________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर
श्रीदेवेन्द्र श्रेणिकचरित्रं ॥२८॥
स्त्व मस्यास्तद् ,वचस्तत्साधुगोचरम् ॥५०४॥ इदं च श्रेणिकः श्रुत्वा, पश्चात्तापमुपागतः। सपदि स्वामिनं नस्वा, प्रतस्थे स पुरं प्रति अभयदीक्षा 2॥५०॥ तथा प्रदीपनं कृत्वाऽभ्यायांतं चाभयं नृपः। अपृच्छदस्मदादेशो, भवता किमनुष्ठितः ॥५०६॥ अभयोऽप्यभ्यधा भीत,
इव नत्वा कृतांजलिः। स्वाम्यादेशोऽपरस्यापि, प्रमाणं किं पुनर्मम।।५०७॥ राजा प्रोवाच रे पाप!, दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि ?, किं नापप्तः प्रदीपने ॥५०८।। स माह समयं ज्ञात्वा,यद्येवं देव ! देहि मे । आदेशं यद्विशाम्यद्य,भावानौ दुःख| दाहके ।।५०९॥ एवमस्त्विति राज्ञोक्ते, स वृत्तांतमचीकथत् । हृष्टो राजाऽस्य सत्यागश्चक्रे निष्क्रमणोत्सवम् ।।५१०॥ ततः श्रीवीर| पादांते, नांदेयो नंदया सह । प्रव्रज्यां परिजग्राह, सुधीः स्वार्थाय सत्वरः ॥५१५।। अधीत्यैकादशांगानि, पालयित्वा चिरं | व्रतम् । विपद्य विजये जज्ञे, देवोऽनुत्तरनाम।।१२।। ततश्युत्वा विदेहेत्पद्य दीक्षा ग्रहीष्यति । केवलज्ञानमासाद्य, स सिद्धिपदमेष्यति ॥५१३।। श्रेणिकस्तु निजं राज्यं, शून्यं मेने विनाऽभयात् । देवराजो दिवो राज्यमिव वाचस्पति विना ।।२१४॥ मुमंगलभवे श्येनमुनिपारणभंजकं । द्वेषीव छिद्रमासाद्य, डुडौके कर्म तस्य तत् ॥५१५।। कालाद्यैर्दशमिः सार्ध, मंत्रयित्वा विमाजैः। | कूणिकः श्रेणिकं गुप्तौ, चिक्षेप प्रागनिदानतः ॥५१६।। ततो राज्यमधिष्ठाय, चर्मयष्ट्या स निष्ठुरान् । प्रहारानन्वहं दुष्टः, पितुः | पंच शतान्यदात् ।।१७।। अन्नपाननिरोधं च, कारयामास यामिकैः। तस्यांतरायिकं कर्म,सारयन्निव विस्मृतम् ।।५१८॥ श्रेणिको
यामिकानूचे,करात्मा कूणिकोऽधिकम् । रौद्रमूर्तिर्यदाऽभ्येति तदा शंसेत मे द्रुतम्।।५५ ।। शतायुसुरया केशानायित्वाऽथ चेल्लणा। |मापपिंडी तदंतस्था, कृत्वा गत्वा नृपांतिके ॥५२०॥ अभोजयन्नृपं माषान् , धावित्वा कबरीपयः । अपाययच्च येन स्यात् , घातान् | ailmer सोद्धं क्षमस्तकान् ।।५२१॥ कूणिकस्य नरेन्द्रस्य, अंजानस्थान्यदा मुदा । देवीपद्मावतीजात, उदायीनामनंदनः ॥५२२॥ अंकस्थोऽ-al
PHORONGEORGROIORDROजान
For Private and Personal Use Only