________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं पा२७॥
चेल्लणांतपुरदाहाचा
HONOHOROROIDIOGHOGO
मत्तः कोऽन्योऽधमस्ततः ॥४८५॥ तदलं मम राज्येन, व्रतविनकता ततः । राजोचे मामनापृच्छथ, प्रबाजीर्मा कदापि हि॥४८६॥ मेने तदा पितुर्वाक्य, प्रविब्रजिषुरप्यसौ। उत्सुका अपि धीमंतो, गुर्वाज्ञां खंडयंति न ॥४८७॥ शीत वन्यदा राजाऽपराले
चेल्लणायुतः । कारिवीरं श्रीवीरं, वंदितुं विधिवद्ययौ ॥४८८॥ वंदित्वा श्रीमदहतं, वलितौ तौ तु दंपती । जलोपाते ददृशतुः, | श्रमणं प्रतिमास्थितम् ॥ ४८९॥ अमावृतं च तं शीतपरीषहसहं मुनिम् । तौ दंपती ववंदाते, सपद्युत्तीर्य वाहनात् ।।४९०॥ तं क्षमा
श्रमणं भक्त्या, सह पत्ल्या महीपतिः। वंदित्वा स्वं ययौ गेह, पुण्यवार्ता प्रपञ्चयन् ।।४९१॥ निर्दग्धागुरुकर्पूरधूपे भूमिपतिनिशि। | आगारेऽवसदानंदप्रदे चेल्लणया सह ॥४९२॥ निद्रायां चेल्लणादेव्याः, प्रच्छदात् पाणिपल्लवः । बहिबभूव शीता, जजागाराशु | चेल्लणा ॥४९३॥ तदा चाप्रावृतांगं तं, महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते. स कथं हा भविष्यति ॥४४॥ साऽऽस|साद पुनर्निद्रा, तथैव सरलाशया । प्रबुद्धस्तद् वचः श्रुत्वा, चिंतयामास भूपतिः ॥४९॥ नूनमस्य मनस्यन्यो, यदेवमनुशोचति । एवमीग्रॅकुलस्यास्य, सा रात्रिर्जाग्रतो ययौ ॥४९६॥ अंतरंतःपुरं गंतु, प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे, श्रेणिकस्तीव्र शासनः ॥४९७॥ ज्ञातमंतःपुरं रेऽद्य, दुराचारेण दूषितम् । तत् सर्व ज्वाल्यतां मा भूर्मातृमोहादनीदृशः॥४९८॥ इत्यादिश्याभयं राजा, स्वामिनं वंदितुं ययौ। अभयो मंत्रयांचक्रे, मनीषी मनसा सह ॥४९९॥ सतीमतल्लिकाः सर्वा, मातरो मे स्वभावतः। तास्वहं सर्वदा भक्तस्ताताज्ञा पुनरीदृशी ।।५००॥ तदापि चित्रमुत्पाद्य,कालक्षेपः करिष्यते । मन्ये मत्कार्यसिद्धिव,प्रस्तावेऽत्र भवेद्यदि | ॥२०१॥ जीर्णा करिकुटीमंतःपुरपार्थेऽभयस्ततः । ज्वालयामास निर्दग्धः, शुद्धांत इति घोषयन् ॥५०२॥ इतश्च श्रेणिकोऽपृच्छत् , समये परमेश्वरम् । एकपत्नी किमनेकपनी वा चेल्लणा प्रभो! ॥५०॥ स्वाम्याख्यद् धर्मपत्नीयमेकपत्नी महासती। मा शंकिष्ठा
KayakairOKORORORIERCHO
॥२७॥
For Private and Personal Use Only