________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिकचरित्रं
118.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिलताकंदः, पितुर्भक्तोऽभयस्ततः । सप्तांगं सुस्थितं राज्यं धीमानन्वशिषत् पुनः ।। १५६ ॥ - वैशाली श्री विशालापूरितवास्ति मही तले । तस्यां च चेटकश्रेटीकृतारिखनीपतिः ।। १५६ ॥ पृथग्राज्ञीभवास्तस्य, सप्तासन् वरपुत्रिकाः । सप्तांगस्यापि राज्यस्याधिष्ठात्र्य इत्र देवताः ॥ १५७ ॥ राजाऽन्योपयमत्यागान्न तु ताः पर्यणाययत् । मातृदत्तास्तु पंचताः परिणिन्युर्नृपा अमी ॥१६८॥ तत्र प्रभावतीं वीतभयेशोदायनो नृपः । पद्मावतीं तु चंपेशी, दधिवाहननामकः ॥१५२॥ कौशंबीशः शतानीको, मृगनेत्रां मृगावतीम् । शिवां चोजयिनीनाथचंड प्रद्योत भूपतिः ॥ १६० ॥ ईशः क्षत्रियकुंडस्य, ज्येष्ठाख्यां नंदिवर्धनः । सुज्येष्ठाचेल्लनानाम्न्यौ, कुमार्यावेव तस्थतुः || १ ६ १ || अन्यदा तापसी वृद्धा, कन्यांतः पुरमेयुषी । शौचमूलं समाचख्यौ धर्मं सा मूलमंहसः || १६२ ॥ मुज्येष्ठा प्राह हे मुग्धे !, मुग्धलोकप्रतारिके । धर्म्मः खलु दयामूलः, स च शौचात् कथं भवेत् ॥ १६३ ॥ भूर्जलं जलजा जीवास्त्रसा भूम्याश्रिता अपि । संख्यातीता विराध्यंते, स्नानाय भवतामपि ॥ १६४ ॥ मृत्तिकोदक संस्पर्शाच्छुध्यंति यदि तवः । कुलालः सकुटुंबोऽपि तर्हि स्वर्गं वजिष्यति ।। १६५ ।। चेत् शुध्यंति बहिःस्नानादंतः पापमलीमसाः । तत् शुध्यंति ध्रुवं मत्स्यमकराद्या हृदादिषु ॥ १६६ ॥ मुग्धे ! पंचाश्रवत्यागात्, पंचेंद्रियदमादपि । कषायविजयाद् धर्म्मस्तथा दंड त्रयोज्झनात् ॥ १६७ ॥ इत्यादियुक्तियुक्ताभिर्भारतीभिर्निरुत्तराम् । सुज्येष्ठा तापसीं चक्रे, मौनव्रतपरामिव ॥ १६८ ॥ दास्यादयो हसंत्यस्तां मुखमर्कटिकादिभिः । गेहान्निःसारयति स्म, मिक्षुकीं प्रथिलामिव ॥ १६२ ॥ सुज्येष्ठोपरि सा क्रुद्धा, दध्यौ दुधरिमां ध्रुवम् । क्षेप्स्यामि पंडितमन्यां सपत्नीदुःखसागरे ॥ १७८ ॥ आलिय चित्रपट्टे च तद्रूपं श्रेणिकाय सा । उपनिन्ये स तां वीक्ष्यापृच्छत् केयं वराकृतिः १ ॥ १७२ ॥ साऽऽख्यच्चेटक राजस्य, सुज्येष्ठानामिका सुता । इमा लक्ष्मीपतिर्लक्ष्मीमिवोवोढुं त्वमर्हसि ।। १७२ ॥ ततस्तां याचितुं प्रेपी द्वै शाल्यां श्रेणिको नरान् । सुज्येष्ठां याचितः पुंमिश्रेटकोऽप्येवमब्रवीत् ।। १७३॥ कथं वाहीकवंश्योऽयं, कन्यां हैहयवंशजाम् । स्वीकर्तुं श्रेणिको वांछेद् बको हंसीमिवामतिः १।। १७४ ।।
For Private and Personal Use Only
॥९॥