________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं
HOTOSSAGHOUGHOUGIGOROUGHORI
रथेनासबरंहसा ॥१९॥ ततोऽसावर्धसिद्धार्थः, सेनानीविनिवृत्तवान् । भगिनी विप्रलब्धा तु, सुज्येष्ठैवं व्यचिंतयत् ॥१९५। घि| ग्धिग्विषयवांछेय, विषयाह्यति(यास्त्रि)विषा यतः। आदिमध्यावसानेषु,न कुत्रापि सुखावहाः।।१९।। उपभुक्तं सकृद्धन्याद्विषं हि विषयाः पुनः। चिंतिता अपि जीवानां, इन्युर्जन्मशतान्यपि ॥१९७॥ औत्सुक्यं प्रथमं कुर्युर्मध्ये दीप्तादिकान् रसान् । अंते बीभत्सलजादीन, स्वास्थ्यं त्वेते कदापि न॥१९८॥ शब्दादिविषयासक्तो,जनः स्वाथै कतत्परः। विश्वस्तं वत्सलं चापि, हन्यान् मां चेल्लणा यथा॥१९९॥ | तदलं दुःखदैरेमिः, परायतैर्विनश्वरैः । स्वाधीनं सुस्थिरं धर्म, ग्रहीष्यामि सुखास्पदम्।।२०।। सुज्येष्ठा भावयित्वैवं,चंदनार्यापदां|तिके । प्रव्रज्यां शिवसाम्राज्यदायिकामाददे सुधीः।।२०।-श्रेणिकोऽपि व्रजन्मार्गे,सादृश्याचेल्लणां प्रति । सुज्येष्ठे वद धीश्रेष्ठे,भाषते स्म मुहुर्मुहुः ॥२०२।। साऽप्यवोचदहं स्वामिन् !, मुज्येष्ठायाः कनीयसी । चेल्लणेत्यथ सोऽप्यूचे, खंडस्थाने सिताऽभवत् ॥२०३।। श्रेणिकः स्वपुरं गत्वा, तामुद्वाह्य प्रमोदतः। पट्टराज्ञीपदेऽकार्षीद् , दमयंती नलो यथा।।२०४॥ अथाभयकुमारेण,सहितः श्रेणिको नृपः। सुलसानागयोगेंहे, ययौ तद्बोधनेच्छया ॥२०॥ तौ तु स्वसुतवृत्तांतं, ज्ञात्वाऽऽक्रंदनतत्परौ। अभयेन वभाषाते, भारत्याऽतिगभीरया ॥२०६॥ भो भो विश्वस्थितिषेषा,यद् जातस्य ध्रुवं मृतिः। तद् विश्वविदितेऽत्रार्थे,किं शोकेन विवेकिनाम् ॥२०७॥ आकीटादासुरेन्द्राच,कृतांतस्य न कोऽप्यलम् । ततः किं क्रियते शोकः, स यत् स्वार्थविनाशकः ॥२०८।।जलाग्निव्यालचौरारिरुजाद्यार्तेऽपि भूतले । यद् जीव्यते तदाश्चर्य,निमेषमपि मानवैः ॥२०९।। किंच यः कर्ममिर्मत्योरवस्कंदः पतेत क्षणात् । यतितव्यं | तदुच्छित्यै, नतु शोच्यं विवेकिमिः ॥२१०॥ नागस्य सुलसायाश्च, कृत्वा संभाषणमिति । अभयः श्रेणिकश्चापि, निजं धाम समे-10 यतुमा२११॥ यथेष्टं श्रेणिकेनाथ, धारिणीप्रमुखास्ततः। बढ्योऽपि हि सुरूपिण्यः, परिणिन्ये नृपात्मजाः॥२१२॥ अदाच चेल्लणा- 15॥११॥
GROUGHOUGHORGRORGROHor
For Private and Personal Use Only