________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥२१॥
HOUGHGHOSHOGHOIGHT
गमी तेन, द्विधाऽपि प्रतिषेधितः॥३८०॥ मृतस्त्वं नरके याता, सर्वज्ञोक्तमिदं वचः। आकर्ण्य कर्णकटुकं, बभाषे भूपतिः प्रभुमा ॥३८१॥ भवत्सु विश्वविश्वस्य, शिवतातिषु सत्वपि। स्वामिन्नस्वामिकस्येव, कथं मे गतिरीदृशी ? ॥३८२॥ प्रभुः प्राह दृढं बद्ध,
नाभावादि पुराऽऽयुर्नरके त्वया । अस्माभिरपि तत्कर्म,नान्यथा कर्तुमीश्यते॥३८३॥ किंतु तस्मात् समुद्धत्य, भाविन्यामर्हतामिह । चतुर्विशतिकायां त्वं, प्रथमस्तीर्थनायकः ॥३८४॥ पद्मनाभामिधस्तुल्यो, मानवर्णादिना मम । भावी भवांतकृद्राजन् 1, विषादं तेन मा कृथाः ॥३८५।। युग्मं ॥ श्रुत्वेति श्रुतिपीयूषपूरकल्पं ततोऽभवत् । हर्षप्रकर्षादुत्फुल्लपंकजाक्षः क्षितीश्वरः ॥३८६॥ प्रभु प्रणम्य भू| योऽपि, पपय स्वच्छधीरसौ । उपायः कश्चिदस्तीश, न यायां येन तां गतिम् ।।३८७॥ स्वाम्यूचे कपिला भिक्षा, साधुभ्यो दाप्यते त्वया। त्याज्यते शौनिकोऽयं चेच्छूना श्वभ्रे गतिर्न ते॥३८८॥ इत्यस्तशंसयो वीरं, प्रणम्य स्वपुरं प्रति । प्राचालीदचलानाथो, राजन राज्यश्रिया तया॥३८९॥ द१रांकः स देवोऽथ, विशामीशं परीक्षितुम् । सम्यक्त्वं निश्चलं नेति,विचक्रे विक्रियामिमाम्।।३९०॥आना-1 येन मुनिर्मीनानाकर्षन्नृपतेर्नदात्। तेनादर्शि यथाऽन्यस्य, पृथग् धर्मान्मनो भवेत् ॥३९॥ नृपस्तु निश्चलो धर्मे, तं निवार्य पुरे | ययौ। आसनप्रसवा साध्वी,पुनर्देवेन दर्शिता॥३९२॥ संगोप्यैनां स्वयं राजाऽरक्षत् शासनलाघवम् । त्रिलोक्याऽपि न चाल्योऽयं,
नाकिनेति सुनिश्चितम् ॥३९३।। प्रत्यक्षीभूय तं प्राह, सुमनाः सुमना इति । शक्रोऽशंसत् सदस्थोऽनुश्रेणिकं शुद्धदृष्टयः ॥३९४॥ |स्थिरभक्तिस्तथैवासि, सम्यक् सर्वत्रशासने । इत्युक्त्वा गोलको हारं, दत्त्वा देवो दिवं ययौ ॥३९५।। अयमेवार्थः सविशेषो निशी-10 थेऽप्युक्तः, तथाहि-रायगिहे सेणिओ राया, तस्स देविंदो संमं सम्मत्तं पसंसइ, इको देवो असद्दहंतो नगरवाहिं सेणियस्स पुरओ चेल्लगरूवेणं अणिमेसे गिण्हइ,तं निवारेइ,पुणो वाहडियसंजइवेसेण पुरओ ठिओ, अप्पसारिनेऊण उव्वरए पसे(च्याइ)ऊण धरिया,
For Private and Personal Use Only