________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं ॥१६॥
www.kobatirth.org
सूर्यमंडलम् । प्रसन्नचंद्रराजर्षिं वीक्ष्योपालक्षयन्नृपः ॥ २८८ ॥ त्रिभिर्विशेषकं । उत्तीर्य हस्तिनः स्कंधात्तं नत्वा भक्तिनिर्भरः । शिरो धुन्वन् जगामाग्रे, तद्गुणग्रामरंजितः ॥ २८९ ॥ दृष्ट्वा चंद्रमिवांभोधिछत्रादीन् श्रीमदर्हतः। उल्लास भृशं राजा, श्रेणिकः परमाईतः | ॥ २९० ॥ नृराजो राजचिह्नानि, पंचाप्येतान्यथामुचत् । वाहनं मुकुटं छत्रं, कृपाणं चामरे अपि ॥ २९ ॥ ततः समवसृत्तः प्रविश्य जिननायकम् । तिस्रः प्रदक्षिणाः कृत्वा, वंदित्वा चास्तवीदिति ॥ २९२ ॥ श्रद्धया वर्धमानोऽपि, वर्धमानजिनेश्वर ।। त्वदाज्ञामुपमातीतां, कथंकारमहे स्तुवे ॥ २९३॥ कल्पद्रुमाद्यतिक्रांता, त्वदाज्ञा देव ! देहिनाम् । प्रसूते या फलैर्नित्यमिहामुत्राप्यचिंतितैः॥२९४॥ शारीरमानसासंख्यदुःख लक्षक्षयंकरी । कथं सुधासदृक्षा स्यात्वदाज्ञा शिवसौख्यदा ? || २९५ || सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्यदीपायते नृणाम् ॥ २९६ ॥ नयसप्तशतीचक्रा, निःशल्या चैककाष्ठिका । त्वदाज्ञा दुर्गमोक्षाध्वन्यपूर्वस्यंदनायते ॥ २९७ ॥ त्वदाज्ञैकावली चेयं, ज्ञानादिवररत्रिका । हृत्स्थयाऽपि यया जीवाः, निर्ब्रथाः स्युस्तदद्भुतम् ।। २९८ ।। कर्मारिवीर श्रीवीर, त्वदाज्ञां ये तु कुर्वते । त्रिलोक्यपि करोत्याझां तेषां सौभाग्यशालिनाम् || २९९ ॥ देवाधिदेव देवेन्द्र वृंद वंद्यपदद्वय ! | त्वदाज्ञा हृदि मे नित्यमस्तु मेरुरिव स्थिरा ॥ ३०० ॥ स्तुत्वेति विरते राज्ञि विदधे विरताग्रणीः । देशनां भव्यजंतूनां निष्कम्र्मा कर्मनाशनीम् ||३०१ || अनंतज्ञानदर्शनवीर्यानंदमयोऽप्ययम् । अनादिकर्म्मसंयोगाद्, दुःखी भ्रांतश्विरं भवी || ३०२ || ज्ञानादित्रयसंयोगाद्, वियोगो ह्यनयोर्भवेत् । खर्णाश्मनोर्यथाऽनादियुक्तयोर्वह्नियोगतः ॥ ३०३ ॥ तदिदानीमवेत्यैवं, श्रयध्वं तत्रयं जनाः ।। लमध्वं शाश्वतं तस्मात् तदनंतचतुष्टयम् ॥ ३०४|| चमत्कृतः खचितेन, प्रभोर्देशनयाऽनया । भगवंतमथो नत्वा पप्रच्छ श्रेणिको नृपः || ३०५ ॥ यदा प्रसन्नचंद्रर्षिः, ववंदे मयका तदा । कालं कुर्यात्ततः कां स, गतिमासायेद् विभो ! ॥ ३०६ ॥ खाम्बूचे सप्तमीं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥१६॥