________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥२४॥
PHONO
भOHOROUGHOROUG..
| मेषिताम् । धन्यंमन्यो दृढधा, कर्ममर्मप्रमर्दनः॥४३०॥ कुलायातामपि त्यक्त्वा, हिंसा रौद्ररुजामिव । सुलसः साविक श्रेष्ठो,
शाकाष्ठहारिविपद्य त्रिदिवं ययौ ॥४३॥-उद्याने समवासार्षीत् ,पुरे राजगृहेऽन्यदा । मुनिपंचशतीयुक्तः, सुधा गणभृद्वरः ॥४३२॥ वंदितुं
कथा तत्पदद्वंद, सर्वा श्रेणिको नृपः । शासनोत्सर्पणामिच्छन्नगच्छत् सपरिच्छदः।।४३३॥ नानायानसमारूढस्तथाऽन्योऽपि पुरीजनः । भक्तिसंभारसंजातरांमांचोच्छुसितांगकः ॥५३४॥ एवं प्रभावनां प्रेक्ष्य, तत्रैकः काष्ठभारिकः। गत्वा तत्र गुरुं नत्वाऽौषीद धर्ममिमं यथा ॥४३५।। जंतुधातो मृषास्तेयमबह्म च परिग्रहः। भो भो भव्या विमुच्यतां, पंचैते पापहेतवः ।।४३६॥ इत्याकर्ण्य नरेंद्राद्या,पर्षनत्वा गृहेऽगमत् । द्रमकः स तु तत्रैव, स्वार्थार्थी तस्थिवान् स्थिरः॥४३७।। गुरुस्तमूचे चित्तज्ञचिंतितं हि सोऽब्रवीद् । | जानामि यदि वः पादान् , वरिवस्यामि सर्वदा।।४३८॥ ततः प्रव्राज्य तं सद्यो, गुरवः कृतयोगिनः । अर्पयामासुराचार, शिक्षया| मासुराशु ते ॥४३९॥ तं गीतार्थयुतं मिक्षाचर्यायामन्यदा गतम् । प्रागवस्थाविदः पौराः, प्रेक्ष्य प्रोचुरहंयवः ।।४४०॥ अहो महर्धे
स्त्यक्ताऽयं, महासच्चो महामुनिः। इति वक्रोक्तितः खिड्गैरुपाहस्थत सोऽन्वहम् ॥४४१।। ततोऽसौ शैक्षकत्वातं, परीषहमसासहिः। | सुधर्मस्वामिना प्रोचेऽनूचानेन वचस्विना।।४४२।। संयमे किं समाधानमस्ति ते सुष्टु ? सोऽभ्यघात् । अस्ति युष्मत्प्रसादात्तु, विहारोऽन्यत्र चेद् भवेत्॥४४३॥ विधास्यते समाधान,वत्सेत्युक्त्वा गुरुस्ततः । अभयस्यागतस्याख्याद्विहारो नो भविष्यति ।।४४४|| अभयः साह नः करमादकस्माद् द्रुतमीदृशः । अप्रसादोऽथ तेत्रोचुर्मुनेरस्य परीषहः।।४४५।। अभयोऽप्यभ्यधादेकं, दिवसं स्थीयतां प्रभो!। निवर्तेत न चेदेष, न स्थातव्यं ततः परम्॥४४६॥ एवमस्त्विति सूर्युक्तोऽभयोऽयैत्य नृपांगणे। रनकोटित्रयीं कृष्ट्वा,राशित्रयमकारयत् ।
॥२४॥ ॥४४७।। तुष्टो राजा ददात्युच्चै रनकोटित्रयीं जनाः। गृहीतैनां यथेष्टं तु, पटहेनेत्यघोषयत् ।।४४८॥ ततोऽमिलद् द्रुतं लोको,
For Private and Personal Use Only