________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुलसः श्राद्धः
श्रीदेवेन्द्र० नस्य, कुर्यास्त्वं सुखहेतवे । तथा कृतेऽथ तेनासौ, मनाक् मेने मुखासिकाम् ॥४१२॥ अहो अंहःसमूहस्य, कीदृशं हंत दृश्यते । श्राणक
विजृमितं भवेत्रापि,सुलसो ध्यायतीत्यथ।।४१३।। कालसौकरिको मृत्वा, सप्तम्यां नरकावनौ । नारकः सोऽप्रतिष्ठानेज्जायतोत्कृचरित्रं |
ष्टदुःखभाक् ॥४१॥ सुलसश्चान्यदाप्रोचे,खजनैर्जीविकाकृते । त्वयाऽधिष्ठीयतां मंक्षु, क्रमायातं पितुः पदम्।।४१५॥ सोऽवादीन न ॥२३॥
ग्रहीयेऽदः, पदमत्युग्रपापकृत् । चक्षुष्मान् जीविताकांक्षी, कोऽपि कूपे पतेत् किमु ॥४१॥ मम पित्राऽनुभूतं यद्विस्मृतं तद् द्रुतं ननु । दृष्ट्वैतदपि यत् पापाद्, युष्मामिन विरम्यते ॥४१७।। खाद्यखादकतैवात्र, न पापमिति तेऽभ्यधुः । सुलसः साह तन्मृत्योर्विभीयेत किमात्ममिः॥४१८॥यथाऽऽत्मनः प्रियाः प्राणास्तथाऽन्यस्य विदनिति। आत्मनीनोजनो हन्यात् ,कथं जी| वान् सुखप्रियान् ॥४१९॥ स्वार्थैकनिष्ठास्ते प्रोचुर्यत् स्यात् ते पापमत्र तत् । वयमेव ग्रहीष्यामः, संविभज्य पृथक् पृथक्।।४२०॥ | किंचैकमहिषस्कंध,छिंद्यास्त्वं शितपथुना । छेत्स्यामो वयमन्येषां तत्वेहोऽपि न तादृशम् ॥४२॥ सुलसोऽपि निजान् बोद्ध, बुद्धि
धाम निजक्रमम् । अकुंठेन कुठारेण, निजघान सुनिष्ठुरम्।।४२२॥क्षणात्तस्य क्षते तत्र,व्यथाऽत्यर्थमभूदथ। सोऽवोचत्तान् विभज्ये| मां, गृह्णीत स्नेहलालसाः ॥४२३।। ऊचुस्ते शक्यते तात !, जातु लातुं प्रियैरपि। पीडाऽल्पाऽपि परस्यांगे, किं कस्यापि हि कोविद ! ॥४२४||सुलसस्तानुवाचैवं,यूयं जानीथ यद्यदः। सुतरां तन्न शक्येत, ग्रहीतुं कस्यचिद् व्यथा||४२५॥ देही दोयमानोगे, दर्भेणापि हि दारितः। तत् कथं शस्यते शस्त्रैर्भवद्भिीरुको मवी।।४२६॥ एकथोत्पद्यते प्राणी, विपद्यतेक एव हि । एका पुण्यात् स्वरेत्येकः,पतेत्
पापातु दुर्गतिम्॥४२७॥ अनित्यं सर्वजीवानां,यौवनं जीवितं धनम् । ज्ञात्वाऽर्हद्धर्म एवेह, कार्यः शाश्वतसौख्यदः॥४२८॥ सुलसः जाखजनानेवमनुशिष्य विमृश्यकृत् । भूयो भूयोऽभयाभ्यणे, धम्म॑ शुश्राव शुद्धधीः ॥४२९॥ सम्यक् सम्यक्त्वपूतात्मा, दधार गृह-l
DADOOGHOROROO
SHOROIGHOGHORGIGHAGगाज
॥२३॥
For Private and Personal Use Only