________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म
श्रीप्रसन
श्रीदेवेन्द्र श्रेणिकचरित्रं ॥१८॥
HOUGGGHOROUGHOROGनाम
॥३२॥ राजा राजर्षिवृत्तांतर्नितरां रेजितो जगौ। भगवन् ! केवलज्ञान,कस्मिन व्युच्छेदमेष्यति ॥३२६।। विद्युन्माली तदा देवश्चतु- देवीसमावृतः। आयातोऽस्ति जिनं नंतु,महर्द्धिर्ब्रह्मलोकतः॥३२७॥ देवोऽयं चरमो भावी,केवलीति जिनोदिते । राज्ञोचे केवलज्ञानं कथं | देवेषु जायते ॥३२८॥ भगवानभ्यधादेष,सप्तमेऽह्नि दिवश्युतः। त्वत्पुरे भविता पुत्रो,धारिण्यषभदत्तयोः॥३२९॥जंबूकमार इत्या| ख्यो,भावी चरमकेवली । नृपोऽपृच्छत् पुनः कस्माद् ,युतिमांश्यवनेऽप्ययम् ? ॥३३०॥ जगाद भगवानस्य, भवदेवादिकान् भवान् । | शिवजन्मतपोलक्ष्म्या,कांतिस्तेनेशी शुभा॥३३॥-अत्रांतरे गलत्कुष्ठी,कश्चिन्नत्वा जिनांतिके। निषद्य खांगपूयेन,लिलेप भगवत्क्रमो ॥३३२॥ तं दृष्ट्वा श्रेणिको दध्यौ, हन्म्येनं पापकारिणम् । यद्वा न युक्तमत्रेदं, हनिष्याम्यत उस्थितम् ॥३३३।। वीरेणाथ क्षुते तेन, कुष्ठिनोचे म्रियख भोः। राज्ञा तु जीव जीव्यास्त्वं, मृषीष्ठा वाऽभयेन तु ॥३३४।। कालसौकरिकेणाथो, मा जीवीर्मा नियख वा । श्रुत्वा स्वामिन् म्रियस्वेति, चुकोप श्रेणिकोऽधिकम् ।।३३५॥ भटान् भ्रूसंज्ञयाऽऽदिक्षल्लातेनं निर्गतं बहिः। जगबंधोर्जिनस्यैवं, | यः पराशातनापरः ॥३३६।। अथ कुष्ठी जिनं नत्वा, चचाल लुलितालकः । योधास्तमन्वधावंत, सावधाना उदायुधाः ॥३३७।। | देवरूपमयं कृत्वोत्पपात गगनाध्वना । सत्रपाः पत्तयस्तेऽपि, व्यावृत्त्याख्यन्नृपाय तत् ॥३३८॥ किमेतदिति संभ्रांतः, प्रणिपत्य महीपतिः । प्रभु पप्रच्छ विश्वेश !, कुष्ठी कोऽसौ ? निवेद्यताम् ॥३३९॥ भगवानप्युवाचैवं, वत्सदेशेऽस्ति पूर्वरा। कौशांबीति नृपस्तस्या, शतानीको महाबलः ॥३४०।। तत्र सेडुबको नाम, द्विजो दारिद्रयविद्वतः। सोऽन्तर्वन्याऽन्यदा पत्न्या, प्रोचेऽर्पय घृता
दिकम् ॥३४१॥ तेनोचे नास्ति मे किंचित् , तद्विज्ञानं वचस्विनि ।। येनानुरंजितो दद्यादाता घृतगुडादिकम्।।३४२।। तयोक्तं भज जा राजानं, स दद्यायेन संपदम् । सिषेवे स ततो भूपं, नित्यं पुष्पफलादिमिः ॥३४॥ जगदे सोऽन्यदा राज्ञा, किं ते विप्र ! प्रदी
लनGOx
॥१८॥
For Private and Personal Use Only