________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं
॥२२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तच्छेव निकेइया, संजइसव्वपरिकम्माणि करेह, मा उड्डाहो भविस्सइ, सो य गोमंडयसरिसगंध विउव्वर, तहावि न विपरिणामह, देवो तुट्ठो, दिव्वं देविडिं दाइत्ता उववूहह"त्ति ॥ गृहे गत्वा ददौ हारं, चेल्लणायै नृपोऽथ तम् । नंदायै गोलकौ ताभ्यां निर्ययौ | कुंडलांशुकम् ।। ३९३ ।। राजाऽथ कपिलामूचे, साधुस्त्वं प्रतिलंभय । तुभ्यं रामीप्सितं द्रव्यं, निग्रहीष्येऽन्यथा ध्रुवम् ॥ ३९७॥ साऽवोचद्यदि कुव्र्वथा, मां सर्ववर्णदेहिकाम् । तिलशः खंडयेर्वाऽदः, करिष्ये न कथंचन ||३९८ || कालशौकरिकोऽप्येवमुक्तः पशून् न चामुचत् । राज्ञा सोऽक्षेपि साक्षेपं, निर्जलेऽधौ जडाशयः || ३९९ ।। तत्र पंचशतीं कृत्वा सोऽवधीन् मृन्मयान् महान् । रज्जुबद्धघटीवासौ दिनमेकं ततो धृतः || ४००|| द्वितीयेऽह्नि नृपो गत्वा, प्रभुं नत्वा व्यजिज्ञपत् । शूनां स शौनिकः कल्पे, व्यमोचि ? भगवन् ! मया ||४०१ || स्वाम्युवाचांतरालस्यः, सोऽवधीन् मनसाऽप्यमून् । अवश्यं भाविनो भावा, न भवत्यन्यथा नृप ! | ||४०२ || प्रभुं नत्वा स्ववेश्मागादनेकाः शासनोन्नतीः । अकार्षीत् सुचिरं राजा, व्यहार्षीत् प्रभुरन्यतः ॥४०३ ॥ शौनिकेनान्वहं तेन, महपंचशतीं नता । सप्तमपृथिवीयोग्यं, कर्मोपार्जि यदुत्कटम् ||४०४|| उपमृत्यु तदायातमसंमादिव संमुखम् । तेन तस्य रुजोऽभूवन् भूयस्यो युगपत्तन ॥ ४०५ || स संर्वागीणयाऽऽक्रांतः, क्षुत्तृषाऽऽतोऽपि पीडया । नाश्नन्नपाच्च दीनास्योऽरारख्यत दिवानिशम् ||४८६ ॥ हा मातम्रियते तात !, हाहेत्यादि सुभैरवम् । आचक्रन्द यथाऽन्येऽपि श्रुत्वाऽऽकंदान् भयार्दिताः||४०७॥ सोऽथ तूली सितामाल्यपंचाली वेणुमुख्यजे । रतिं कुत्रापि न प्राप, विषयैः सुंदरैरपि ॥ ४०८ ॥ तत्पुत्रः सुलसस्तस्य, प्रतिकारं यथा यथा । व्यधादथ व्यथाऽत्यर्थं वर्धते स्म तथा तथा ॥ ४०९ ॥ एतत्तेनातिभीतेन, भाविभद्रेण भाषितम् । अभयस्य स्फुरत्प्रौढमनीषोन्मेषशालिनः ||४१०|| अभयोऽप्यभ्यधाद् भद्र !, त्वत्पिता सप्तमावनिम् । यास्यत्यवश्यं तल्लेश्या, पश्य तस्येयमागता ॥ ४११ ।। प्रतीपान्विषया
For Private and Personal Use Only
कालशौकरिकः
||२२||