________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं ||३८||
5000
www.kobatirth.org
कूणिक भूपतेः । भुक्त्वा तालपुटं रत्नमभायामुदयादि यः ||६८२ ॥ तत्राद्यप्रस्तटे सीमंतके च नरकेंद्रके । आयुश्चतुरशीत्यन्दसहस्रायतिवाह्य सः ॥ ६९० ॥ तत्तत्प्रभावनाप्राप्त प्राज्यपुण्यप्रभावतः । विश्वं विश्वं समुद्धर्तुमिव दुर्गमदुर्गतेः || ३२१|| समृद्धृत्य ततो मासे, शुचौ पक्षे सिते तथा । निशीथसमये षष्ठ्यां, चंद्रे हस्तोत्तरागते ||६९२ || ज्ञानत्रयपवित्रात्मा, त्राता त्रिजगतामपि । देव्यास्तस्याः सुतत्वेन, कुक्षाववतरिष्यति || ६९३ || भद्रा प्रशस्तसंपूर्ण दोहदा समये सुतम् । चैत्रशुद्धत्रयोदश्यां निशीथे जनयिष्यति ||६९४ || विधिवद्दिकुमारीभिः सूतिकर्म्मणि निर्मिते । जिनेंद्र स्त्रपयिष्यति, सुमेरौ सर्ववासवाः ||६२५ ॥ पद्मगर्भसमांगस्य तस्य जन्मोत्सवं पिता । विधायाधास्यते पद्मनाभ इत्यभिधां शुभाम् ||६९६ || निवेशयिष्यते राज्ये, पितृभ्यां सोऽष्टवार्षिकः । पूर्णभद्रामिधोऽन्येद्युर्माणिभद्रा मिधस्तथा ||६९७ || महर्षिकौ गुरौ तस्य सेनानीत्वं करिष्यतः । ततोऽस्य भावि नामान्यत्, देवसेन इति स्फुटम् ||६९८|| श्वेतवर्णश्चतुर्द्दतो, विमलः शंखकुंदवत् । करिरत्नं महामानं, भविता चास्य वाहनम् ।। ६९९ ।। वक्ष्यतेऽसौ ततो लोकैर्नाम्ना विमलवाहनः । इति नामत्रयख्यातश्विरं राज्यं करिष्यति || ७०० || दवाऽसौ वार्षिकं दानं पित्रोर्गतवतोर्दिवम् । दशम्यां मार्गशीर्षस्य, कृष्णायां प्रव्रजिष्यति ॥ ७०१ || विहृत्य सातिरेकां स, द्वादशाब्दीं प्रथमोऽर्हन् । राधशुद्धदशम्यां तु, लप्स्यते केवलश्रियम् ||७०२|| सप्रतिक्रमणं धर्म्ममचेलं पंचयामिकम् । यथाऽहं कथयामास, कथयिष्यत्यसौ तथा ।। ७०३ ॥ मया यथा महाराजा, अष्टौ प्रव्राजिताः किल । प्रव्राजिष्यति स तथा, पद्मनाभजिनोऽपि हि || ७०४ || स्वर्णरुक् सप्तहस्तोच्चत्रिंशद्वर्षाणि केवली । विहृत्य दर्शयामिन्यां, कार्त्तिके शिवमेष्यति || ७०५ || मत्तुल्योऽयं यथा भावी, वर्णमानादिना जिनः । पार्श्वादिसदृशोऽन्येऽपि, प्रतीपं भा विनस्तथा । ७०६ || तेषां नामानि कथ्यंते, जीवाः पूर्वभवेषु च । तत्र जीवः सुपार्श्वस्य, सुरदेवो द्वितीयकः ॥७०७॥ तृतीयोऽर्हन्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पद्मनाभजिनः
||३८||