________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्दुराकदेवा
श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥१९॥
यताम् । प्रार्थयिष्ये प्रियां पृष्ट्वेत्याख्याद् विप्रोऽपि पार्थिवम् ॥३४४॥ ततोऽसौ खगृहे गत्वेत्युचे मेऽद्य महीपतिः।परितुष्टः प्रदत्ते तत् , कमर्थं प्रार्थये प्रिये ॥३४५।। मा प्राहाग्रासने भुक्ति, दीनारं दक्षिणाकृते । याचस्व भूपति भद्रोत्सारकं च दिने दिने ॥३४६॥ गत्वा तद्याचितं तेन,राबाऽपि तत् प्रतिश्रुतम् । उदंकः पतितोऽप्यब्धौ, बिभर्ति स्वोचितं जलम् ॥३४७॥ प्रत्यहं तस्य तत्सर्व, कुर्वतं वीक्ष्य भूपतिम् । सामंताद्यास्ततो दध्युः, पूज्योऽयं राजवल्लभः।।३४८॥ ततोऽभोज्यत तैीतैर्दक्षिणां ग्राह्यते स सः । वात्वा वात्वा | द्विजो लोभादबोभोजीद् गृहे गृहे ।।३४९॥ ववृधे स्वल्पकालेन,ततः सेडुबको द्विजः । ऋद्ध्या महत्या पुत्रादिसंतत्या च प्रभूतया
॥३५०॥ रसेपूर्धमथो यात्म, तस्याजायत कुष्ठरुक् । दुःसाध्योऽभूच्च स ब्याधिर्वैरीवोपेक्षितः क्रमात् ।।३५१॥ शतानीकस्य भूपस्य, तथैवाग्रासनासिनम् । तं गलत्कृष्ठिनं वीक्ष्यामात्या भूपं व्यजिन्नपन् ॥३५२॥ स्वामिन्नस्य पदे कोऽपि, पुत्रादिः स्थाप्यतां ननु । | संक्रांतिर्जायते व्याधेर्येनैकवासनादिना ॥३५३।। एवमस्त्विति राज्ञोक्ते, विप्रः प्रोक्तः स मंत्रिमिः । भोक्ष्यतेऽत्र सुतस्ते तु, तिष्ठेस्त्वं स्वीयवेश्मनि ॥३५॥ रोगेऽतिप्रसृते तस्य, तत्पुत्रैखपया ततः । कृत्वा कुटीरकं गेहाद, बहिस्तत्र स आस्थत ॥३५५॥ तस्य तत्र स्थितस्यादुर वारेण तत्स्नुषाः। दारुपात्रे सुदूरस्थाः, श्वपाकस्येव भोजनम् ॥३५६॥ सोऽथ दध्यौ सुतादीनां , कुपितोऽवज्ञया तया। मत्तः श्रियैव मत्ताना,दर्शयाम्यथ तत्फलम् ॥३५७॥ ध्यात्वेत्यूचे स तान् मोक्ष्ये,प्राणान् किंतु मुमुर्गुणा । मंत्रपूतः पशु|र्देयः, स्वेभ्य एष कुलक्रमः ॥३५८॥ मुदितैस्तैः पशुः क्षिप्रं, तस्यार्थ्यत ततोऽगकात् । उद्बोद्वर्त्य तद्भक्ष्ये, चिक्षेपोद्वर्तनीर्द्विजः | ॥३५९।। तद्भक्षणादसौ जज्ञेऽचिरेणाजोऽपि कुष्ठिकः । हत्वा तमन्यदा सोऽदात् ,स्वेभ्यस्तं तेऽप्यभुंजत ॥३६०॥ तीर्थे स्वार्थाय | गच्छामीत्यापृच्छय तनयानसौ । शरण्यमिव मन्वानोऽरण्यानीमुन्मुखोऽगमत् ॥३६१।। भ्राम्यनुदन्ययाऽपश्यमदं नानाद्रुमैवृतम् ।
पाGOOHOROHORORSRO
॥१९॥
For Private and Personal Use Only