________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I
श्रीदेवेन्द्र श्रेणिकचरित्रं ॥२०॥
पत्रादिपाकसंपर्कात , काथवत्तत्पयः पपौ॥३६॥ तृपानों वैद्यवाचेव,सोऽपादंभो यथा यथा । तथा तथा विरेकोऽभूदस्योग्रक्रमिमिःवदर्दरीकदेवः समम्॥३६३।। स नीरुक् तेन संवृत्तो, व्यावृत्त्यागात् पुरीं निजाम् । पौरः पृष्टोऽब्रवीचाहं,नीरुक् देवतया कृतः॥३६४|| गृहे गतः | स्वपुत्रादीन , मक्षिकाकोटिवेष्टितान् । निकृष्टकुष्ठनष्टांगान ,दृष्ट्वाऽभाषिष्ट दुष्टधीः।।३६५।। पापिष्ठाः सुष्ठु दृष्टं भो,मदवज्ञा फलेग्रहि। | फलमेतत् ततः पुत्रास्तमूचुः किं त्वया कृतम् ॥३६६॥ स साहान्यस्य कस्पेक्,शक्तिस्तस्मै ततोऽशपत् । लोकः सर्वोऽपि सोऽथागाद्, राजन्नत्र पुरे क्रमात् ॥३६७॥ वृत्ति द्वारं स शिश्राय, द्वारपालं निराश्रयः । द्वाःस्थोऽथागात् ममानंतुं,कृत्वा तु द्वाररक्षकम्।।३६८॥ द्वारस्थो द्वारदुग्णां , बलिः सेडुबकोऽधिकम् । चखाद ग्रीष्मसंतापात् वृषा तस्याभवद् भृशम्॥३६९|| द्वारपालभयाद् द्वारं, नात्याक्षीत् तृषितोऽप्यसौ। धन्यान् वारिचरान् जीवान् , मन्यमानो व्यपद्यत ॥३७०।। सोऽत्रैव नगरद्वारवाप्याम ननि दर्दुरः। भूयोऽत्र समवासार्मो, विहरतोऽन्यदा नृप! ॥३७१।। अमदागमनं श्रुत्वा, भेकोऽम्भोहारिणीमुखात् । ऊहापोहं वितन्वानो, जातिस्मरणमाप सः॥३७२।। अचिंतयत् स भेकः प्राक्, द्वारे द्वाःस्थो विमुच्य माम्। ययौ यं वंदितुं वीरं, स आगाद् भगवानिह ॥३७३।। तं नत्वा तद्गिरः श्रुत्वा, ग्रहीष्ये जन्मनः फलम् । ततो मां वंदितुं भन्योत्प्लुत्योत्प्लुत्य चचाल सः ॥३७४॥ पथ्यागच्छंस्त्वदश्वेन, खु| रेणाक्रम्य मारितः। दर्दुरांकेषु देवेषु, महर्द्वित्रिदशोऽभवत् ॥३७५।। विडोजसाऽन्यदा राजन्नाचचक्षे स्वपर्षदि । श्रेणिको नैव | चाल्येत, जिनभक्तेः सुरैरपि ॥३७६।। तदश्रद्धालुस्तत्रागात् ,स देवः कुष्ठिरूपभूत् । गोशीर्षण ममासिंचच्चरणौ रसिका न सा ।।३७७॥16 | राज्ञा पृष्टो म्रियस्वेत्याद्यर्थ प्रभुरथावदत् । अर्हन्मृत्वा शिवं गच्छ, म्रियस्वेति शुभं ह्यदः ॥३७८॥ त्वं च जीवन सुखेनासि, मृतस्तु
२०॥ | नरकं गमी। जीवन सुखी मृतः स्वर्ग, गमीत्युक्तो द्विधाऽभयः ॥३७९॥ कालशौकरिकस्त्वेष, जीवन् पापपरायणः । मृतः श्वनं
GOOGHOROROजान
For Private and Personal Use Only