________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagersuri Gyanmar
श्रीदेवेन्द्र
न्यायः
न भविष्यति,संजाताः सुकुलेष्वपि।।५५९॥ अपि धर्मपरा भृत्वा,भविष्यति कुसंगतः। ग्रामावकरकोत्पन्नगईभाजवदन्यथा।।५६०॥ श्रेणिकचरित्रं
बाकुदेशे कुकुले जाता, धर्मस्था अपि भाविनः। हीना इत्यनुपादेयाः, पद्यस्वप्नफलं बदः॥५६॥ यथा फलायाबीजानि, कर्पुबुद्ध्वो | बापरे वपेत् । तथा वप्यंत्यकल्प्यानि, कुपात्रे कल्प्यबुद्धितः॥५६॥ यद्वा धुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः। अबीजांतर्गतं बीजं,
| वपेत् क्षेत्र निराशयः॥५६३।। अकल्प्यांतर्गत कल्प्यमज्ञाताः श्रावकास्तथा। पात्रे दानं करिष्यति, बीजखमफलं ह्यदः ॥५६४॥ लाक्षमादिगुणपद्यांकाः, सुचरित्रांबुपूरिताः । रहःस्था भाविनः कुंभा, इव स्तोका महर्षयमा५६॥ श्लथाचारचरित्राब,कलशा मलिना
इव । यत्र तत्र भविष्यति, बहवो लिंगिनः पुनः ॥५६६॥ समत्सराः करिष्यंति, कलहं ते महर्षिमिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ॥५६७॥ गीतार्था लिंगिनश्च स्युः, साम्येन व्यवहारिणः । जनेन ग्रथिलेनेवाग्रथिलोऽभूद्यथा नृपः॥५६८॥ तथा | हि पृथिवीपुर्या, पूर्णो नाम महीपतिः। सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसंपदः ।।५६९|| कालं तेनागमिष्यंत, पृष्टोऽन्येयुः सुबुद्धिना । लोकदेवामिधोऽनेन, नैमित्तिकवरोऽवदत् ॥५७०॥ मासादनंतरं मेघो, वर्षिता तद्जलं पुनः। यः पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ॥५७१॥ कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सजा भविष्यंति, तत्पयःपानतो जनाः ॥५७२॥ राज्ञो मंत्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयद् जने वारिसंग्रहार्थमथादिशत् ॥५७३॥ लोकोऽपि हि तथा चक्रे, |ववर्षोक्ते हि चांबुदः।कियत्यपि गते काले, संग्रहीतांबु निष्ठितम् ।।५७४॥ अक्षीणसंग्रहांभस्को, राजामात्यौ तु तो विना। नवांबु | लोकाः सामंतप्रमुखाश्च पपुस्ततः ॥५७५॥ तत्पानाद् अथिलाः सर्वे, ननृवर्जहसुर्जगुः। स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणी ||५७६॥ जनाः सर्वे सामंताद्या, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणौ ॥५७७॥ राजामात्यैर्बिसहयो,
RCISGHOKOIGHORRORONOR
KOROLOGकाजाला
॥३१॥
For Private and Personal Use Only