________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं
॥१५॥
HONGKONG
www.kobatirth.org
येन स्वस्य परस्यापि भवभेत्री प्रभावना ॥२६९|| षद्भिः कुलकं । इत्याज्ञां नृपतेस्तेऽपि प्रतिपद्य मुदा क्षणात् । तत्सर्वं साधयामासुः, सुरेन्द्रस्येवामियोगिकाः || २७० || राजा स्नातानुलिप्तोऽथ, कृतकौतुकमंगलः । संवीतदिव्यवासस्को, दिव्याभरणभूषितः ॥ २७९॥ बंदिवृंदजयारावेष्वतुच्छेपूच्छलत्सु च । आरुरोह ततो गंधसिंधुरस्कंधमुद्धरम् ॥ २७२ ॥ युग्मं । मूर्ध्नि श्वेतातपत्रेण, प्रियमाणेन भूपतिः । राजन् चूलास्थचैत्येन, सुमेरुरिव जंगमः || २७३ || निशाकरकराकारैवज्यमानश्च चामरैः । खपत सिंधुगंगायुगू हिमाद्रेरिव रूपभूत् । २७४ || दिव्ययानाधिरूढामिर्दिव्यालंकार चारुभिः । देवीमिरिव रम्याभिर्देवीमिः परिवारितः ॥२७५॥ महाराज घटा घंटा टंकारैर्गर्ज गर्जितैः । नांदीतूर्यनिनादैश्व, पूरितांबरकंदरः || २७६|| वल्गत्तुरंगसंघातैर्हेपानिर्घोषसंकुलैः । अर्काश्वस्पर्धयेवोच्चैरुत्पतद्भिर्वृतो भृशम् ॥ २७७॥ किंकिणीकंकणकाणै, स्थानां केतुहस्तकैः । अनेकमूर्त्या नृत्यंत्या, कीर्त्तिनय्येव शोमितः॥ २७८ ॥ पदातिमिर्महायोधैर्विविधायुधपाणिमिः। राजमानः पराजय्यैर्जय श्रीस्तंभसन्निभैः ॥ २७९ ॥ एवं समग्र सामय्या, सर्व्वद्युत्याऽखिलश्रिया । भक्तिसारो जिनं नंतुं, भंमासारोऽचलन्नृपः ॥ २८० ॥ धन्योऽयमेनं यत् सर्व्वाः, शिश्रियः सर्व्वतः श्रियः । श्रेयांस्यनेन लब्धानि रोचतेऽस्मै यतो जिनः || २८१ ॥ अस्मात्प्रभावको नान्यः कीर्त्तिश्चास्य सुधोज्ज्वला । अस्मिन्नेवेदृशी भक्तिर्दृश्यते शासनं प्रति ॥ २८२ ॥ एवं प्रशंसतां बोधिहेतुतां प्राणिनां व्रजन् । निर्ययौ मध्यमध्येन, राजा राजगृहस्य तु ॥ २८३ ॥ चतुर्भिः कलापकं । अथ प्रसन्नचंद्रििश्चकीर्षुः कर्म्मणः क्षयम् । पृथुपृथ्वीशिलापृष्ठे, वैभारोपत्यकास्थिते ॥ २८४ ॥ उत्क्षिप्तैकक्रमः सूर्याभिमुखश्च भुजद्वयः । समाहितमनास्तस्थौ, कायोत्सर्गेण निश्चलः || २८५ || युग्मं ॥ नृपस्तेनाध्वना गच्छन्नादित्यातपतापतः । सर्वांगप्रक्षरत् स्वेदं, सनिर्झर मिवाचलम् || २८६ ॥ एकपादस्थितं स्थेष्टमेकपादमिवांघ्रिपम् । स्वर्गापवर्गमाक्रष्टुमिवोत्क्षिप्तभुजद्वयम् ॥ २८७॥ दृग्युद्धमिव तन्वानं पश्यंतं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥१५॥