________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं
॥१०॥
ROORAGIC
न दास्यामि सुता तस्मै, ततो व्याधुव्य तेऽभ्यधुः । श्रेणिकाय यथावृत्तं, श्रुत्वैतद् विषसाद सः॥१७॥ एतद् ज्ञात्वाऽभयोऽप्यूचे, | विषादं देव ! मा कृथाः । अचिरेणैव कालेन, करिष्ये वा समीहितम् ॥१७६ । इत्युक्त्वा रूपमालिख्य, रानोऽसौ चित्रपट्टके। वि| धाय वणिजो वे, वैशाल्यामगमत्ततः ।।१७८॥ तत्रापणे पणायंश्च, कन्यांतःपुरसन्निधौ । तदासीनामदात पण्यं, समर्ष सुंदरं धनम् ॥१७८|| तदा चान चित्रस्थां, श्रेणिकाचर्चा सजादिभिः । तासां चाख्याद्यथाऽर्चामि, सदाऽमुं श्रेणिकं प्रभुम् ।।१७२।। सुज्येष्ठायै तदाचख्युर्दास्यः साऽप्यन्यदाध्वदत् । अत्रानयत हे सख्यः1, मत्कृते चित्रपट्टकम् ॥१८०॥ चेयः कथंचिदानीय, कुमार्यास्तमदर्शयन् । साऽथ चित्रं समालोक्य,श्रेणिकायौत्सुकायत॥१८॥दासीमुखाच्च तत् ज्ञात्वा,वणिगप्येवमभ्यधात् । श्रेणिकं दिवसेज्मुष्मिनानेष्यामि सुरंगया ॥१८२॥ संकेतमिति संज्ञाप्य, सुरंगां च विधाय सः। एत्य राजगृहं शीघ्र, श्रेणिकाय शशंस तत् ।। १८३।। सोऽथ नागसुतैः सव्वें, रथस्थः सरथैः समम् । तमिश्रायां गजासस्थश्चक्रीवागात सुरंगया।३१.८४॥ तं च भूनिर्गतं वीक्ष्य, सुरूपममुरेंद्रवत् । सुज्येष्ठा चित्रसादृश्यादुपलक्ष्याभ्यमोदत ॥१८५॥ श्रेणिकः माह सुज्येष्ठे !, क्षिप्रमारोह यद्रथम् । आरुढा हृदि पूर्व तु, चित्रदृष्टाऽपि मानिनि! ॥१८६।। सुज्येष्ठां चेलणा प्रोचे, स्वसुः स्नेहात् त्वया समम् । समेष्यामि ततः सोचे, त्वमप्यारोह राग्थम् |॥१८७। तथैव कृतवत्येषा,सुज्येज्येष्ठेऽतर्गृहस्व तु । विस्मृतां च समानेतुमगाद्रलकरंडिकाम्॥१.८८।। अथैवमभ्यधुर्नत्वा,नृपतिं नाग
नंदनाः । न स्थातुमुचितं नाथ !, सुचिरं वैरिवेश्मनि ॥१८॥ ततोऽसौ प्रेरयामास, रथ्यानाशु सुरंगया। तत्रायाताऽथ मुज्येष्ठा, | विवेद नृपतिं गतम् ।।१९०॥ वीक्षापनाऽथ पूचक्रे, सा यथा हियते छलात् । चेल्लणा श्रेणिकैनैषा, व्याघेणैव वरार्थिनी ॥१९१॥
संनयतं निवार्याथ, चेटकं तस्य सैन्यराट् । वीरांगकोऽन्वधाविष्ट, श्रेणिक रथमास्थितः । १९२|| क्षणाच मिलितो वीरोऽधिज्यीकृ| तशरासनः। द्वात्रिंशत्सुलसापुत्रानेकेनापीपुणाऽवधीत् ।।१९३॥ यावद् वीरांगको रथ्यान् , रथांश्चापाकरोत्पथः। तावद्राजा ययौ दूरं,
अHOGODHONGIGHOGOR
॥१०॥
For Private and Personal Use Only