________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र
पालेभे, दारकोऽपि मुखोद्भवाम् ॥२३१॥ अशोकचंद्र इत्याख्यामदात्तसै नृपो मुदा । व्यधुः कूणांगुलित्वेन, कूणिकाख्यां तु बालकाः श्रेणिक
॥२३२॥ ततोऽष्टवार्षिक स्नेहात , कुमारं कूणिकं नृपः। अध्यापयत् कलाचार्याल्लिप्याद्याः सकलाः कलाः॥२३३॥ अथान्यौ चेल्लचरित्रं
राणादेव्याः, पुण्यवंतौ दिवश्युतौ । सुतौ हल्लविहल्लाख्यौ, जज्ञाते गुणशालिनौ ॥२३४॥ कल्पवर्तकृते गौडमोदकान् कूणिकाय सा। ॥१३॥
पुनर्हल्लविहल्लाभ्यां, प्राहिणोत् खंडमोदकान् ।।२३६॥ प्राग्जन्ममत्सरावेशविवशः कूणिको ह्यदः। तातः कारयते सर्वमिति दध्यौ विमूढधीः ॥२३६॥ संप्राप्तयौवनं तं च, महर्द्धथा पर्यणाययत् । पद्मावत्यमिघां कन्या, पद्माक्षी नृपनंदनाम् ॥२३७॥ अन्यासामपि
राझीनां श्रेणिकस्य महीपतेः। राज्यश्रीवासवेश्मानि,सूनवो बहवोऽभवन् ।।२३८॥-इतश्च श्रीमहावीरः,सर्वज्ञश्चरमो जिनः। सुरासुरनरैः Pailसेव्यः, सर्वातिशयसंयुतः ॥२३९।। सहितः साधुसिंहानां, चतुर्दशसहस्रनः। पत्रिंशद्भिश्च साध्वीनां, सहः परिवारितः॥२४०॥ Filमजन्मुग्धं भवांभोधावुद्दिधीपुरिदं जगत् । ग्रामाकरपुराकीर्णा, विहरन्नन्यदा महीम् ॥२५१ ।। वहिस्तन्नगरात्तुंगे, गिरौ वैभारनामनि।
चैत्ये गुणशीलामिख्ये,भगवान् समवासरत्॥२४२॥ चतुर्भिः कलापकं ॥ ज्ञात्वा श्रीवीरमायातं, तं नंतुं त्रिजगत्पतिम् । श्रेणिक: सपरीवारो, जगाम जगतीपतिः॥२४३।। विधिवत्तत्र वंदित्वा, यथास्थानमुपाविशत् । ततो भव्यावबोधाय, जगादेवं जगद्गुरुः
२४४॥ भो भो दुःखी भवारण्ये, पुण्यपाथेयवर्जितः। पाथवत् सत्पथः भ्रष्टो,बंभ्रमीत्यसुमांचिरम् ॥२४५॥ श्वभ्रेषु सहतेऽदभ्राः, कुंभीपाकादिका व्यथाः। तिर्यक्षु च्छेदवेधांकदाहदोहादिकाः पुनः ।।२४६॥ मनुष्येषु तु दौर्गत्यरोगशोकमयादिकाः। देवेष्वपि विषादेावियोगच्यवनादिकाः ॥२४७॥ सहतेऽत्र भवाटव्यां, जीवो दुःखपरंपराम् । अनंतान् पुद्गलाव निर्धर्मोऽटाख्यते पुनः | ॥२४८॥ जैनो धर्मस्तदुच्छेचा, दाता स्वाशिवसंपदाम् । आत्मनीना जना ह्येनं, श्रयध्वं शक्तितस्ततः ॥२४॥ श्रुत्वैनां देशनां
KOROGOOGHOSHO
॥१३॥
For Private and Personal Use Only