________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं ॥३०॥
पुण्यपालखप्नाः
गाजHOROGGHORS
चाष्टौ, दृष्टास्तत्र गजः१ कपिः । क्षीरदुः३ काक४ सिंहा न६ बीज७ कुंभा इमे क्रमात् ॥२४१॥ तथाऽऽख्याहि फलं तेषां, भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगनाथो,व्याचकारेति तत्फलम् ॥५४२॥ विवेकवतो भूत्वाऽपि,हस्तितुल्या अतः परम् । वत्स्यंति | श्रावका लुब्धाः, क्षणकर्पिसुखे गृहे ॥२४३॥ न दौस्थ्येऽन्यस्खचक्रे वा, प्रव्रजिष्यंत्युपस्थिते । आत्तामपि परिव्रज्या, त्यक्ष्यति च कुसंगतः ॥५४४॥ विरलाः पालयिष्यंति, कुसंगेऽपि व्रतं खलु । इदं मजस्वप्नफलं, कपिस्वप्नफलं त्वदः॥५४५॥ प्रायः कपिसमा लोलपरिणामाल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः, प्रमादं गामिनो व्रते ॥५४६॥ ते विपर्यासयिष्यंति, धर्मस्थानितरानपि।भाविनो विरला एव, धर्मोद्योगपराः पुनः ॥४७॥ धर्मश्लथेषु ये शिक्षा प्रदास्यन्त्यप्रमादिनः। ते तैरुपहसिम्यन्ते, ग्राम्यग्रामस्थ पौरवत् ।।५४८॥ इत्थं प्रवचनावज्ञाऽतः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ॥२४९॥ क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चकाः। श्रावकास्ते तु रोट्यन्ते, लिङ्गिमिर्वञ्चनापरैः॥५५०॥ तेषां च प्रतिभास्वंति, सिंहसवभृतोऽपि हि । महर्षयः | सारमेया, इवासारमतिस्पृशाम्।।५५१॥ आदास्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बम्बूलसमाः,क्षीदुफलमीदृशम् ॥५५२॥ | धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रस्यन्ते नहि गच्छेषु, दीर्घिकांभाविव द्विकाः ॥५५३॥ ततोऽन्यगच्छिकैः सूरिप्रमुशाखेवेचनापरैः। मृगतृष्णानिभैः सार्ध, चलिष्यन्ति जडाशयाः॥५५४॥ न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधयिष्यन्ते नितां| तं, काकखप्नफलं ह्यदः॥५५॥ सिंहतुल्यं जिनमतं, जातिस्भृत्यादिसुस्थितम् । विपत्स्यतेऽसिन् भरतावनौ धर्मज्ञवर्जिते ।।१५६॥ न कुतीर्थिकतिर्यचोमिभविष्यंति जातुचित् । खोत्पत्रकृमिवत् किंतु, लिंगिनोऽशुद्धबुद्धयः ॥५५७|| लिंगिनोऽपि प्राक् प्रभावाच,छ्वापदाभैः कुतीथिकैः । न जात्वमिभविष्यंति,सिंहखप्नफलं ह्यदः॥५५८॥अन्नाकरेष्वंबुजानि,सुगंधानीव देहिनः। धर्मिका
गजल:Gzakoi: 18
॥३०॥
For Private and Personal Use Only