________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाविखरूपं
श्रीदेवेन्द्र श्रेणिकचरित्र
॥३२॥
| सामंताद्या निरीक्ष्य तौ। मंत्रयांचक्रिरे नूनं, अथिली राजमंत्रिणौ ॥५७८॥ असद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ खापयिष्यामः, स्वोचितौ राजमंत्रिणौ ॥५७९॥ मंत्री ज्ञात्वेति तन्मंत्र, नृपायाख्यान्नृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृंदं हि
राजवत् ॥५८०॥ मंत्र्यूचे प्रथिलीभूय, स्थातव्यं अथिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ॥५८१॥ कृत्रि| माथिलीभूय, ततस्तौ राजमंत्रिणौ। तेषां मध्ये ववृताते, रक्षतौ निजसंपदम् ॥५८२॥ ततः सुसमये जाते, शुभवृष्टौ नवोदके। | पीते सर्वेऽभवन् स्वस्था, मूलप्रकृतिधारिणः ॥५८३॥ एवं च दुष्षमाकाले, गीतार्था लिंगिमिः सह । सहशीभूय वत्यैति, भाविखसमयेच्छवः ॥२८४॥ इति श्रुत्वा स्वप्नफलं, पुण्यपालो महामनाः। प्रबुद्धःप्रावजचत्र, क्रमान् मोक्षमियाय च।।५८५॥ अथेन्द्रभृतिः श्रीवीरं, नत्वाऽप्राक्षीत् कृतांजलिः । एष्यत्कालखरूपं तु, शलाकापुरुषान्वितम् ॥५८६॥ स्वाम्युवाच गतैः पक्षनवत्या मम | निवृतेः । प्रवर्त्यति तथैकोनैः, पंचमो दुषमारकः ॥५८७॥ तथांते केवलं भावि, मनिर्वाणाच्च गौतमे । द्वादशाब्दास्ततोऽप्यष्टौ, | | वत्सराणि सुधर्मणः ॥५८८॥ भावी तस्स विनेयस्तु, जंबुश्वरमकेवली । वत्सराणि चतुश्चत्वारिंशतं सर्वविचभृत्।।५८९।। व्युच्छेत्स्यत्यत्र चैतानि, दश स्थानानि तद्यथा। आहारकपुलाकाख्ये,द्वे लब्धी परमावधिः॥१९॥ क्षपकोपशमश्रेण्यौ, मनःपर्यवकेवलौ। संयमत्रिकर्मत्यं च, जिनकल्पमहोदयौ ॥५९१॥ भाविनः षट् प्रभवाद्याः, श्रुतकेवलिनः क्रमात् । अत्र चांत्या चतुष्पुर्बी, स्थूलभद्रेऽतमेष्यति।। ९२२महाप्राणं च संस्थानमाद्यसंहननं तथा । मम मोक्षाद् गते वर्षशते सप्ततिसंयुते ॥५१३।। महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वज्रपर्यंता, भाविनो दशपूर्विणः॥५९४॥ दशपूर्ध्या व्यवच्छेदस्तुर्यसंहननस्य च । षोडशाब्दोनषड्वर्षशत्या तत्र भविष्यति।।२९५।। दशवर्षशतांतेऽतो, भावी पूर्वगतस्य तु । क्रमादेकादशांग्याच,समं छेदश्रुतेन तु॥२९॥पंचमासोत्तरे
GOOGGCRORDनाल
॥३२॥
For Private and Personal Use Only