________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र देव्याः, एकस्तंभविभूषितम् । दिव्योद्यानपरिक्षिप्त, प्रासादं देवनिर्मितम् ॥२१३॥ ततोऽसौ बुभुजे भोगस्तित्रस्थः सममेतया। वर्यान् श्रेणिक
वरविमानस्थः, पुलोम्येव पुरंदरः ॥२१४॥ सोऽथ श्येनकजीवस्तु, व्यंतरत्वात् परिच्युतः। उदरे चेल्लणादेव्याः, पुत्रत्वेनोदपद्यत चरित्रं |
| ॥२१॥ निदानवशतस्तसिन् , गर्भे वृद्धिमुपेयुषि । पतिमांसादने देव्या, दोहदः समजायत ॥२१६॥ न शशाक समाख्यातुं, देवी ॥१२॥ बकस्यापि तं पुनः । अपूर्णदौहदत्वेन, क्षीयते च क्षणे क्षणे ॥२१७॥ दृष्ट्वा कृशांगी तां देवीं, प्रपच्छ श्रेणिकोऽन्यदा।क्षीयसे देवि!
देहेनान्वहं क्षयरुजेव किम् ? ॥२१८॥ मुमोचाश्रूणि साऽजस्रं, प्रत्यूचे नतु किंचन । ततो राजा सनिबंध, पृष्टा सा दोहदं जगौ | ॥२१९॥राजाऽऽख्यादभयायैतत् , सोऽपितं तमसि न्यधात् । तदुपर्यन्यमांसं च, राज्ञी तत्रानयत्ततः।।२२०॥ नृपस्याक्रोशतस्तस्याः,
पश्यंत्या अभयस्ततः । अदात् तत्पिशितं छित्त्वा, छित्त्वा दोहदपूर्तये॥२२॥ मन्यमाना महामांसमधेती चेल्लणाऽप्यथ । ध्यायंती | | मुमुदे गर्भ, विषसाद नृपं पुनः॥२२२॥ संपूर्णदोहदा सा तु, पतिभक्ताऽप्यचिंतयत् । दोहदाल्लक्ष्यते गर्भो,नूनमेष पितुर्दुहद् ॥२२॥ | तदलं जीवितेनास्य, ततस्तीबागदान पपौ। नापप्तरसौ किंतु, पापात्मा ववृधेऽधिकम् ॥२२४|| कालेन सुषुवे मनु, तं चेट्याऽत्याजयच्च सा । अशोकवनिकां गत्वा, तं साऽशोकतलेऽत्यजत् ।।२२।। प्रत्यायांतीं नृपो वीक्ष्य, कुत्रागा इत्युवाच ताम् । साऽवोचच्चेल्लणादेव्याः, सुतं त्यक्तुमगामहम्॥२२६॥ राजाऽथ तत्र गत्वा तं,दृष्ट्वा चंद्रमिवोद्ज्ज्व लम् । पाणिभ्यां पुत्रमादाय,गत्वा देव्यंतिकेsवदना२२७॥ किमकार्षीः प्रिये ! पापं, निष्ठुरं? मुकुलोद्भवे!। न कुंडं गोकुलं चापि,व्युत्सृजत्यात्मजं स्त्रियः॥२२८॥ त्यक्ष्यस्याद्यमपत्यं चेत् , स्थेयांस्यन्यानि तन्त्र ते । तर्जयित्वेति तां राजा, स्वयं पुत्रमवर्धयत् ॥२२९।। तस्य चैकांगुली छिन्ना, तदाऽशोकतरोस्तले । कुकुटेन तदाऽसावरोदीद सकलां निशाम्।।२३०॥ पूयलिनां ततो राजा,मुखेऽझेप्सीत् तदंगुलीम् । मनाक् सुखासिकां
PHOTOHOROGROGIOHORS
VIIKONOKONOKONCOUCHONO!!
॥१२
For Private and Personal Use Only