________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र० भर्तुर्भूपः सम्यक्त्वमाश्रयत् । अभयाद्याः पुनर्देशविरतिं प्रतिपेदिरे॥२५०॥ नत्वा वीरं जगज्ज्येष्ठं, गुणश्रेष्ठान्मुनीनपि। आजगाम श्रेणिक- निजं धाम,श्रेणिकः सपरिच्छदः।।२५१॥ ज्ञानादित्यस्ततः स्थानाव्यहार्षीद भगवानपि। भव्यपद्मप्रबोधाय,प्रामाकरपुरादिषु॥२५२॥ चरित्रं
सम्यग्दर्शनपूतात्मा, नृपतिः श्रेणिकोऽन्वहम् । त्रिसंध्यं पूजयामास, प्रतिमामाही मुदा ॥२५३॥ कारयित्वाऽथ सौवर्णान् , ॥१४॥
यवानष्टोत्तरं शतम् । स्वस्तिकं रचयामास, प्रत्यहं तत्पुरः स्वयम् ॥२५४॥-इतश्च पोतनपुरोद्याने नाम्नि मनोरमे । भगवान् समवासार्षीद् , वीरो विश्वकवत्सलः ॥२५॥ सोमचंद्रात्मजं तत्राग्रजं वल्कलचीरिणः। प्रसन्नचंद्र प्रव्राज्य, जिनो राजगृहं ययौ | ॥२५६॥ ततो नियुक्तकैः पुंमिः, द्रुतमेत्य नृपांतिकम् । अंतकातंकमुक्तस्य, वीरस्यागमनं जगे॥२५७॥ जिनागमनमाकर्ण्य, केकी| बांभोधरध्वनिम् । मुमुदे मेदिनीनाथः, श्रेणिकः शासनार्चकः।।२५८॥ ससंभ्रममथोत्थाय,रत्नसिंहासनान्नृपः। विमुच्य पादुके पद्भया| मुत्तरासंगमादधे ॥२५९॥ गत्वा पदानि सप्ताष्टौ,जिनसंमुखमंजसा। पुरःस्थमिव तत्रस्थे, स्वमूर्धा प्रणिपत्य तम्।।२६०॥ शरीरांतरसम्मांतमिव हर्ष बहिस्तनौ। बिभ्राणः पुलकव्याजात्तुष्टावेति महीपतिः॥२६१॥ स्वयंभुवे महेशायाच्युताय परमात्मने। प्रद्योतनाय बुद्धाय, श्रीवीरार्याहते नमः।।२६२।। वंदित्वेति जिनाधीशं, मगधेशो महामनाः। सिंहासनमथास्थायादिक्षत् कौटुबिकानिति॥२६३॥ | सबाह्याभ्यंतरं सर्व, भो भो राजगृहं पुरम् । श्रीखंडघुसृणांभोमिः, प्रशांतीकृतभूतलम् ॥२६४॥ दशार्धवर्णपुष्पैश्च, सर्वत्र प्रकरी
कृतम् । वैजयंतीयुतकेतुध्वजराजिविराजितम् ॥२६५॥ ऊवीकृतोच्चमाणिक्यतोरणश्रेणिसुंदरम् । प्रासादद्वाःस्थमांगल्यकलशालिal समाकुलम्॥२६६॥ विचित्रोल्लोचसच्छो ,सच्छोभमौत्तिकांकितम् । चित्रकं त्वग्दुकूलाद्यैः, शोभितं हट्टशोभया।।२६७।। सुगंधधूप- |
धूम्यामिर्घनोन्नतिविडंबकम् । स्थाने स्थाने समारब्धदिव्यसंगीतकान्वितम् ॥२६८॥ कुरुध्वं कारयध्वं च, सर्वमेतद् विशेषतः।
PROROUGHOLOGHORGROAGO
SHOROGGHOROROSHOROROमाल
॥१४॥
For Private and Personal Use Only