभवेत् || ६०८ || दुष्कर्म्मणस्तदस्मात् त्वं, विरम क्षेममर्दनात् । एवमुक्तेऽपि तैरेप, भावी भृकुटिभीषणः ||६०९ || पूर्देवता ततोऽवक्ष्यत्, रे रे किं त्वं मुमूर्षसि १ । कल्किन्नकिंचनान् पूज्यान्, यदेवं याचसे यतीन् ॥ ६१० ॥ भीतस्ततो मुनीनेष, क्षमयित्वा विमोक्ष्यति । अथोत्पाता भविष्यंति, नगरक्षयसूचकाः ||६११॥ तत्र सप्तदशाहानि, वर्षिष्यति घनस्ततः । उद्धृत्य तत्पुरं गंगाप्रवाहः लावयिष्यति ॥ ६१२|| तत्र प्रातिपदः सूरिः, संघलोकोऽपि कोऽपि च । स्थाने स्थास्यति कल्की च, पुरलोकोऽपि कश्चन । ६१.३ ।। निवृत्ते च पयःपूरे, करिष्यति नवं पुरम् । नंदद्रव्येण तेनोच्चैः, कल्की केतुरिवोत्कटः ।। ६१४|| भविष्यंति जिनौकांसि, चरिष्यंति
For Private and Personal Use Only
कल्कि वृत्तं
॥३३॥