________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
20 C (CDC
श्रीणिक चरित्रस्योपक्रमः
ननु न कश्चित्तथाविधो जैनोऽस्ति यः श्रीमन्महावीरचरणचंचरीकं क्षायिकसम्यग्दर्शनवन्तं श्री श्रेणिकं न श्रवणपथ्यका पत्, तस्य भाविन आद्यतीर्थेश्वरस्य चरित्रमिदमनेकविधधर्मशेमुषीसं पल्लतापल्लवनांबुदाय मानवृत्तान्तपरिवृतं, यद्यप्यनेकेषु श्री आवश्यकादिवाङ्मयेषु अनेकेषु च श्रीहेमचन्द्राचार्यादिपूर्वतनाचार्यरचितेषु श्रीवीरचरित्रेषु निष्टंकितमेव स्पष्टमेतदीयं चरित्रं, किन्तु संक्षिप्तरुचिसच्च समुद्दिधीर्षाप्रत्यलं चरित्रमेतत् श्रीश्राद्ध दिनकृत्यवृत्तौ विनिवेशितं श्रीसर्वज्ञशासनाविचलशुद्धतम पारंपर्यधारक श्रीमत्तपोगच्छविभूषण श्रीदेवेन्द्रसूरिभिरित्यवगम्य पृथगुन्मुद्रितमेतत्, विज्ञाय चैनद्यथायथं मार्गावतारप्रभविष्णवो भवन्तु भव्या इति प्रार्थना पुरस्सरं समाप्यतेऽदः कर्त्तारमे 'क्रमात् प्राप्ततपोमिख्ये' तिकर्मग्रन्थादिवचनतः तपोगच्छधुरीणतया प्रसिद्धतमा एव, नायकोऽपि स्ववृत्तान्त विहित जैनशासनयशःपूरः श्रीश्रेणिक इति न तयोरेकस्यापि उल्लेखनीयतेति शोधने | बद्धा अंजलिमर्हाणां विरम्यते ।
विक्रम संवत् १९९४ ज्येष्ठशुक्लप्रतिपदि चन्द्रघस्रे ।
लेखकाः - आनन्दोदन्वन्तः पादलिप्त पुरात् ।
ACCO 2 ) (122)
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir