Book Title: Mohan Charitam
Author(s): Damodar Sharma
Publisher: Damodar Sharma
Catalog link: https://jainqq.org/explore/020480/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org DVOD DONED LONDON FOR ॥ अथ मोहनचरितं प्रारज्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ विज्ञापना॥ विदितमेतद्विदुषां यदेतस्मिन्मारते वर्षे चिरंतनानि धर्मप्रतिपादकानि दर्शनानि कालदोपादनु दिनं निदाघसमये सरांसीव तानवं भजन्ते । विरलतराचास्मिन्समये स्वयं समयानुसरणेन भविकसंघ सन्मार्ग प्रापयन्तः सन्तोऽपि प्रत्यूपे तारकापुञ्जा इव । तद्यदि कोऽपि मरुष्वमरतरुरिवान्धतमसे प्रदीप इव भवदवदग्धान्मिथ्याभिनिवेशान्धांश्च जनानुपदेशामृतं पाययित्वा सम्यक्त्वमदीपं च दत्त्वानुगृह्णीयात्तत्स लोकोत्तरगुणभाजनं पुरुषपुङ्गवः सर्वेषां गुणग्राहकाणां प्रशंसनी| योऽभ्यर्चनीयश्च नात्र संशीतिः । सांप्रतं खरतरगच्छनभोनभोमणिकल्पाः श्रीमन्मोहनमुनयः सर्व ज्ञवचनानुगुणयुक्तियुक्तप्रबोधदानेन दुर्जनानां दौजन्यमपहरन्त एतामवसर्पिणीमुत्सर्पिणीदेश्यां | विदधते । चरितगतेपामा जन्मतः श्रवणीयमभिनन्दनीयमनुकरणीयं चेत्यवधार्य जैनग्रन्थोत्ते जिकया पर्षदा प्रोत्साहितः स्वयमनुभूतं श्रुतं चानुरुद्ध्येदं यथामति प्राणयम् । इदं चामूलान्निरीक्ष्य संस्करणे साहाय्यं ददतां गाडगिळोपाइकेशवात्मजदिनकरशास्त्रिणां महान्तमुपकारभार For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विज्ञा- पना. वहामि । अत्र च भ्रान्तेः पुरुषधमत्वाद्यत्स्तोकं वा बहु वा स्खलितं परिदृश्येत तत्सुधीभिः क्षन्तव्यं संस्करणीयं चेत्यलं पल्लवितेन। ॥ ॥ ॥ ॥ ॥ ॥ ॥ ___ अत्रच प्रथमद्वितीयसर्गयोर्यत्र यत्र 'संवदि' इति पदमागच्छति तत्र तत्र 'संवद्र्षे' इत्यादिकोशमामाण्येन संवदीत्येतस्य प्रयुक्तस्याशुद्धिप्रतिपादनं न कार्यम, बहषु जैनीयग्रन्थेषु तथा प्रयुक्तत्वात् । अपिच, कोशकारस्यापि संवदित्यव्ययमेवेति नाग्रहः । ध्वनितं चेदं तदुपरितनटीकाकारेण 'प्रभवाख्या संवत्' इत्युदाहरणं ददता महेश्वरेण । अन्यथा 'क्रियाव्ययविशेषणे' इति लिङ्गानुशासनानुरोधेन 'प्रभवाख्यमित्येवोद्यत । नच तेनोदाहरणेन पाक्षिकी तस्य स्त्रीलिङ्गता ध्वन्यत इति अमुकमिते संवदीत्यनुपपन्नमिति वाच्यम् । दृढं भक्तिरस्य ' दृढभक्तिः इत्यादाविव लिङ्गविशेषाभिधानाविवक्षया सामान्ये नपुंसकस्य मुपपादखात भवत्येवोदीरितः प्रयोग इति । ॥१॥ मोहमय्याम् ) ज्ञानपञ्चम्यां मङ्गले संवत् १९५२. ) दामोदरशर्मा. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = gyanmandir@kobatirth.org || श्रीः॥ नमः सिऽन्यः॥शंसन्तं त्रिदिवपतिं न यः शशंस निघ्नन्तं ना टपपुषं न यो निनिन्द॥ यस्यासीजनुषि मही प्रदर्षिणीयं सोऽव्यास्त्रिजगदिनो नवादनव्यात् ॥१॥बनूवुरमिता श्द त्रिजेंगदीश्वरा नाविनः स्वरूपत इमे समास्तदपि यस्तपोटक्षितः॥ जगत्यलनतान्यउर्लनयशःप्रयां पावनीं स पार्थ इह संमतां दिशतु वः श्रुते संविदम् ॥२॥ यदीयगुणगौरवात्कमलमप्यगाजौरवं यदीयवचनामताजुरुरवामुचनौरव ॥ बुधैर्नृपसदोगतैः कृतमहादणागौरवं नजामि तदनारतं नयहरं पदं गौरव ॥३॥ अथ श्रीमन्महाराज-मोहना| १ गोपम् । २ अस्य श्लोकस्य प्रहर्षिणी छन्दः सूचितमनेन । ३ अमङ्गलात् । ४ अस्य पृथ्वी छन्दः || तीर्थकराः। ६ सम्यग्ज्ञानम् । ७ अस्यापि पृथ्वी छन्दः।८ श्रेष्ठखात् । ९ जडताम् । १० आत्मनि । आदरम् ११ गुरुसंबन्धि । For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोख्य मुनीशितुः ॥ चरित्रं चारित्रयुत-मिदं प्रस्तूयतेऽभुतम् ॥ ४॥ म दान्ति सन्ति महतां प्रणीतानि महात्मभिः ॥ चरित्राणि लवित्राणि ॥१ ॥ घनकर्मलताततेः ॥५॥ किमिदानींतनस्यैक-मुनिराजस्य तत्ततः ॥ प्रयोजनमिति प्राझं मन्याः केऽपि शशङ्किरे॥६॥ तान्प्रत्याचमदे । नव्याः सत्यं वो वचनं परम् ॥ एकान्तवादउष्टत्वा-न स्याक्षादिकसमतम् ॥ ७॥ अपि नूमएमलेऽखएफे मार्तएमे चएकतां गते॥ किं गर्मागारतमसो नुदे दीपो न युज्यते ॥७॥ तमागेऽम्बुधिकल्पेऽपि नृनिमन्दाग्निनिर्न किम् ॥ नातिमिष्टं च लघु च कौपं पेपीयेते पयः॥५॥ तपे तपनतापार्ता आढ्या जानपदा अपि॥ किं न सौधं समुत्सृज्या १ छेदकानि। २ वारंवारं पीयते । ३ ग्रीष्मे । For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रामोटजनिवासिनः ॥१०॥ शतघ्नी शतदन्त्री या तथान्याप्यायुधावलिः ॥ सास्तां दूरे यन्निदन्ति शख्येकान्तिकमागतम् ॥११॥ एवमन्तरमासाद्य यः कश्चित्प्रनवत्यपि ॥ सत्स्वन्येषु प्रबन्धेषु तथायमवधार्यताम् ॥१॥ किं चाल्पगुणपात्रेषु गुणवत्त्वं प्रकल्प्य ये॥ नजन्ति सत्फलं तेऽपि लनन्त इति निश्चितम् ॥ १३ ॥ पुनः श्रीमुनिराजेऽस्मिन् नक्क्या च श्रध्यापि च ॥ ये बिभ्रत्युत्कटं रागं ते सत्फलनुजो न किम् ॥ २४ ॥ तेषां नक्तिविवर्धनाय नवसंतानाल्पनावाय च कालेनाध्यवसायशुध्विशतो निर्वाणसंपत्तये॥श्राः श्रद्दधतां वरैः सुमतिनिः संप्रेर्यमाणो मुदा प्रस्तावागतमाध्येिऽत्रविबुधाः दा-१ अस्य शार्दूलविक्रीडितं छन्दः। For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो सप म्यन्तु वैयात्यकम् ॥ १५॥ क्व चरित्रप्रणयनं क्व चेयं प्राकृता मतिः॥ नवितास्मि सतां नून-मुपदासस्य नाजनम् ॥१६॥ मदिमा श्रीगुरोर्यघा मनसोऽपि न गोचरः॥ तदालम्बादिदं कर्तुं प्रवर्तेऽहं सुष्करम् ॥१७॥ (॥इति प्रस्तावः॥) नारतेऽस्मिन् दक्षिणार्धे मध्य खएमेऽब्धिमएिमते ॥ सौवीराख्योऽस्ति विषयः सुवीरजनतास्पदम् । |॥ १७॥ यत्रानूवन् नूरिनव्याः शीलभूषणनूषिताः ॥ रमाया यज्ञतिस्थानं हंसालेर्मानसं यथा॥१॥ यस्मिन् राजन्वति जनाः प्रायः पुण्यपरायणाः ॥ शातमेवावेदयन्ता-बभ्रंश्चापि तदेव हि ॥२०॥ बन्धनं कुसुमेष्वेव बेदनं दाटकादिषु ॥ कुट्टनं स्वर्णरूप्यादौ यत्र नान्यत्र दृश्यते ॥२१॥ कौटिल्यमलकेष्वेव कलङ्कश्च कलानिधौ ॥ का For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लुष्यं वार्षिकजले यत्र नान्यत्र दृश्यते ॥२२॥ दएको ध्वजे तथा बने कम्पश्च करिकर्णयोः॥ चिन्ता गहनशास्त्रेषु यत्र नान्यत्र दृश्यते । ॥ २३ ॥ करग्रहः परिणये रतावेव कचग्रहः ॥ चित्रकर्मसु वर्णानां संकरोऽन्यत्र नेयते॥श्व ॥ शून्यं गृहं शारिफले मदो मत्तमतङ्गजे॥ जालमार्गो गवादेषु यत्र नान्यत्र दृश्यते॥२५॥गलबन्धः कूपघटे मर्दनं कुचकुम्नयोः॥ निगमश्च गजेन्डेषु यत्र नान्यत्र दृश्यते॥२६॥ गोष्ठा ग्रामोपमा यस्मिन् ग्रामाश्च नगरोपमाः॥ नगराणि पुनर्विया धरश्रेणीसमान्यहो ॥२७॥ गोकुलानि यदीयानि तिष्ठन्ति विहरन्ति । ५||च॥को वा क्षमेत संख्यातु-मपि संख्यानपएिकतः॥२०॥ घटोध्यो । गृष्टयो यस्मिन् कामदोह्या दिवानिशम् ॥ यासां पयः पिबन् मर्त्यः । For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो सुरधेनुं तृणायते॥ए॥ तत्रास्ति मथुरा नाम मथितारिनुपाविता॥ राजन्वती राजधानी राजद्वन्दनिषेविता ॥३०॥ तीर्थे श्रीशीतले-10 शस्य हरिनामा नृपोऽनवत् ॥ बहवस्तवंशनवाः पालयन्ति स्म यां चिरम् ॥३१॥ ततस्तदीये वंशेऽनू-न्मुक्ताहारोपमो नृपः॥ नाम्ना यउरिति ख्यातो यशोधवलिताम्बरः ॥३२॥ यदोराविरनूद्यस्यां यउवंशोऽतिविस्तृतः ॥ श्रीमता नेमिविनुना पावितो निजजन्मना । ॥ ३३ ॥यस्यां श्रीजिननशख्यैर्गणिनिर्वाचनाकृत॥ तदादि प्रथिता लोके माधुरी वाचना किल ॥ ३४॥ मदवाची मकारः स्याशकारो रागवाचकः ॥ यन्निवासी थूत्करोति माविमौ मयुरा ततः ॥ ३५॥MIn3॥ तस्याः प्रतीच्युत्तरस्यां गव्यूतिदशकान्तरे ॥ पुरं चन्पुरं नाम वि For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यते मुनिमएितम् ॥३६॥ सुखेन यत्र वसति जन ईतिविवर्जितः॥ सहर्मो यत्र रमते विरागो विरते यथा ॥३७॥ ब्राह्मणा ब्रह्मनिरताः दत्रियास्त्राणतत्पराः॥ वैश्याश्च यत्र वाणिज्य-पराः शाश्च सेवकाः ॥ ३० ॥ स्वस्वकर्मरता एवं धर्ममाराध्य नक्तितः॥ साधयन्ति चतुर्वर्ग त्रिवर्ग वा यथाबलम् ॥ ३०॥ यत्रानिशं यशःकान्ति-योतिताम्बरमएमलाः ॥ चतुःषष्टिकलावन्तः समाः पदध्येऽपि च ॥ ४०॥चन्ज्ञतिशायिमाहात्म्याः सन्ति लोकाः सहस्रशः॥ तेनेदं प्रथितं लोके नाम्ना चन्पुरं किल ॥४१॥ चकारो वक्ति उष्कर्म तं ज्ञावयति यऊनः॥ तेन चन्पुरं नामा-लनतैतन्मतं मम ॥४२॥सनाढ्या नाम नत्रैका जातिरस्ति बिजन्मनाम् ॥ विद्याविनयसंपन्ना यस्यामुदनवन् For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥४॥ विजाः॥४३॥ योऽस्यां संजायते जातौ स ना आढ्य इति स्फुटम् ॥ स्वकीयं नाम निर्वक्ति सनाढ्या तत उच्यते॥४४॥ तस्यामेको हिज|न्मान-नाम्ना बदरमल्लकः ॥ तस्य शीलवती नाम्ना सुन्दरी सहधर्मिणी ॥ ४५ ॥ बलवाची बकारःस्या-दकारेण दयोच्यते ॥ बलं कर्मरिपूछेदि दया षटकायजीवनी ॥४६॥ एतान्यां राजते यः स बदरः । परिकीर्त्यते ॥ विनायुधं यो जयति रिपून्मल्लः स उच्यते ॥४॥ दधान ईदृशं योग-रूढं नाम स वाडवः ॥ गमयन्नस्ति कालं स्वमार्तरोऽविवर्जितः ॥४॥ पतिशुश्रूषणरता विरतावद्यकर्मणः ॥ शान्ता चोदारचित्ता च करुणाकोमला नृशम् ॥ ४॥ दोषप्रकटने । मूका गुणोजाने च वाग्ग्मिनी ॥ दोषेणे तथान्धा च गुणालोके सु ॥४॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोचना ॥ ५० ॥ रहस्यश्रवणेऽन्येषा-मतीव बधिरा तथा ॥ गुणानुवादश्रवणे पटुश्रवणशालिनी ॥५१॥ एवं सजुणरत्नानां मन्दिरं सा allतु सुन्दरी ॥ कालं गमयति श्रेयः-काम्ययाधिविनाकृता ॥५॥ एकदा सा निशाशेषे सुखसुप्ता निरामया ॥ मुखे विशन्तमजदीत् पूर्णमिन्धु शुनानना ॥५३॥ सयः प्रबुझा ननाम देवदेवं ततो मुदा॥ शुचिर्भूत्वा प्रबुझाय गर्ने स्वप्नमचीकथत् ॥५४॥ श्रुत्वा स्वप्नं स मोदावि-नवदनागलकः ॥ प्राद प्रियामश्रुबिन्दून् हृदि दारनिनान्दधत् ॥५५॥ दिष्ट्या सुन्दरि सूनुस्ते नविता नुवनातिगः॥ धन्यासि कृतपुण्यासि नवेशाराधनाढता ॥५६॥ स्वीकृत्य शिरसा पत्यु-र्वचनं सुन्दरी तदा ॥ देवं गुरुं पतिं चापि विशेषात्पर्युपास्त सा For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥७॥ सहस्रं च शतान्यष्टौ षडर्शीतिस्तथैव च ॥ एतर्विदब्दप्रमिते । विक्रमादित्यसंवदि ॥७॥ आषाढ्यामुत्तराषाढा-गते सोमे निशीयके ॥ स्वश्युतः श्रीमोदनात्मा सुन्दरीगर्नमाविशत् ॥ ५॥ तदादि मोदपूर्णा सा प्रसन्नास्या च सुन्दरी॥ सत्ववन्तमथात्मानं निश्चिकाय स्वया धिया ॥६॥ वितीये मासि सुन्दर्याः शरीरे मानसे तथा ॥ गर्भिणीलदाणान्येवं प्राज्रासन् शुनान्यथ ॥ ६१ ॥ स्वयं कार्यमुरीकृत्या-पुषगर्न तु सादरात् ॥ परोपकारव्यसनी नदि स्वार्थमपेदते । ॥ ६॥ अस्मिन् नवेऽयं सूनुर्मे कर्माणि तनुतां नयेत् ॥ इतीवावेदयन्ती सा तनोस्तानवमातनोत् ॥ ६३ ॥ कषायानिन्ध्यिार्थाश्च प-||॥५॥ रिग्रहमथाखिलम् ॥वमेदयमितीवासौ वमिव्याजादसूसुचत्॥६॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखं पोजलिकं त्वस्मै नैवेषदपि रोचिता ॥ इतीव शंसितुं सानू-दरोचकनिपीडिता ॥६५॥ आचामाम्लादितपसा दपयिष्यत्यसौ रजः॥ श्तीवाम्लरसास्वादे सुन्दरी लालसांदधौ ॥६६॥ गर्नस्थेनैव मुनिना मूर्ग या निरवास्यत ॥ सा निर्यान्ती कियत्काल-मवसत्सुन्दरीतनौ । ॥ ६ ॥ गर्नस्थेनैव यत्कर्म दपितं मुनिनाशुनम् ॥ तशेमराजिमिषत नदियायोदरे किल ॥ ६॥ पूतः पाता कदायं मे पय इत्येवमा-14 र्तितः॥ अपि पुष्टं स्तनयुगं किलाभूत्कृष्णचूचकम् ॥णा गर्नस्थस्य । मुनेः सेवां कर्तुं गङ्गागमस्किल ॥ सा प्रसेकमिषान्मन्ये सुन्दरीमुखतोऽवदत् ॥ ७० ॥ चतुर्विधस्य संघस्य रामेष विधास्यति ॥श्तीव सुन्दरीरदा-स्वादने दोददं दधौ ॥१॥ धर्मोपदेशं विमलं नवि For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्योऽयंप्रदास्यति॥अतोऽनुकम्पादिदाने सुन्दरी सस्टहानवत्।। गर्नस्थेनैव मुनिना प्रेरिता खलु सुन्दरी ॥चतुर्थायेकनुक्तादि तपस्ततुमियेष च ॥३॥ ऐढत्सा देशनां दातु-मियेष व्रतपञ्चकम् ॥ चकमे विविधां तीर्थ यात्रा संघेन संयुता॥४४॥ एवमादीनि चिह्नानि शु नोदर्काणि नरिशः॥शाताशातोत्पादकानि से साम्येन सा सती N॥ ५॥ मासेषु निधिर्मानेषु दिवसेषु च पञ्चसु ॥ अतिक्रान्तेषु सुनन्दर्याः सूतिकाल उपागमत् ॥ ७६ ॥ मुनीनगंजनूमिते नृपतिविक्रमावत्सरे रवावुदगिते मधौ मधुसुमे सिते माधवे॥ तिथौ च गुददैवते शशिनि वैश्वदेवं गते तथा धुमणिमएमलेऽम्बरत लेललाटंतपे॥७॥ ॥६॥ १ अस्य पृथ्वी छन्दः। For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (जन्माङ्गम्) रवावजगते विधौ मकरगे कुजे मेषगे बुधे ऊष-- गते गुरावपि च कन्यकायां गते ॥ नृगौ घट- रा. ५ गते शनौ मिथुनगे च सिंहानिधे सुलग्न इद सुन्दरी सुतमसूत लोकोत्तरम् ॥ ७ ॥युग्मम्॥ १० तेदा प्रसन्ना हरितो बनूवुः सुखास्तथा गन्धवदा ववुश्च ॥प्रदक्षिणाचिटुंतनुग्दिदीपे सुनिर्मलं चाम्बु यथा घनान्ते॥॥ फुल्ला तथोद्यानततिर्बनासे हृष्टाखिलानूजनता नितान्तम्॥मन्येऽमुना स्वःसमुपा-1 गतेन स्तोकं ददे दिव्यसुखं जनाय ॥७॥ कर्माष्टकोठेदकरं महबलं संप्राप्नुतात्कालवशादयं मुनिः॥ मत्वेति धात्रीतमसेचयबला-तैलेन १ उपेन्द्रवज्रा वृत्तम् । २ इन्द्रवज्रा छन्दः । ३ इन्द्रवंशा छन्दः । For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स०१ ॥७ ॥ सूतिव्यथितं सुतं मुदा ॥२॥ कर्ता कुलोद्दयोतमयं किलात्मनू-रित्येवमाझाय धियानवद्यया॥ सावादयत्कर्णयुगेऽस्य गोलको यहुस्त्यजा लौकिकधर्मप-क्षतिः॥२॥ तंतः समाकर्ण्य सुतोभवं गृहे प्रहृष्टचेता बदरः समाययौ ॥ सुखप्रसूतामथ सुन्दरी विदन् स जातकर्माकुरुतात्मजन्मनः ॥३॥ कर्माणि चत्वार्यवशेष्य घातका-न्यन्यानि । नेत्ता कतिनिर्नवैरयम् ॥ मत्वेति नालं चतुरङ्गलं तु सा मुक्त्वावशेषं । सकलं समछिनत् ॥४॥ कान्त्या सुवर्णानतनुर्नवेदयं दान्त्यानयं । सत्वचयाय यचतात् ॥ संत्रीणयेभव्यजनान्वचोऽमृतै-ाह्मी स्थिति साधयताबनैःशनैः ॥ ५॥ कर्माण्ययं तापयतात्तपश्चयै-रेवं समा१ अस्यापीन्द्रवंशैव । २ वंशस्थविलं वृत्तम् । ३ अतः परं श्लोकचतुष्टयस्य इन्द्रवंशा छन्दः । For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धाय मनस्यपाययत् ॥ धात्री सुवर्ण त्वनयां वचामपि ब्राह्मीं तथा ताप्यकमर्नकं धुतम् ॥६॥युग्मम् ॥ गर्नोदकं वामयितुं ततश्च सा सर्पिस्तथा सैन्धवमप्यपाययत् ॥ स्वस्थं परिज्ञाय जदपुरर्नकं धात्री सुपात्री बदरश्च सुन्दर। ॥७॥ दिनेषु रुप्रमितेषु जन्मनो गतेषु । माङ्गल्यविधि विधाय सः ॥ व्यधत्त सूनोरनिधानमादरा-जानेषु यन्मोदन इत्युदीर्यते ॥७॥ यथा कलावान् कलयैधते सिते यथा हुपः प्रारषि पत्रलेखया॥ तथैष बाल्ये कलयान्यवर्धत सन्तः शनैः। सत्पदमाक्रमन्ति यत् ॥ नए ॥ आस्येन सोमं त्वधरेण बिम्बं पत्र्यां करान्याममलं सरोजम् ॥ कण्ठेन कम्बु च जिगाय बालः कर्माणि १ वंशस्थविलं वृत्तम्। २ वंशस्थलेन्द्रवंशयोरुपजातिः। ३ इन्द्रवंशा छन्दः। For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेतुं तुलना किलेयम् ॥ ० ॥ से दन्तदीन स्मितचारुकान्तिना मुखेन | बिम्बोष्ठपुटेन हारिणा ॥ अधश्चकाराभिनवाम्बुजन्मनः श्रियं नखाखूनमृणालसंततेः ॥ १ ॥ मांसेषु पञ्चस्वय निर्गतेषु पञ्चाङ्गशुदे दिवसेऽतिहृष्टः॥ सज्ञातिवर्गों बदरो व्यधत्त दीरौदनप्राशनकर्म सूनोः | ॥ २ ॥ वैमानिकेष्वेषु जवाः कियन्तो जोग्या मयेतीचितुमेव मन्ये ॥ परमासमेकाग्रदृशैव सोऽय-मुत्तानशाय्यूर्ध्वमपश्यदभ्रम् ॥ ३ ॥ नीचैः कियद्वारमदं पुरागा - मिति प्रसंख्यातुमिवैष बालः ॥ अधोमुखीनूय ततो ददर्श संवेगकृत्पूर्वजवज्ञता दि ॥ ए४ ॥ ततोऽष्टमे मा| स्युदपद्यतास्य दन्तद्वयं कुन्दनिनं सुतीक्ष्णम् ॥ स्याद्दत्सरेऽयं धिगुं१ वंशस्थविलं वृत्तम् । २ इन्द्रवज्रा वृत्तम् । ३ इन्द्रवज्रा छन्दः । ४ अतः परं श्लोकचतुष्टयस्य उपजातिश्छन्दः । For Private and Personal Use Only स० १ ८ ॥ Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाष्टमाने दान्तोऽयमित्येवमसूसुचद्यत् ॥ एए॥ नवे चतुर्गत्युपलदितेऽद-मनन्तवारं निजकर्मणागाम्॥जानुध्येनापि करध्येन रिङ्गन्मदेत्येवमचीकथत्सः॥ ए६॥ गतिक्ष्यं देवनरानिधानं शिष्टं ममेति प्रकटीचिकीर्षुः ॥ करं जनन्या अवलम्ब्य गन्तु-मैवत्पदान्यामसकस्खलन्सः॥ ए ॥ मो मा जनाः पतत संमृतिऽस्तराब्धौ संयबतेनिश्यगणं श्रयतात्मधर्मम् ॥ इत्येवमाप्तवचनाउपदेष्टुकामो मामेति वाक्यमवदत्प्रथमं किलासौ॥ए ॥ विझाय वाग्ग्मिनमथो सुतमात्मनीनं सघासरे स बदरो मुदितो नितान्तम् ॥ विद्याः कलाश्च परिशीलयितुं बुधानु-मत्या तु लौकिकगुरोः कर आर्पयत्तम् ॥ एए॥y __ १ अतःपरं श्लोकत्रयस्य वसन्ततिलकं छन्दः । २ ज्ञानदर्शनचारित्रादिरूपम्। For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ U ॥ यद्ययथा गुरुरुवाच यथानुपूर्वि तत्तत्तया सपदि सोऽपि विदाचकार॥ गया न मृन्मयतले लनते प्रतिष्ठां शुझे तु दर्पणतले सुलनावकाशा ॥ १० ॥ इति विशदविशालप्रझया मान्ययायं सपदि विदधदन्तर्मोदमध्यापकं स्वम् ॥ जननदिवसतो निर्यापयामास सप्त विगलितमदमानो वत्सरान्संमदेन ॥१०॥ ॥ ॥ ॥ ॥श्रीः॥ नमः सिऽन्यः॥शंकरः कर्मसंदाराद् विष्णुः सधर्मरक्षणात्॥ ब्रह्मा धर्मोत्पादकत्वाद् यः स वो दिशतु श्रियम् ॥१॥ इतश्च नारते देशो मरुनामा मनोदरः॥ गुणाधिकं यज्दकं वीदयागादनतां घृतम् K२॥ सुकृतैकनिधौ यस्मिन् प्रायो जानपदा जनाः॥ पूर्णायुषोऽति- १ मालिनी वृत्तम् । ए॥ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बलिन-स्तथाधिव्याधिवर्जिताः ॥३॥ यन्मात्रावधेम मेरौ ततः स । मात्रयाङ्कितः॥अमात्रमस्मिंस्तेनायं मरुरित्यभिधीयते ॥४॥ सौन्दर्य । यत्र सोदर्य शीलं शशिकलोज्ज्वलम् ॥वामानामप्यवामानां स्वान्तं । सम्यक्त्वसंस्कृतम् ॥ ५॥ सजुणैकनिधौ यस्मिन् श्राक्षाः श्रधालयो| नृशम् ॥ साधवोऽप्यनतीचार-चारित्राचरणोयताः॥६॥ अर्दनिराचार्यवर्यै-रुपाध्यायैश्च साधुनिः ॥ वासेन च विदारेण पुपूये यः पदे पदे ॥ ७ ॥ श्रवणेन जिनाझायाः श्राधा विनयसंनृताः॥ सर्मे । निरतास्तेन ख्याता यत्र जडा-(ला-)ल्पता ॥७॥ पतन्तः पाशकाः पात-वशाशेषवशंवदाः ॥ पातयन्ति ध्रुवं पात-यितारं नरकावनौ । ए॥ अधर्म्यमयशस्यं च लोकक्ष्यसुखापहम् ॥ द्यूतं द्युतिहरं मूलं For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥२ ॥ व्यसनानां प्रकीर्तितम् ॥१०॥ य श्चेन्निरये गन्तुं मां स नुनामिहाल्पधीः ॥ इति निर्वचनं यस्य तन्मांसमतिगर्दितम् ॥११॥ जायायां च जनन्यां च पानाद्यस्य मतिः समा ॥ मयं तबसावा यशोधर्मार्थनाशनम्॥१॥बलनाशकरं व्याधि-जरयोर्मूलमादिमम् ॥ परस्त्रीसेवनं गौँ कोऽनिनन्देश्चिदणः॥ १३॥ सर्मसाधनं । देहं या तुबधनलिप्सया ॥ विक्रीणातीद सा वेश्या विश्वस्तजनघातिनी॥१४॥ यत्र दणिकलीलार्थ ह्रियते जन्म जन्मिनाम् ॥मृगया है सेह मतिदा परत्र निरयप्रदा ॥ १५॥ वित्तं नामेद जन्तूनां प्राणाः । प्रोक्ता बदिश्चराः ॥ तरन् दरति प्राणां-स्तस्माचौर्य विगर्दितम् nom Y॥ १६॥ प्रतिषि; जिनवरै-रिदं व्यसनसप्तकम् ॥ ज्ञात्वा परिझ्या । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | प्रत्याख्यायते यत्र धर्मिनिः ॥ १७ ॥ मारते निखिलेऽप्यस्मिन्नाक्रान्ते | यवनादिनिः ॥ देशो य आसीदार्याणां राज्ञां हस्ते यथा पुरा ॥ १८ ॥ कालेन यस्मिन् बढ्वोऽ- नूवन् माएमलिका नृपाः ॥ तेषां कतिपयेऽद्यापि विद्यन्ते जनविश्रुताः ॥ १ ॥ ख्यातं नाम्ना जयपुरं जयश्रीकेलिमन्दिरम् ॥ तथा योधपुरं नाम योधवृन्दविभूषितम् ॥ २० ॥ | राजधानी ६यमिदं पुरग्रामादिसंकुलम् ॥ भारत श्रीविशालोरः - कल्पे | तस्मिन् विराजते ॥ २१ ॥ ६योर्विरत्योः सर्वस्मा - विरतिर्यद्दत्तमा ॥ तथैतस्मिन्ये योध - पुरं सर्वपुरोत्तमम् ॥ २२ ॥ तत्र नासने राज| पुत्राख्यान्वयजा नृपाः ॥ चिरादशासुस्तं देशं रघवः कोशलं यथा | ॥ २३ ॥ विक्रमार्काच्चतस्योन- विंशस्यान्त्ये तुरीयके ॥ जागे तस्मिन्पुरे For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० || राजा मानसिंहानिधोऽनवत् ॥५४॥ मानसिंदे यथान्यायं राज्य शासति धीमति ॥ प्रजाः प्रजावत्य आसन् धनाढ्या धर्मतत्पराः ॥२२॥ N५॥नकत्वात्तस्य राझो जैनसंघश्चतुर्विधः॥ यथाईमाचरम तराष्ट्रे बाधया विना ॥२६॥ तस्माद्योधपुरात्पञ्च-त्रिंशत्क्रोशमितेन्तरे ॥ पुरं नागपुरं नाम विद्यतेऽतिसमझिमत् ॥॥श्रेष्ठार्थगोचरो । नाग-शब्दः शास्त्रे प्रकीर्तितः ॥ श्रेष्ठानां वसतेरेत लेने नागपुरानिधाम् ॥२॥ आलस्येनानुद्यमी यः सोऽग इत्यनिधीयते ॥ नैवास्त्यगोऽस्मिन्नित्येत-पुरं नागानिधं किल ॥ शए ॥ आचार्योपाध्यायसाधु-वर्याणामत्र विद्यते ॥ नूयसी स्पर्शना तस्मा-दिदं पावनमुच्यते ॥३०॥ सन्ति यद्यपि राष्ट्रेऽस्य पुराण्यन्यानि नूरिशः॥ ॥१ ॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथापि तेन्यः सर्वेन्य इदं राज्ञोऽतिवल्लनम् ॥ ३१ ॥ यद्यप्यस्मायो धपुरं सुमहदृदिशालि च ॥ तथापि राझोऽत्र रुचि- तच्चित्रं यजनच्यते ॥३॥ जनाः सुकृतिनो यस्मि-न्वसन्ति विमलाशयाः॥ तत्पुरं नगरं वापि सतां स्वान्तं दरेत्सदा ॥३३॥ प्रायशो निवसन्त्यत्र जनाः सुलनबोधयः॥ मुनयः समवासार्दु-रस्मिन् प्रानाविकास्तथा॥३॥ बहवोऽत्र समाजग्मु-र्मुनयः पञ्चमी गतिम् ॥श्राधास्तथाराध्य धर्ममवापुः स्वर्गतिं पराम्॥३५॥ स्पर्शनार्दमतः देत्र-मिदं मत्वा मुनीश्वराः ॥ यथासुखं वसन्ति स्म श्राद्धैः संमानिता नृशम् ॥ ३६॥ समवात्सुस्तत्र रूप-चन्ख्या विमलाशयाः॥ यतयो निरतीचारतुरीयव्रतधारिणः ॥३७॥ तदा खरतरे गोऽ-नवन् प्रानाविकास्तु For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो स० ॥२॥ ये॥रेखावन्त इमेऽनूवं-स्तेषु विद्याप्रनावतः ॥३७॥ श्रुतं शमाय मन्त्रादि-विज्ञानं विघ्नशान्तये॥ वचो यदीयं बोधाय धन्यास्ते यतयो नुवि ॥३५॥ शासनाधीशनगव-न्महावीरायथागमत् ॥ संतान एषां तत्प्रास-ङ्गिकं किंचिदिदोच्यते ॥४०॥ महावीरात्सुधर्मार्यजम्बश्रीप्रनवादयः ॥ आचार्याः क्रमशोऽनूवन् नवैत्रिंशत्सुसंयताः ॥४१॥ चत्वारिंशास्ततोऽनूव-न्सूरयः श्रीजिनेश्वराः ॥ अणहिल्लं । पत्तनं ते विहरन्तः समागमन् ॥ ४॥धर्मोद्दयोतं कृतं तत्र श्रीजिने-13 श्वरसुरिनिः ॥ वीदय नीमनृपः सद्यः प्रससाद महामनाः॥४३॥ प्रतिवादिमतोत्साद एते खरतरा इति ॥ तेन्यः खरतरेत्याख्यं बिरुदं । प्रददौ नृपः॥४४॥ गगनेनव्योमचन्द्र-मिते विक्रमसंवदि॥ अल ॥२ ॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नन्त नृपादेतद् विरुदं श्रीजिनेश्वराः ॥४५॥ शासने वर्धमानस्य । कुलं चान्दं पुरातनम् ॥ तस्मादारज्य लोकेऽस्मि-नाप्नोत्खरतरानिधाम् ॥४६॥ तत्पट्टे जिनचन्ख्या अनवन्सूरयस्ततः॥ संवेगरङ्गशालादि-ग्रन्थरत्नविधायकाः॥४७॥ सूरयोऽनयदेवाख्या-स्तेषां| पट्टेऽतिविश्रुताः॥ नवाङ्गीत्तिकर्तारो-ऽनूवंस्तीर्थप्रनावकाः॥४॥ ततस्तेषां पट्ट आसन् सूरयो जिनवल्सनाः ॥ संघपट्टादिकर्तारो नव्यबोधविशारदाः॥धए॥तेषां पट्टे जझिरेऽय जिनदत्तादयोऽमलाः॥ सूरयः संयममिताः शासनोन्नतिकारकाः॥५०॥प्राज्रासन्नेकषष्टितमे पट्टेऽथ वत्सरे॥ नेत्रेन्जरसमाने जिनचन्ख्य सूरयः ॥५१॥ लुप्तप्रायमथाचारं साधूना संप्रधार्य ते॥ संविग्नैः साधुनिः सार्धं क्रि For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१३॥ योहारं व्यधुः स्वयम् ॥५२॥ पत्तनेऽयाणहिल्लाख्ये कंचिउत्सूत्रवादिनम् ॥ ते तत्त्वयुक्त्या निर्जित्य विशदं यश आसदन ॥ ५३॥ अथ लोहपुरे गत्वा-कबराख्यं महीपतिम् ॥ वाचोयुक्त्या विविधया बोधयामासुरन्वदम् ॥५४॥ प्रतिबुझः स तेन्योऽदा-धुगंधरपदं वरम् ॥ अमारीपटहोरोषं पर्वसु प्रत्यपद्यत ॥५५॥ तेषु स्वर्ग प्रयातेषु जझिरे पट्टधारकाः ॥ जिनसिंहानिधास्तेऽपि वितेनुः शासनोन्नतिम् ॥५६॥ पट्टे तेषामराजन्त जिनराजाख्यसूरयः ॥ जिनरत्नानिधानास्त-पट्टे सूरिवरा बनुः॥५॥ पञ्चषष्टितमे पट्टे सप्तमा जझिरे ततः॥ सूरयो जिनचन्शास्ते स्वनामानुगुणं व्यधुः ॥५०॥ पट्टे रैसर्तुप्रमिते । ॥१३॥ जिनादिसुखसूरयः॥रेजिरे शुध्यशसा धवलीकृतदिङ्मुखाः॥५॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोत्रैतुमितपट्ठेऽथ जिनाद्या भक्तिसूरयः ॥ आसन्नव्यमनोऽम्नोज| प्रबोधे नानुसंनिभाः ॥ ६० ॥ जिनादिसुखसूरीणां कर्मचशनिधाः | परे ॥ विनेया नयनङ्गीषु निपुणा नवन्नुवि ॥ ६१ ॥ तेषामीश्वर| दासाख्याः शिष्या आसन्सतां मताः ॥ तद्दिनेया वृद्धिचन्द्रा नयनी| तिविशारदाः॥ ६२ ॥ तचिष्या लालचन्दाख्या अनवन्नतिविश्रुताः॥ | जिननाषिततत्त्वार्थ- ज्ञातारोऽमलबु- ६यः ॥ ६३ ॥ तेषां विनेया अनवन् रूपचन्द्रा महाधियः। प्रायः शातोत्पादके ते पुरे नागपुरेऽवसन् | ॥६४॥ नॅनोमुनिमिते पट्टे जिनदर्षाख्यसूरयः ॥ अलंचक्रूरूपचन्श| स्तत्पार्श्वे व्रतमादः ॥ ६५ ॥ एवं वीराडूपचन्द्र - संतान उपवर्णितः॥ अधुना प्रस्तुताख्याना -वसरस्तन्निगद्यते ॥ ६६ ॥ एकदा दणदायामे For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोचरमे गदवर्जिताः॥ सुखसुप्तारूपचन्ताः स्वप्नमेवं व्यलोकयन् ॥६॥ स० हैमं कुम्नं पायसेना-पूर्ण कश्चित्करे दधत् ॥ प्रसयेदं स्वीक्रियता॥१४॥ | मेवं प्रार्थयते मुदुः॥ ६॥ ततः प्रबुद्धास्ते सद्यः स्वप्नार्थ तं यथा श्रुतम् ॥ व्यचारयन्देशकाल-व्यदेत्रानुसारतः ॥६॥ विनेयो नयवानून-मस्माल्लब्धा मम जुतम् ॥ निश्चित्यैवं तेऽन्तरायो मा नूदित्यजपन्मनुम् ॥ ७० ॥ इतश्चन्ऽपुरेऽप्यार्या सुन्दरी बदरस्तथा ॥ चिन्तानाचान्तमनसौ स्वप्नमेवमपश्यताम्॥१॥परिविष्टं पायसान्नं पुरोवर्त्यपि कश्चन ॥जदार स्वर्णपात्रस्थं वीदयेदं तो विषेदतुः॥ टष्टो नैमित्तिकस्ताच्या-मवोचत महाशयौ ॥ तनयो युवयोर्दीदां जै-1॥४॥ नीमादास्यति ध्रुवम् ॥ ३ ॥ प्रियसूनोरावयोश्च वियोगो नविता For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किल ॥इति मत्वा तावनूतां मनसि व्यथितौ नृशम् ॥ ४॥ यदनावि न तभावि नावि चेन्न तदन्यथा ॥ एवं विदन्तावपि तौ जेतुं नाशकतां मनः ॥७॥ अन्यदार्या सुन्दरी सा विवेकाविशदाशया॥ जित्वा सुउर्जयं स्नेहं नर्तारमिदमब्रवीत् ॥ ७॥यदि स्वयमयं सूनुविदायास्मान्द्रजेत्तदा ॥ शोकाम्बुधौ महतां नः शरणं को नवेभुवि ॥७॥ सुपात्रं यतिनं वीदय स्वयमेव वयं यदि॥ तनयं वितरेमैनं मनाग्मुःखं तदा नवेत् ॥ ॥ एवं श्रवणयोस्तस्य पपात स्त्रीवचस्तदा ॥ विधीयतां कयं कार्य मेवं चिन्ताकुलोऽनवत् ॥णा चिन्तयित्वा चिरं सोऽथ विवेकामलमानसः ॥ अजानादारवचनं तदात्वे चायतौ दितम् ॥ ७० ॥ गृहीत्वेमं सुतं सम्यक् कः पालयितुमर्हति॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥१५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ध्यायन्नेवमयो नाग - पुरस्यास्मरदप्यसौ ॥ ८१ ॥ रूपचन्द्राः पुरे | नाग-पुरे ये सन्ति सत्तमाः ॥ त एव पात्रमेतस्य निश्चिकायेति स डुतम् ॥ ८२ ॥ समये शोभनोदर्के बदरो मुदितोऽन्यदा ॥ शकुनैः | प्रेरितो रम्यैः प्राप नागपुरं पुरम् ॥ ८३ ॥ वसतौ रूपचन्द्राणां स गत्वाप परां मुदम् ॥ तेषां शमरसापूर्ण विज्ञाय हृदयाम्बुजम् ॥८४॥ | पप्रच्छानामयं सोऽथ गुरुदेवप्रसादतः ॥ प्रत्यूचुरिति ते सोऽपि निजवृत्तमची कथत् ॥८५॥ स्वप्नः स्वप्नफलं विज्ञैः प्रोक्तं जायावचस्तथा ॥ स्वाभिप्रायश्चेति सर्वं बदरेण न्यवेद्यत ॥ ८६ ॥ निपीय पीयूषनिनं वचनं बदरोदितम् ॥ रूपचन्द्रा निजं स्वप्नं फलोन्मुखमवी विदन् ॥८७॥ | व्यक्षेत्रे कालनावौ यथामति विचिन्त्य ते ॥ वचोऽनुमेनिरे तस्य For Private and Personal Use Only स० ‍ ॥१५॥ Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विज्ञायायतिमुत्तमम् ॥ ७॥ अङ्गीकृते वचसि तैर्बदरान्तरात्मा हर्ष च शोकमनजद्युगपत्तदानीम् ॥ तेनायमन्वकुरुतेन्मनूनबिम्बं राकामुखोदितमपि प्रतताङ्करेखम् ॥जए॥ स्वप्नोऽविसंवादिफलस्ततोऽयं मदात्मजः स्थास्यति नैव गेदे ॥ न रूपचन्प्रतिमोऽस्ति लोके शरण्य इत्येष जवर्ष चित्ते ॥ए॥ आलोक्यते स्म सुकृतैर्बदुनिर्यदीयमस्मानिरिन्छविमलं वदनारविन्दम्॥योऽस्मन्मनोरयतरोदृढमूलमस्य | सोढा कथं विरद एवमसौ शुशोच ॥१॥ इत्यं दणं प्रमदशोकवशंवदः स श्रेयो क्ष्योः कतरदित्यवगन्तुमीशः ॥ नानूदवास्थित परं । |स्थिर एष कांत-युग्मेन कृष्ट श्व मध्यगतोऽपि लोदः ॥ ए२॥ सं| १ वसन्ततिलकं छन्दः॥२ उपजातिश्छन्दः। ३ इतः श्लोकद्वयस्य वसन्ततिलकं छन्दः।४ उपजातिश्छन्दः। For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपचन्शनुमतिं गृहीत्वा गन्तुं प्रतस्थे पुरमुत्सुकः स्वम् ॥ गबन्नयं । वर्त्मनि नान्यचेताः विचिन्तयामास दशां नवित्रीम् ॥ ३ ॥ आगाक्रमेणैष निजं निशान्त-मेनं निरीदयाहृषदस्य जाया॥रथाङ्गकान्ता विरहानलार्ता प्रत्यूषसीव प्रियमन्युपेतम् ॥ ए४ ॥ से सुन्दरी तां श्रवणोत्कमानसां सर्वं यथाटत्तमुवाच उर्मनाः॥ सती परिझाय तदीयमाशयं धैर्य सृजन्त्येनमबोधयत्पुनः॥ ५ ॥ बोधितः स्वप्रियया बनार स्वान्तं प्रसन्नं शरदीव नीरम् ॥ तस्मिन्प्रसन्ने तनयोभवेन मोदेन सयो मुमुचे स धन्यः ॥ ए६॥ श्रीमोदनो यद्यपि वत्सराय-टथक्त्ववर्ती वयसा तदानीम् ॥ तथापि नैवत्स गृहेऽधिवस्तुं सन्तः १ उपजातिश्छन्दः । २ वंशस्थविलेन्द्रवंशयोरुपजातिरियम् । ३ इतस्त्रयस्योपजातिश्छन्दः । For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकृत्या विमुखा गृहेन्यः ॥ ए॥ अथो मुहूर्ते बदरो विशुद्धे स्नातः समन्यर्चितदेवदेवः ॥ प्रोत्साहितः स्वप्रियया स नाग-पुरं प्रतस्थे तनयेन साकम् ॥एका ततश्च वामेतरमदि शश्व-तीमोदनस्यास्फुर|दिष्टशंसि ॥ चाषश्च वामे ददृशे विदङ्ग-वृन्दं जुमाग्रे मधुरं चुकूज ॥ एएए ॥ इति शुभशकुनैस्तावीषदाश्वास्यमानौ ययतुरनुपमानं पत्तनं । नागपूर्वम् ॥ वसतिमुपगतावालोक्य तौ रूपचन्-चरणयुगमनूतामस्तचिन्तार्तिशोकौ ॥१०॥ अवददथ स पुत्रं पादयोय॑स्य तेषां बदर इममनायं पुत्रवततेति॥बदर तनयमेनं विदि राजासनस्थं किमपि न कुरु चित्तेऽशातमूचुस्त एवम्॥१०॥ इति वचनसुधांस श्रो १ उपजातिश्छन्दः।२ इतस्त्रयस्य मालिनी छन्दः। For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥१ ॥ पेयां निपीय सपदि सुतसमुत्थं मोदमुत्सार्य दरम्॥अगमदनुमतः श्रीरूपचन्ः स्वगेहं विगलितसलिलाम्नोवाढवत्सारहीनः॥१०॥ इति श्रीत्पदवाक्यप्रमाणपारावारीण-विछन्मुकुटालंकार-श्रीबालकृष्णनगवञ्चरणारविन्द मिलिन्दायमानान्तेवासिनः कानडोपाह्व-गोविन्दात्मज-दामोदरस्य कृतौ शाङ्के मोहनचरिते नागपुरागमनं नाम द्वितीयः सर्गः॥२॥ | ॥ श्रीः॥ नमः सिझेन्यः॥ शङ्काकाङ्क्षादिरहितं दर्शनं यः प्रपन्न-2 वान् ॥ तस्मै मुक्तिपदं दत्ते यः स जीयादनारतम् ॥१॥ प्राप्य नागपुरश्रीः श्री मोहनं शुशुने तराम् ॥ शारदी पूर्णमासीव कलापूर्ण कलानिधिम् ॥२॥ चन्जालोकार्धतेऽब्धिः परमेतन्महानुतम्॥ यपचन्शे वटधे मोदनास्येन्उदर्शनात् ॥३॥रूपचन्श अथो यद्य For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दनिलेषुः सुलक्षणम् ॥ तत्तत्प्रायो व्यलोकन्त मोहने मोदमुजरे॥४॥ अनुरूपविनेयस्य लानायजायते सुखम्॥धावेव तजिानीतो केवली| गुरुरेव च ॥५॥ अध्यापयामासुरिमं रूपचन्ज्ञ यथा यथा ॥ तथा तथैषा वधेऽ-ध्यापनेडा गुणेक्षणात् ॥ ६॥ पपाठ मोदनो रूपचन्प्रोक्तं यथा यथा ॥ तथा तथा पिपरिषा वटधेऽस्यापि शोनना ॥७॥ शिष्यप्रझाध्यापकस्या-ध्यापने कौशलं क्ष्यम् ॥ लावण्यं ५ - यौवनेनेव संप्टक्तमशुनत्किल ॥७॥प्रतिक्रमणसूत्रादि तोपयिकमेव यत् ॥ तत्सर्वं स्वल्पकालेन मोदनोऽपग्दञ्जसा ॥ ए॥ उदारः कल्प एवायं यन्महाव्रतधारणम् ॥ सुजुश्चरं उश्चरेषु तेषु तुर्य व्रतं विऊः॥२०॥ यदि तन्निरतीचारं तर्हि सजुरुसेवया ॥ शेषाणि यानि For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥२८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | चत्वारि लभ्यन्ते तानि निश्चितम् ॥ ११ ॥ ध्यात्वैवं प्राङ् मोदनाय | रूपचन्द्रा गुणेच्चवः ॥ दातुमैच्वन्यतेर्दीदां सन्महाव्रतलब्धये ॥ १२ ॥ संवीक्ष्य ऽव्यदेत्रादि पुनर्विममृशुस्ततः ॥ षोडशे ऽब्देऽस्य दीक्षायाः कालं ते प्रतिपेदिरे ॥ १३ ॥ नङ्गस्तथातिचारचो - त्पद्यते नवमाब्दतः ॥ यद्यप्युपान्त्यं त्यक्त्वान्य - सद्रतानां प्रमादतः ॥ १४ ॥ तुर्यव्रते तथाप्येतौ यावदब्दं हि षोडशम् ॥ प्रायः संभवतो नैवे -त्येतल्लोके - |ऽपि विश्रुतम् ॥ १५ ॥ एतस्यां यतिदीक्षायां मुख्यं तुर्यं व्रतं विदुः ॥ | यतस्तदितराष्यस्यां प्रायः सन्त्यपि सन्ति नो ॥ १६ ॥ तथापि यति दीक्षा य- दीयते नवमेऽब्द के ॥ तत्पूर्वाज्यास सिध्यर्थं पूर्वाभ्यासो दि | कुर्लनः ॥ १७ ॥ वीरः स्वयं न यः सोऽत्र सेनाबलमपेक्षते ॥ तथेन्दि For Private and Personal Use Only स० ३ ॥१८॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदमाशक्तः पूर्वाज्यासमनिन्दितम् ॥ १८ ॥ मोहनोऽयं स्वयं शूरः पूर्वाभ्यासोऽत्र किंफलः ॥ इतीव चिन्तयित्वा ते जगडुः षोडशेऽस्य ताम् ॥ १५ ॥ रूपचन्दशरायं ज्ञात्वा मोहनोऽपि यथामति ॥ पपाठ | पठनासक्तो दमकादीन्यथाक्रमम् ॥ २० ॥ एवं दिनानि कतिचि-तयोर्निवसतोः सुखम् ॥ मिथो गुणानुरागोऽनू - ऽचितं हि सतामिदम् ॥ २१ ॥ एकदा सुप्रजाते ते रूपचन्दा व्यचिन्तयन् ॥ यत्रैव वसतिः | श्रेय - स्यथवा विहतिः खलु ॥ २२ ॥ चिरमेकत्र बसते - मनःसंगो दि | जायते ॥ स एव नवसंतत्या मूलं मुनिनिरुच्यते ॥ २३ ॥ विहारे सन्ति बहवो गुणा लोकध्ये सुखाः॥ तस्मात्स एव कर्तव्य इहामुत्र सुखेप्सुनिः ॥ २४ ॥ नानाविधेषु देशेषु पुमांसः पर्यटन्ति ये ॥ निपुणा जायते For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो ॥४॥तेषां मतिर्व्यवहतौ किल ॥२५॥ व्यवहारचणा ये ते निश्चयेऽपि विदणाः॥ व्यवहारं विना यन्न निश्चयो लनते पदम् ॥२६॥ कदा ॥रणा कथं वर्तितव्यं कथं पुःखं सदेत च॥कथं व्यवहरलोके सर्वेषां वल्लनो|| नवेत् ॥२०॥ कस्मिन् जनपदे जान-पदा बीजेन केन वा॥कृषिवा|णिज्यनिरताः संपन्नाश्च निरामयाः ॥॥ कस्मिन् देशे निमित्तेन केन वा तन्निवासिनः॥प्राज्ञाः शूरतमाश्चापि दौर्गत्येन निपीडिताः राएको वा जनपदाधीशः केन लोकोत्तरेण वा ॥ गुणेन सर्वलोकानां विद्यते प्रीतिनाजनम्॥३०॥को वा जनपदाधीशःकेन उ~सनेन वा ॥ विष्टः प्रजानां सर्वासां विद्यतेऽत्यन्तर्मनाः॥३१॥ कोरा वा जनपदो वास-योग्यः सर्मलानतः॥ को वा पाखएिकबाहुल्या-ला For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धमलोपकरोऽदितः ॥३२॥को वा जनपदः केन सदाचारेण सत्फलम् ॥को वाचारेण उष्टेन फलं लेनेऽतिःखदम् ॥३३॥ पुरातत्तप्रसिधानि यदा स्थानानि पश्यति ॥ तदैवं सूदमया बुध्या विवेकं लनते बुधः॥३४॥ किंनामेदं स्थलं कस्य कर्मणा केन विश्रुतम् ॥ तस्मात्स किं यशो लेनेऽ-थवा गर्दामवाप्तवान्॥३॥ नानाधर्मरतान नाना-विधजातिकुलान्वितान् ॥ पर्यटन्विविधान्देशा-नेतविज्ञानमभुते॥३६॥ (नक्तंच) लाघवं कर्मसामर्थ्य दीप्तोऽग्निर्मेदसः दयः॥ विनक्तघनगात्रत्वं व्यायामाउपजायते ॥३॥ आलोच्यैवं रूपचन्श आगमोक्तं च लौकिकम् ॥ विदारफलमत्रस्ता निश्चिक्युस्तं परेद्यवि ॥३०॥ विहारमात्मना साध रूपचन्ज्ञ विधित्सवः॥ विझायैतन्मो For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोहनोऽपि मुमुदे मोहमोहनः॥ ३५॥ मुहूर्ते निश्चित रूप-चन्ज मो दनसंयुताः ॥ प्रतस्थिरे सुप्रशस्तैः शकुनैर्विकसन्मुखाः ॥४०॥ ॥॥ दक्षिणस्यां जनपदा दक्षिणाः सन्ति नूरयः ॥ इतीव तां प्रति ययु दक्षिण्यं दिसतां प्रियम् ॥४१॥ यथासुखं ते पन्थान-मतिक्रामन्त आययुः ॥ स्थाने स्थाने वन्दमाना-श्चैत्यान्यमलया धिया ॥४॥ दिनैः कतिपयैरूप-चन्शः श्रीमोहनोऽपि च ॥ प्रह्लादनपुरं नाम साहादैराईतैर्नृतम्॥४३॥युग्मम् ॥ गूर्जराणामुदीचीना-वाचीना मरुनीरतः॥सीमा यउच्यते लोके पालनादिपुराख्यया ॥४४॥तत्रस्थजिनचैत्यानां परिपाटी विधाय ते ॥ स्तोकमेवावसंस्तत्र पुरतो ग- |न्तुमुत्सुकाः॥४५॥ प्रातः प्रह्लादनपुरात् प्रस्थितास्तेऽथ दक्षिणाम् ॥ ngom For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुर्जराणां श्रियं रम्या-मपश्यन्हृदयंगमाम् ॥४६॥ पार्श्वयोश्चम्पकाशोक-पाटलाबकुलार्जुनान् ॥ जम्बीरजम्बूनारङ्ग-दाडिमामलकादिकान्॥४॥ कपित्थबदरीचिञ्चा-रसालखदिरादिकान्॥ हिंतालतालखपुर-नारिकेलतमालकान् ॥ ४॥ मल्लिकायूथिकाफिएटी-सु. रसाप्रस्थपुष्पकान्॥वासन्तीमालतीकुन्द-मुचुकुन्दकुरएटकान्॥४ा उद्यानान्तर्वर्तमाना-नेवं नानाविधानगान् ॥ शकुन्तध्वानमुखरान् वीदमाणाः क्वचिन्मुदा ॥५०॥ देत्रेषु शालिगोधूम-कर्पासतुवरीमुखाः॥ परिपक्का ओषधीच प्रेदमाणाः पदे पदे ॥५१॥ क्वचिन्मालेऽकृष्टपच्या-नीवारादीन्मनोहरान् ॥ आरण्यकान्नूरुहांश्च कुर्वाणा १ क्षेत्रविशेषः । 'माळ' इति महाराष्ट्रयां प्रसिद्धमिति केचित् । For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स मो दृष्टिगोचरान् ॥५२॥ कुमुदैर्लीनमधुपैः पौगुञ्जन्मधुव्रतैः॥ निनद- निश्चक्रवाकै-श्यकोरैः सारसैस्तथा ॥५३॥ विविक्तवाङलं पातु॥३॥ मागतैर्दरिणादिनिः॥मनोरमं सरो वीदय क्वचिदिकसिताननाः॥५॥ चञ्चूपुटेन हरितान् शालीनादाय वप्रतः॥ टदाग्रेषूपविशतः शुकान् । दृष्ट्वा मुदं गताः॥५५॥ रूपचन्हा मोहनेन सार्धमेवं यथासुखम्॥y || विदरन्तः क्रमादापु-नगरं राजपूर्वकम्॥५६॥कुलकम् ॥ यत्रान्य||शासनरतै-रपि जैनजनैरिव ॥प्राणातिपातविरतिः पाल्यते स्वयमेव दि ॥७॥ जद्दीपयन्तः श्रीवीर-शासनं निजतेजसा ॥ देवचन्द-12 योऽनूवन बहवो यत्र संयताः ॥५॥ श्रेष्ठिनोऽपि श्रेष्ठतरा यत्रो १ क्षेत्रतः । प्राकारक्षेत्रयोर्वम इत्यभिधानम् । ॥२॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |श्वमवाप्नुवन् ॥ नूजानयोऽपि बहवो येषामासन् वशंवदाः ॥ ५५ ॥ | चतुर्विधोऽपि श्रीसंघो महान्यत्राद्य वर्तते ॥ जिनालयास्तथा सेचेनकाः सन्ति परःशताः ॥ ६० ॥ एवंविधं रूपचन्द्रा अवलोक्य वरं |पुरम् ॥ विधातुं तत्र वसतिं मनश्चक्रुः समाहिताः ॥ ६१ ॥ तेषामाशयमालक्ष्य मोहनोऽनुससार तान् ॥ चन्द्रमेव हि चन्द्रस्य करो ऽअन्वेति नचेतरम् ॥ ६२ ॥ मोहनेन समं तत्रो - पाश्रये दोषवर्जिते ॥ | तस्थिवांसो रूपचन्दा धर्मध्यानं वितेनिरे ॥ ६३ ॥ चैत्यानां परिपाट्या च गढ़नागमचिन्तया ॥ मोदनाध्यापनेनापि तेषां कालो विनिर्ययौ ॥ ६४ ॥ मोदनो रूपचन्द्राणां सेवया पठनेन च ॥ कालं निर्यापया १ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनादित्यमरः । For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मास चैत्यानां वन्दनेन च ॥६५॥ एवं यथासुखं तत्र तेषां निवसतां । स०३ सताम् ॥ निरगादपरिझात श्वैकः परिवत्सरः ॥६६॥ विदर्तुकामाः । पुरतो रूपचन्जास्ततोऽनवन्॥मोदनोऽप्येकत्र वासा-जन्तुमुल्कमना अनूत् ॥६७ ॥ निजाशयानुकूलं ते मोदनं गुणमन्दिरम् ॥ परिज्ञायादनि शुने शस्ते लग्ने प्रतस्थिरे॥६मा विदरन्तः समासेः क्रमाते । नृयुपत्तनम् ॥ सुव्रतस्वामिपादानां निवासेन पवित्रितम् ॥ ६ए॥ यत्प्राचीनं देत्रमादु-र्यस्मिन् नव्यजना घनाः॥ आर्ष धर्म समाराध्य । सजति समवाप्नुवन् ॥ ७॥ तत्रापि चैत्ययात्रादि विधायाग्रे यियासवः॥ रेवामुत्तीर्य विषये दक्षिणे ते पदं न्यधुः॥ ३१ ॥ महाराष्ट्रान्तर्गतं यत् कोंकणाख्योपवर्तनम्॥सीमामुदग्नवां तस्य पश्यन्तस्ते मुदं H ॥२२॥ १ देशविषयौ तूपवर्तनमित्यमरः। For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ययुः ॥७॥ ततः सूर्यपुरं नाम पुरं लोकेऽति विश्रुतम् ॥ प्राविशन्रूपचन्श यत् समृरैराईतैर्युतम्॥७३॥ यत्पूर्वमासीत्सामु-व्यापारेण । समृद्धिमत् ॥ देशान्तरायातपण्यो तरणस्थानमेककम् ॥ १४॥ तत्रापि पूर्ववद्यानां कृत्वा प्रास्थिषताग्रतः ॥ कोंकणानां श्रियं रम्यां । पश्यन्तः पार्श्वयोध्योः ॥ ५॥ मुम्बापुरी कतिपयै-दिवसैस्ते समाययुः॥ या मोदमय्याख्ययापि प्रथिताखिलनूतले ॥ ६॥ सांप्रतं । दक्षिणार्धे य-जधानीत्रयं विजः॥या तत्रोद्यमबाढल्या-त्समृध्या । च विशिष्यते ॥७॥ सांप्रतं सन्ति यावन्तः ख्याता जनपदा भुवि ॥ तेषां यया समं नूयान व्यवहारोऽस्ति संप्रति ॥ ७ ॥देशान्तरेऽद्य । यत्किंचि-त्सत्पएयं कुशलैनरैः॥निर्मीयते तदायाति यस्यां प्रथमम For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥२३॥ असा ॥णा जातयः सन्ति यावन्त्यो धर्मा यावन्त एव च ॥ती- स यास्तथा तळा-तीयाश्वाधिवसन्ति याम् ॥७॥ यत्तुल्या नास्ति नगरी नारते विश्रुतेऽधुना ॥ शोनां यदीयामालोक्य नरः स्वर्गे निरादरः॥१॥ अतिकामति यः क्रोशान् मुहूर्तादश पञ्च च ॥ सबाष्पशकटो यस्याः संप्रति व्यासमासदत्॥॥या योजनसहस्राणां एथक्त्वमपि लङ्घते ॥ निमिषेणापि सा विद्यु-तन्त्री लोकोत्तरस्यदा ॥३॥ चीनपारसशार्मण्या-ङ्ग्लादिदेशेषु नूरिषु॥ आर्यावर्तेऽपि । विस्तारं यतः सांप्रतमागमत् ॥ ४॥ तत्र श्रीरूपचन्शस्ते मोहनेन । समं मुदा ॥ न्यवसन् वसतौ धर्म-ध्यानं तन्वन्त आत्मनि ॥ ५॥ ॥३॥ कारणेऽथ समुत्पन्ने मोदनेन सहान्यदा॥गत्वा मालवके मुम्बा-पुरी For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनरुपागमन् ॥६॥ एवं विस्त्रिालवके गत्वा पुनरुपेयुषाम् ॥ तेषां । चतुष्टयी जग्मुर्वत्सराणां यथासुखम् ॥७॥ मोदनोऽपि पठन् । पञ्च-दशवर्षोऽनवत्तदा ॥ रूपचन्शास्तमालोक्य चेतस्येवमचिन्तयन् । G॥ मया यत्प्रागवधृतं तस्यायं समयोऽन्यगात् ॥ मोदनोऽयं । पञ्चदश-वर्षो यत्समजायत ॥जए॥ देयास्मै यतिदीदा सा श्रीपूज्यैरेव दीयते ॥ तेषां योगश्च मगसी पार्योपान्ते नविष्यति॥ए॥ एवं विमृश्य दणदावसाने शस्ते मुहूर्तेऽपि च मोदनं ते॥प्रस्थापयामासुरुदारसत्त्वं मुहुः पठन्तः परमेष्ठिमन्त्रम् ॥१॥ मुम्बापुरास्थानकमग्रतः स ग्रामेष्वनेकेषु वसन्समागात् ॥ ख्यातं जनस्थान १ जनस्थानं 'नाशीक' इति प्रसिद्धम् । For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥२४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मथो सुरम्यां रेवां समुत्तीर्य पुरश्चचाल ||२|| प्रथेऽपूर्व पुरमन्यु|पागा - यद्दाहिणात्यो नृपतिः प्रशास्ति ॥ यदध्यवात्सुर्विदन्त यागता - स्तदा गणाधीश महेन्द्रसूरयः ॥ ९३ ॥ आकर्ण्य ते मोदनमन्युपेतं बभूवुरुत्कास्तमवेदितुं शक् ॥ च्प्रायातमात्रः स महेन्द्रसूरीन् नन्तुं | समागाविधुतान्यकृत्यः ॥ ए४ ॥ खरतरगच्छाधिपति - श्री पूज्यानां पदारविन्देषु ॥ पतितो मोहननृङ्गो मोदममानं समापेदे ॥ ए५॥ उत्थाप्य शीघ्रमेनं सास्त्रं चतुः प्रमृज्य पाणिभ्याम् ॥ देवसुगुरुप्रसादा - स्वस्त्य - | स्त्विति सूरयः प्रोचुः ॥ ए६ ॥ च्प्रदाय मोदनमथेन्द्रपुरात्प्रयातास्ते सूरयः सुखमवापुरवाप्तमोदाः ॥ पार्श्व च पार्श्वमहितं मगसीप्रतिष्टं घोरे कलावपि भुवि प्रथितानुभावम् ॥ १ ॥ यदीयन्ये यतिरूप - १ इंद्रपुरं 'इंदोर ' इति प्रसिद्धम् । For Private and Personal Use Only स० ३ ॥२४॥ Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चन्शन् पट्टेऽथ तेषां क्रमतोऽनवन्ये॥ते खल्विमे सूरिवरा महेन्शस्तीर्य तथैतविदितं पृथिव्याम् ॥ ए॥ योगेः खल्वयमीहशो न । सुलनो नाग्यादिना देहिनाम् प्राग्जन्मार्जितधर्मकर्मवशतस्तं मोदनोऽन्यागमत्॥प्राप्याथो सुमुहूर्तमागममतादाचार्यवर्या यति-दीदां में ते विदितां दर्गुणकरी श्रीमोदनाय जुतम् ॥ण्णा जंगति यतिदीदां । सुप्रापां विचिन्त्य सुखप्रदाम् बदव उररीकृत्य प्रान्ते पतन्ति पयोदितात्॥विरल श्द तामादाय प्राग्विवेकबलादयो नवति किल संवेगी| धन्यःस एव महीतले॥१०॥इति श्रीमत्पदवाक्यप्रमाणपारावारीण-वि-| उन्मुकुटालंकार-श्रीबालकृष्णनगवच्चरणारविन्द मिलिन्दायमानान्तेवासिनः कानडोपाह्वगोविन्दात्मजदामोदरस्य कृतौ शाङ्के मोहनचरिते तृतीयः सर्गः३] १ उपेन्द्रवज्रा छन्दः । २ शार्दूलविक्रीडितं छन्दः । ३ हरिणी छन्दः। For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥श्य ॥श्रीः ॥ नमः सिऽन्यः॥ शं तनोतु स वः शान्ति- किनाथनम- स०४ ||स्कृतः॥ स्वर्गापवर्गयोर्दाता निदन्ता सकलापदाम् ॥१॥ अथ श्री मोदनेनात्त-यतिदीदेण सूरयः॥ सहागमन्नन्तरिद-पार्श्वपाच मुदा । युताः॥॥ यथोचितां तत्र यात्रां विधायाजग्मुरञ्जसा ॥ पुरं पालनामानं यत्रास्ते यवनो नृपः॥३॥ दिनानि कति चित्तत्र स्थित्वा | ते सूरयोऽन्यदा ॥ श्रीमोदनाय मुम्बायां गन्तुमाझा वितेनिरे ॥४॥ श्रीमोदनोऽपि लब्ध्वाज्ञां निश्चक्राम ततः पुरात् ॥ मुम्बापुरीं क्रमादाप रूपचन्मदिदृदया॥५॥ दृष्वा श्रीमोदनं रूप-चन्ज्ञ मोदमवाप्नुवन् ॥ सोऽपि प्रनृति दीक्षाया वृत्तं सर्वमचीकथत् ॥६॥ ततस्तो-|४|| ॥३५॥ १'भोपाळ' इति भाषायां प्रतीतम् । For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कमुषित्वा ते मुम्बायामाईतश्रियाम् ॥ श्रीमोदनेन नूपालं प्रयातुं । |निरचिन्वत ॥ ७॥ प्रस्थिताः सुमुहूर्ते श्री-मोदनेन समं मुदा ॥ नारूपचन्ताः क्रमादापु-पालं नूपराजितम् ॥७॥ प्रसन्नमनसस्तत्र । रूपचन् अथावसन् ॥ न्यवात्सीत्रीमोहनोऽपि पन्नागममादरात् । ॥॥ समीदयासन्नमथ ते वर्षासमयमागतम् ॥ तत्रैव वर्षावसतिं । निश्चिक्युश्च समोदनाः॥१०॥ देवानां च गुरूणां च प्रसादात्ते यथासुखम् ॥ प्राटषं गमयामासु-स्तन्वन्तस्तपादिकम् ॥११॥ रूपश्रिया स्पर्धमाना गुणश्रीधे तराम् ॥ यौवनश्रीरपि परा-जिग्ये तस्य गुणश्रिया॥१२॥ एवं प्रवर्धमानः स-झुणैः श्रीमोहनस्तदा ॥ १ निश्चयं चक्रुः। For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाचकर्ष चित्तानि विषामपि लीलया ॥१३॥गमनावसरं ज्ञात्वा स ४ रूपचन्ताः सदोद्यताः ॥ मोदनेन समं मुम्बा-माजग्मुः स्वःपुरीनिनाम् ॥ १४ ॥ मुम्बायाः सुषमां दृष्ट्वा-निनवामिव मोहनः ॥ मेने | तस्या मोहमयी त्याख्यामनुगतार्थकाम् ॥१५॥ तस्या विपरयां व-11 णिजो वाणिज्ये बढुशोऽन्वदम्॥ऽस्था नवन्ति संपन्नाः संपन्नाश्चापि । ऽर्गताः॥१६॥ दृष्ट्वा विपर्यासमिमं निश्चिकाय स चेतसि ॥ संपद-1 |श्चञ्चलेत्याख्या-मन्वर्यामागमोदिताम् ॥१७॥ तृणीकृतस्वर्गसुखान् | धनिनो धनदोपमान् ॥ शतखएमांशुकधरान् याचमानांश्च उगतान् । ॥१७॥वीय सोऽन्तर्निरणयद् धर्माधर्मफलं श्रुतम् ॥ धर्मात्सुखं ॥२६॥ बहुविध-मधर्माद्दुःखमीहशम् ॥१॥ युग्मम् ॥ राजमार्गान्तिकस्थेषु । For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौधानां मूर्धसद्मसु ॥ श्रीमोहनोऽधिरुह्याध्व-चरान्पश्यन्नचिन्तयत् ॥ २० ॥ पिपीलिकानिना एते शतशोऽथ सहस्रशः ॥ गच्छन्त्यनेन | मार्गेण नरा नार्यश्च संततम् ॥१२॥ श्रेष्ठोऽदं जगतीत्येवं सर्वे यद्य| पि मन्वते ॥ तथाप्येषामसारत्व - मधुना स्फुटमीयते ॥ २२ ॥ अ| सारे मानवे देहे सारं धर्ममतो विदुः ॥ तस्मात्स एव सततं सेवनीयः | सतां मतः ॥ २३ ॥ एवं मुम्बापुरीशोना- मालोक्याध्यात्मभावनाम् ॥ श्री मोदनो वितन्वानो गमयामास वासरान् ॥ २४ ॥ वयस्यैः श्रीमो - |दनस्य कथितां जावनामिमाम् ॥ रूपचन्द्राः परिज्ञाया - मानं मोद|मवाप्नुवन् ॥ २५ ॥ प्रसन्नां प्रावृषं वीक्ष्य रूपचन्द्राः समोदनाः ॥ उत्तरस्यामथाशायां गन्तुकामास्तदाभवन् ॥ २६ ॥ उदीच्यां कुत्र For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | गन्तव्य-मेवं ते हृदयेऽन्यदा ॥ चिन्तयन्तो मालवस्या-स्मार्पुर्नरत हन्मणेः ॥२७॥ मा संपूर्णास्ति मय्येवा-न्येषु देशेषु मालवः॥ एवं ॥॥ योऽहर्निशं जल्प-नाप मालवनामताम् ॥णा गानवादनचञ्चुत्वा जानाम्नायेऽपि योऽनुताम् ॥ रागेषु गणनां लेने स्थाने ध्यानात्तदात्मता॥रणगन्तव्यं तत्र सत्रा श्री मोहनेनाविलम्बितम् ॥ निर्णी-4 येति शुने लग्ने प्रस्थानं चक्रिरेऽथ ते॥३०॥ क्रमेण मालान्यमलान्यज्ञकुर्मालवस्य ते ॥ संपन्नता तस्य यदा-लोकेनैवानुमीयते ॥३॥ ग्रामानुग्राममथ ते निवसन्तः समाययुः ॥ राजधानी मालवस्यो-ऊयिनी विजयावनिम्॥ ३२॥विख्यातविक्रमो विद्या-विदितो विदा-॥ श्रयः॥ वदान्यः कल्पतरुवद्यामपादिक्रमो नृपः॥३३॥ पश्चात्क्रमेण For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ये नश-सनं तस्याधिशिश्रियुः ॥ तेषां नैकोऽपि तम व्यतीयाय । शुनावहम् ॥३४॥शासनोन्नतिकर्तुः श्री-सिइसेनमुनेर्वचः॥ सत्यं । चिकीर्षुः श्रीपार्यो यस्यां प्राकट्यमागमत् ॥३५॥ तत्त्वार्थोयोतमातन्वन् नव्याझानतमोनुदम् ॥ यथार्थनामा यत्रासी-सि-इसेनदिवा करः॥३६॥शोननो नाम यत्रानू-मुनिराडतिविश्रुतः॥धनपालं व्यVधात्सम्यग्-दृष्टिं स विविधोक्तिनिः॥३॥ यस्यामुपात्तजन्मासौ धन पालो मदाकविः ॥ धारायामाखेटरतं यदधीशमबोधयत् ॥३७॥ तामालोक्यावदन्रूप-चन्तः श्रीमोदनं तदा ॥ अत्रैव वर्षावसतिः| कर्तव्येति मतं मम ॥ ३५॥ श्रीमन्यो यशेचते त-न्मह्यमेवं प्रतिब्रुभवन् ॥ मोहनः श्रीरूपचन्-वचनं प्रत्यपद्यत ॥ ४० ॥ उपवैर्विर For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥२८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दितेऽ - ध्युषितास्ते प्रतिश्रये ॥ तत्रातिवादयामासु - वर्षामासच तुष्टयीम् ॥ ४१ ॥ अष्टादशाब्ददेशीयो मोहनोऽपि शुनैर्गुणैः ॥ गुणानुरागिणां तत्र स्पृहणीयोऽनवमृशम् ॥ ४२ ॥ न प्रगल्नं वयो नापि श्रुते पारीणता तथा ॥ तथापि मोहने नव्य-जीवा रागं दधुस्तदा | ॥ ४३ ॥ सन्नेऽवसरे रूप - चन्द्रा निश्चिक्युरन्यदा ॥ विहारम - | विलम्बेन पत्तने को नामके ॥ ४४ ॥ मोहनोऽस्मान्परित्यज्य विदर्ता | किल सांप्रतम् ॥ मत्वेति तत्रत्याः श्रादा विषादं परमाययुः ॥ ४५ ॥ वासरे सुप्रशस्तेऽथ रूपचन्द्राः प्रतस्थिरे ॥ मोदनोऽपि नमोऽर्हश्य | इत्युक्त्वानुससार तान् ॥ ४६ ॥ श्रान्तं विहरन्तस्त प्राययुः कोपत्तनम् ॥ मनःप्रसत्तिदायां च वसताववसन्मुदा ॥ ४७ ॥ महेन्द्रसू For Private and Personal Use Only स० ४ ॥२८॥ Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रयस्तत्र विदरन्तः समाययुः ॥ रूपचन्जान्मोहनं च दृष्ट्वा मुमुदिरे । तराम् ॥ ४॥ परिचदपरीतानां सूरीणां समुपेयुषाम् ॥ वितेनुः समुदाचारं यथाई ते विचरणाः॥४॥ आगामिवर्षावसतिं चिकीर्षन्ति | स्म तत्र ते ॥ श्रीपूज्यवचनायस्मा-न्मन्तव्यं मदतां वचः ॥५॥ देवगुर्वोः प्रसादेन प्रत्यूदेन विनैव ते ॥ चतुर्मासीं तत्र निन्यु-स्तपःहै स्वाध्यायतत्पराः॥५॥ देमन्तेऽय समायाते तेषां जिगमिषानवत् ॥ गोपालनगरे चक्रु-निश्चयं विहृतेस्तदा ॥५२॥ शिवो नाम प्रतीतोऽनू-नृपतिर्दक्षिणापथे॥निर्वास्य यवनान्येन साम्राज्यं विदधे पुरा |॥५३॥ मुख्यामात्यस्तस्य बाजी-नामासीदतिविक्रमी॥ तस्य शिन्दोपनामानू-शणोजी नाम समटः॥५४॥प्रनुप्रसादादनव-त्स सा For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥शा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मन्तशिरोमणिः ॥ मएफलान्तर्वर्ति चेद - मध्युवास पुरं वरम् ॥ ५५ ॥ तदन्वयनवा नूपा अद्य यावदिदं पुरम् ॥ पालयन्ति प्रजापीडा -द| रणे विदितादराः ॥ ५६ ॥ महेन्द्रसूरयो रूप - चन्द्राः श्रीमोहनोऽपि च ॥ विदधुर्विहरन्तोऽथ तत्रैव वसतिं क्रमात् ॥ ५७ ॥ स्थित्वा तत्र चतुर्मासी -मग्रे तेऽय यियासवः ॥ प्राङ्मुखा विहरन्ति स्म कृत्वा वाराणसीं हृदि ॥ ५८ ॥ प्रतापि या श्रीपार्श्वव-तारेणापूयताधिकम् ॥ | तीर्थान्तरीयैरपि या वाग्देवीपीठमुच्यते ॥ ५० ॥ भैरवो भ्राजते गङ्गा वदते वसतीश्वरः ॥ अन्नपूर्णा ष्टणात्यन्नै - स्तारकस्तारकस्तथा ॥ ६० ॥ सामग्र्येवंविधा यस्यां तदेतत्त्रमुत्तमम् ॥ सेवनीयं प्रयत्नेनेत्येवं | वेदविदो विङः ॥ ६१ ॥ युग्मम् ॥ निरन्तरायमुल्लङ्घय मार्गमागत्य तां For Private and Personal Use Only स० ४ ॥୬୯ Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरीम् ॥ वसतिं सपरीवाराः सूरयः समुपाविशन् ॥ ६२ ॥ कांश्चिद| ज्ञानकष्टं च सकामां निर्जरां तथा ॥ कांश्चिदाचरतो वीदय सूरय| स्तोषमासदन् ॥६३॥ प्रसन्नमनसो रूप - चन्द्राः श्रीमोहनोऽपि च ॥ | महेन्द्रसू रिसांनिध्या - काशी मध्यवसन्मुदा ॥ ६४ ॥ पिपठीर्मोदनो | वारा-सी विद्यासुधानिधिः ॥ योगोऽयं डर्जनोऽप्यासी - सुलनो नाग्ययोगतः॥६५॥ मोहनो विनयी रूप - चन्द्राङ्गां शिरसा वहन् ॥ पठतीति प्रहृष्टाः श्री - सूरयोऽथ प्रतस्थिरे ॥ ६६ ॥ मानयन् रूपचन्शज्ञां कुर्वन्नावश्यक क्रियाम् ॥ पठन्यथाशक्ति शास्त्र -मास्ते श्रीमो दनो मुदा ॥ ६७ ॥ पूर्वं सारस्वतमयो चन्द्रिकां च ततः परम् ॥ गद्य| पद्यात्मकं काव्य - मधीयाय स सत्वरम् ॥ ६८ ॥ पुष्पेभ्यः सारमादत्ते For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥३०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा मधुकरस्तथा ॥ पपाठ मोहनो यद्य - त्सारं तस्याददेऽञ्जसा ॥६॥ प्रधीयानस्य तस्यैवं निरगा६त्सर६यम् ॥ तावता रूपचन्द्राणां शरीरेऽनूद पाटवम् ॥७०॥ व्योमेन्डुनन्दभूमीने विक्रमादित्यवत्सरे ॥ | चैत्रे सिते चैकादश्यां रूपचन्द्रा दिवं ययुः ॥ १ ॥ जानानस्यापि देहादेः ऋणनङ्गरतां तदा ॥ स्वान्तं श्रीमोहनस्यानू - चोकध्वान्तसमाकुलम् ॥ ७२ ॥ अपनोदाय तस्याय शारदारुणसंनिनाः ॥ सूरयः | समुपागत्या - बोधयन्मोहनं तदा ॥ १३ ॥ सूरीणामुपदेशाच्च काल| निर्गमनादपि ॥ मोहनः स्वास्थ्यमासाद्य यथापूर्वमथापवत् ॥ ७४ ॥ | एकाकी कथमत्रायं स्थास्यतीति विचिन्त्य ते ॥ वाराणस्यां वसन्ति | स्म सदृशं महतामदः ॥ ७५ ॥ वत्सरांश्चतुरो यांव-दधीते स्म ततोऽ For Private and Personal Use Only स० ४ ॥३०॥ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्यसौ ॥ सूरयश्च समावात्सु-स्तावत्कालं निराकुलाः॥७६ ॥ विदतुमयमेकाकी कल्पते संयतेन्ज्यिः ॥ परिझायैवमप्यस्मै विदाराझा न ते दः॥७॥ सार्धं ते मोहनेनाथ पुरे लक्ष्मणनामनि ॥विजिदीर्षव आगामि-दिने निरणयन् गमम् ॥ ॥ संवेगात्सर्वविरतिं । जिघृत्तुरपि मोदनः ॥ नोग्यं कर्मालोक्य तस्य दपणायोपचक्रमे । ॥ ॥ अथासौ लमणानिख्ये पुरे जगति विश्रुते ॥ गन्तुमैबड़ी-1 महेन्ज-वचनं परिपालयन् ॥ ७० ॥ वाराणसीवास्तव्या ये-ऽनुरक्ता मोदनेऽनवन् ॥ ते सर्वेऽपि वियोगोऽस्य नावीति शुशुचुर्नृशम् । ॥२॥ सायान् षड् वत्सरान्याव-काश्यां श्रीमोदनोऽवसत्॥रागवन्तः परं काल-मिमं दणमिवाविजः॥२॥ दृढानुरागबानां पु For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३१॥ नर्दर्शनमस्तु ते ॥ इत्येतचनं तस्य श्रुतिगोचरतां ययौ ॥७३॥d स०४ संयोगा विप्रयोगाश्च संसारेऽस्मिन्ननेकशः ॥ अनवन्नवितारश्च कोत्र हृष्यति शोचति ॥७४ ॥ सर्म एव सबन्धु-र्योऽनुयाति नवान्तरम् ॥ गुरुरेव शरण्यो यत् स तारयति संसृतेः ॥७॥ इत्यागमाविसंवादि-वचनस्तान्प्रबोधयन् ॥ मोहनश्च महेन्शश्च विजह्वः समये शुने ॥६॥ यात्रां विधाय गन्तास्मो लक्ष्मणे नगरे वयम् ॥ निश्चित्यैवं तेऽन्यगढ-चम्पापापादिषु क्रमात् ॥७॥ सत्संगतिश्चाशुनकर्महानि-मनःप्रसत्तिर्विविधार्थसिद्धिः ॥ मत्वेति नावेन । वितेनिरे ते सत्तीर्थसेवां मनसामलेन ॥७॥ अथ श्रीसूरयः श्रान्ता ॥३१ विश्रान्तेर्लिप्सयान्यगुः॥ लक्ष्मणे नगरे लद-ध्वजकोटिध्वजाङ्किते । For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥७॥ तत्र श्राधान्तमा-नुदारान्धर्मतत्परान्॥आलोक्य सूरयो । मोद-ममानमनजस्तदा ॥एका गुणानुरागिणस्तेऽपि मोदनं गुणम-14 न्दिरम् ॥ज्ञात्वा मुमुदिरे स्थाने गुणज्ञानां गुणे रतिः॥१॥रूपानुरूपं तच्चित्तं तच्चित्तानुगुणान् गुणान् ॥ गुणानुरूपं विझानं विझाय। मुमुदे जनः ॥ ए॥ यथोचितं यतित्वेऽपि वितन्वन्धर्ममादरात् ॥ मोदनो न्यवसत्तत्र श्राधानावर्जयन् गुणैः॥५३॥ महेन्सूरयः स्तोकं । विझाय निजजीवितम् ॥ कथनीयं यदासीत्त-न्मोदनाय न्यवेदयन् । ॥ ए४ ॥ अब्धिनूनन्दधरणी-मितेऽब्दे सूरयोऽनघाः॥नारे सिते । च पञ्चम्यां देवनूयं प्रपेदिरे ॥ ५ ॥ मोदनः सूरिविरदा-दणं खिनमना अनूत् ॥ स्वरूपं संसृतेत्विा ततः संवेगमासदत् ॥ ए६॥ For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० स ४ यतित्वे यदिधेयं त-संविग्नत्वे न संनवेत् ॥ एवमालोच्य वित्तं स धर्मकर्मण्ययोजयत् ॥ ए ॥ यथा यथायं सौ वित्तस्य व्ययमातनोत् ॥तथा तथैतघटधे धर्मादो दि वर्धते ॥ एG ॥ यथायथार्थो वरधे तथा धर्म व्यवर्धयत् ॥धर्मादोऽर्थाच्च धर्म एतत्सत्यं वदन्ति । दि॥ एए॥ सूरिपट्टे निधायकं गत्रं लक्षणलदितम् ॥ चातुर्मास्यमयेकं च तत्र निर्वर्त्य मोदनः॥ १० ॥ सिधाचले गन्तुमना अनवत्सुकृतोदयात् ॥ तावनमल्लस्य संघः सोऽप्यनूहृतम् ॥११॥ विझप्तः संघपतिना मोदनो हृष्टमानसः ॥ संघं व्यनूषयवाई-र्धनाढ्यैः परिशोनितम् ॥१०॥ उदारत्वात्संघपतेानू- ॥३॥ धर्मोन्नतिस्तदा ॥ निश्चितं सास्मदादीनां वर्तते वागगोचरा ॥ १३॥ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विक्रमासनूनन्द-भूमिते किल वत्सरे॥मोदनो व्यतनोत्सिद-गिरेः स्पर्श महामुदा॥१०४॥ विधाय यात्रां नूयः स लक्ष्मणे नगरेऽन्यगात् ॥ तत्र स्थित्वा चतुर्मासी पुनस्तीर्थाटनं व्यधात् ॥ १५॥ एवमाचरतस्तस्य बादशाब्दी विनिर्ययौ ॥स्वरूपंसंसृतेस्ताव-दजानात्स यथायथम् ॥१०६॥ वटधे तेन संवेगः स्तोकं यः प्रागवर्तत ॥ तृणराशौ निपतितो-ऽनलोऽनिलवशायथा ॥ १०॥ एकदा सुप्रनातेऽसौ चेतसीदं व्यचिन्तयत् ॥ अहो नवेऽस्मिञ्जीवानां सुखं किं नाम विद्यते ॥ १० ॥ न उर्गते न संपन्ने न नीरौ नापि जित्वरे ॥ न मूर्खे नापि चतुरे सुखमन्यूनमीयते ॥१०॥ वित्तं यदि स्वास्थ्यदेतुः किमेते धनदोपमाः॥श्रेष्ठिनो विविधैरेतै-ऊखैऽन्वन्त्यद For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥३३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |र्निशम् ॥ ११० ॥ निर्धना धनमिचन्ति दुर्बला बलमेव च ॥ रोगियो रोगदानं च तृष्णया को न वञ्चितः ॥ १११ ॥ न संतोषसमं सौख्यं न दानमनयात्परम् ॥ न दयासदृशो धर्म - स्तत्त्वमेतत्सतां मतम् | ॥ ११२ ॥ वेदनायाः प्रतीकारः सुखत्वेनानिमन्यते ॥ सुखं नैसर्गिकं तेन तिरोभूतं न लक्ष्यते ॥ ११३ ॥ सुखे पौलिके दित्वा रतिमात्मरतिर्भवेत् ॥ यः स धन्यतमो लोके तरंस्तारयते परान् ॥ ११४ ॥ आलोच्यैवं पुनरसौ तीर्थयात्रा विधित्सया || विहर्तुमैच्चत्पूर्वस्यां पू|र्वपुण्यसमीरितः ॥ ११५ ॥ गुणेषु पक्षपातित्वा - चिरं परिचयादपि ॥ मोक्तुं न मोहनं शेकुर्लक्ष्मणाख्यपुरस्थिताः ॥ ११६ ॥ बाप्परुगलान्सोऽथ जव्यान्मधुरया गिरा । बोधयन्निरगाचीघ्रं लक्ष्मणाख्या For Private and Personal Use Only स० ४ ॥३३॥ Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्पुरादसौ ॥ ११॥ तीर्थानि यावन्तीदानी पूर्वस्यां प्रथितानि च॥ प्रायः सर्वाणि तान्यागा-न्मोदनोऽघनिटत्तये ॥ ११७ ॥ मनःप्रसत्तियंत्रानू-संस्तत्र यथारुचि॥ कलिकाताराजधान्या-महोनिः कैश्चनान्यगात् ॥ १२ ॥ तत्रापि रागिनिः श्राद्ध-उन्यमानः स मो-y दनः॥नवास कतिचिन्मासा-न्संवेगामलमानसः ॥ १०॥ यथा यथास्यमनसि संवेग जदपद्यत॥ तथा तथा प्रशिथिला-दरोऽनूत्स / परिग्रहे ॥११॥ वृथा वाचालतां स्वैर-मीरणं मनसा तथा॥ सा-1 वयं चिन्तनं हित्वा सोऽनवधर्मचिन्तकः ॥ १२२॥ तपस्तपन्नेकदा सध्यानलीनमना नृशम् ॥ सर्प सर्पन्तमजदीत् पुरो विस्फारिताननम् ॥ १२३ ॥ सहसोन्मील्य नयने परितो यावदीदते ॥ न वापि For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ मोतावरगो दृशोर्गोचरतां ययौ ॥१२४ ॥ नित्यायैतच्चित्रमसौ दध्यौ चेतसि विस्मितः ॥ किमिदं शोभनमथा-शोननं वा भवेदिति । ॥३४॥ १२५ ॥ श्रुतोपयोगादथ च पारंपर्योपदेशतः ॥ विचार्य निर्णि नायास्य नूतार्थमिति मोदनः॥१६॥चिरं श्रीपार्श्वनाथस्य चरणौ । चिन्तयाम्यहम्॥तेन प्रसन्नो नागेन् आत्मानं समदर्शयत् ॥१२॥ असूचयच्च मामेवं वर्णतोऽहं यथा तथा ॥ कालोऽयं नावतः कालो दशति स्वेच्या जगत् ॥१२॥ वृथा तन्मानवनवं मा दार्षीबों-14 धमाश्रय ॥ नवे नवे नुक्तमुक्तान् विषयान्मा नजस्व च ॥१२॥ अथैकदा नकत्वा-त्कश्चिदागत्य मोदनम् ॥ श्वामीत्यालापमुक्त्वा ववन्दे विधिपूर्वकम् ॥ १३० ॥ श्रुत्वा तमालापमथ सुप्तो ॥३४॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थित श्वाञ्जसा ॥ मोहनश्चारित्रमोद-नीयबेदादचिन्तयत् ॥१३॥ जद्दिश्य मामिदं वक्ति दमाश्रमण इत्ययम् ॥ तन्नामानुगुणाः सन्ति । गुणाः कति दते मयि ॥१३॥ उर्लनं मानवनवं मुधा दारितवानदम् ॥ लब्धंचिन्तामणिं मौग्ध्या-क्ष्यकीणां काचमूख्यतः ॥ १३३ ॥ धन्यास्ते शंसनीयास्त आदृतं पालयन्ति ये ॥ मया प्रमादाच्चारित्रं रथैव मलिनीकृतम् ॥१३४ ॥ वित्तं किं नाम मरणा-उदितुं शक्नुयानरम् ॥ किमर्थं कष्टतोऽप्येत-दय॑ते मन्दबुद्धिनिः॥ १३५॥ वसनाशनपानादि-सुखमैदिकमाप्नुयात् ॥ सप्तत्र्यिांच वपना-नवेदामुष्मिकं फलम् ॥ १३६॥ एतहित्तफलं चित्ते निधाय तउपाय॑ते॥ प्रतिनाति च नो चारु तथैतदपि मे वचः॥१३॥वसनाशनपानादि For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो0 स०४ निरवयं च शुध्दिम् ॥ यावदर्थ हि लोकेऽस्मि-पर्यटन लनेत किम् । ॥ १३ ॥ सावद्येनोपाय॑ वित्तं यस्तस्माधर्ममिति ॥ पादं पङ्के मङयित्वा पुनः दालयतीद सः॥२३॥ वित्तस्योपार्जनेनेद बध्यते IN कर्म यन्नवम् ॥ तदेव धर्मेण नश्ये-तत्को नाम नवो गुणः॥१४०॥ हालादलं विषं नैव वित्तं विषमवेम्यहम् ॥ प्रथम स्वल्पःखाय वितीयं निरयार्तये ॥१४१॥ विषयाणां सेवनेन विषयाशा न शाम्यति ॥ नाज्येन वह्निनिर्वाति किं तु नूयः प्रवर्धते ॥ १४ ॥आ मृतेर्यदि सेव्यन्ते विषयास्तर्हि तजता ॥ आशैव वर्धते प्रान्ते नान्यकिमपि शिष्यते ॥ २४३॥ वार्धके हीनशक्तिवा-विषयान्नोक्तम-||॥३॥ दमः॥ नोगाशया दि जीवोऽयं व्याकुलीक्रियते नृशम् ॥ १४४ ॥ For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा यथास्य नोगाशा वर्धतेऽयं तथा तथा ॥ विषयैस्त्यज्यते दूर है। जरठः कस्य वल्लनः ॥ १४॥ कृत्वास्माल्लालुपान्प्रान्ते विप्रलन्य स्वयं यदि ॥ गन्तार एते तय॒षां परित्यागो हितावहः ॥१४६॥ स्वयमेव परित्यक्ताः पुरुषेण विवेकतः॥परिबाधां विधातुं दिदतास्ते प्रनवन्ति किम् ॥ १४७ ॥ तस्मात्परिग्रहं सर्वं विहाय विरतिं श्रयेत् ॥ तां विना न नवोत्तारे विद्यते साधनान्तरम् ॥ १४ ॥ ततो मूर्ग परित्यज्य नवसंततिवर्धिनीम् ॥ संविग्नतां श्रयाम्यद्य-प्रनृत्यात्मदितावदाम् ॥ २४॥निश्चित्यैवं मोदनेन यदासीत्संनिधौ वसु॥ सर्व न्ययोजि तर्म-क्रियायामविलम्बितम् ॥ १५० ॥ क्रियोहारं । विधातुं स देशकालावचिन्तयत् ॥ सर्व ददर्श सदृशं देशमेकं विना For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० स०४ ॥३६॥ तदा॥२५१ ॥वङ्गदेशे श्रावकाणां निवासोऽल्पतरस्ततः॥ तदन्तर्वर्तियामेषु विदर्तुं नैव कल्प्यते ॥ १५२॥सौराष्ट्रा गूर्जराश्चैव कहाश्च मरवस्तथा ॥ एते विदर्तुं संविग्नैः शक्यन्ते न तथेतरे ॥१५३ ॥ पन्थाः सुदूरस्तत्रापि श्रा-श्वासो न भूरिशः॥ वङ्गाविदतु नान्यत्र शक्यते संयतैस्ततः ॥१५४ ॥ सत्यप्येवंविधे देश-स्वरूपेऽसौ त-2 दास्मरत् ॥ शुनस्य शीघ्रमित्येतद-चनं विश्वविश्रुतम् ॥ १५५॥ चञ्चलं दि मनस्तस्या-ध्यवसायास्तथाविधाः ॥को वा जानात्यनायाते समये किं नविष्यति ॥१५६॥ शुनोऽस्त्यध्यवसायोऽयं तदिदानीमनातुरः॥ क्रियोछारं करिष्येऽथा-पत्कल्पः शरणं मम॥१५ आपत्कल्पालोचना य-त्सुलनास्मिन्नवे नृणाम् ॥ परं विशुश्श्या ॥३६॥ For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | रित्र - परिणामः सुदुर्लभः ॥ १५८ ॥ तन्नाद्यप्रभृति इव्यं प्रतिगृ| हामि नूतनम् ॥ यदस्ति पार्श्वे तत्त्याग-संकल्पं विदधामि च ॥ १५ इति मनसि विचिन्त्य प्राज्यसंवेगलानात् विमलपरिणतिः श्रीमो - |दनः कर्मदत्यै ॥ विधुतसकलकामः संनवेशस्य पार्श्वे व्यधित सपदि | दक्षः स क्रियो-दारमेवम् ॥ १६० ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीण - विद्वन्मुकुटालंकार - श्री बालकृष्णनगवच्चरणारविन्द मिलिन्दायमा| नान्तेवासिनः कानडोपाह्न - गोविन्दात्मज - दामोदरस्य कृतौ शाङ्के श्रीमोहनचरिते क्रियोद्धारकरणं नाम चतुर्थः सर्गः ॥ ५ ॥ ॥ श्रीः ॥ नमः सिदेभ्यः ॥ शंपासंपातसदृशं रामाणां रागमीदय यः ॥ कुमार एव चारित्रं लेने दद्यात्त्रियं स वः ॥ १ ॥ विहर्तुकामा मुनयो 11 ॥ ॥ १ अस्य मालिनी वृत्तम् । For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो स० ५ ॥३४ मोदना मरुनीति॥तत्र स्तोकमुषित्वाथ प्रातिष्ठन्त दिने शुने नदीयाने मुखगिरो तथान्येषु पुरादिषु ॥ विदरन्तः क्रमात्तेऽया-जग्मुराणसीपुरम् ॥३॥ संविग्नान्मोदनमुनीन् दृष्ट्वा वाराणसी||स्थिताः॥ श्राहाः संमदनाजोऽथ रागं पूर्वाधिकं दधुः ॥४॥ व्यं यविनियोक्तव्यं तत्रासीत्पूर्वकल्पितम् ॥ तत्रत्यान्दर्शयामासुः श्रा-मांस्तन्मोदनर्षयः ॥५॥ यथाईमथ ते तस्य विनियोगं वितेनिरे ॥ स्थित्वा तत्र चतुर्मासी मुनीश जग्मुरग्रतः॥६॥अथ ते मुनिशा ₹लाः क्रमावावस्त्ययोध्ययोः॥ यात्रां विधाय विधिना ययुर्लदमण|पत्तनं ॥ ७॥ चिरं निवसनावाधा-स्तत्रत्या अतिसंस्तुताः॥ संवि- मान्मोदनमुनी-न्यथाविधि ववन्दिरे ॥७॥ पूर्वसंकल्पितं वित्तं तै ॥३॥ For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तत्रापि निवेदितम् ॥ श्राक्षा जिनालयादौ त-योजयामासुरञ्जसा | ||॥ ए॥इन्प्रस्थप्रदेशेऽथ तथानाप्रान्त एव च ॥ विदरन्तो जयपुर-राष्ट्रं ते समवाप्नुवन् ॥१०॥ न दविष्ठे न नेदिष्ठे ग्रामादाराम एकदा ॥ विदधुर्वसतिं संध्या-मासन्नां वीदय मोदनाः ॥११॥ श्वापदानामरण्येषु सौलन्यादर्धरात्रके ॥ शार्दूलः पुचमास्फाल्य गदर्जन् संमुखमागमत् ॥१२॥ संनझेन सदा स्थेयं मुनिना मरणं प्रति॥ धर्मध्यानं विधेयं चे-त्येवं तेऽस्मार्पुरागमम् ॥ १३ ॥ एगो मे सासन अप्पा नाणदसणसंजुन ॥ सेसा मे बाहिरा नावा सत्वे संजोगलकणा ॥ १४ ॥खामेमि सबजीचे सत्वे जीवा खमंतु मे ॥ मित्ती मे सबनूएसु वेरं मज्जन केण ॥१५॥ कायोत्सर्ग विधायैवं ध्याय For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोन्तस्ते चिदात्मनि ॥ तल्लीनतामवाप्याशु तत्यजुर्ममतां तनोः ॥१६॥ स ५ महानुनावान् दृष्ट्वा तान् शार्दूलोऽगात्पराङ्मुखः॥ कः सर्वन्तसुहृदं ३॥ दन्तुं जगति शक्नुयात् ॥ १७॥ सर्मो जयतीत्येवं वदन्तो मोदन र्षयः॥ स्मृत्वा पञ्चनमस्कारं कायोत्सर्गमपारयन् ॥१७॥ वियभयङ्कधरणी-मिते विक्रमवत्सरे ॥ श्रीमोहनपदैः पूत-मनूङयपुरं । पुरम् ॥१॥ व्यतो नावतश्चैव निम्रन्या यतयोऽथ ते॥सर्वसावयविरता न्यवसंस्तत्र संमदात् ॥३०॥ अथासन्नतम वर्षा-वासं तत्र चिकीर्षवः ॥ श्रीमोहनर्षयोऽनूवं-स्तपःस्वाध्यायतत्पराः ॥॥ तापत्रितयसंतप्तान नव्यान्धर्मपरायणान्॥देशनामृतवर्षिण्या गिरा ॥३॥ ते निरवापयन् ॥ २२॥ अतिक्रान्तासु वर्षासु निर्यातायां शरयपि ॥ For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विजिदीर्षन्ति स्म तदा-जयमेरुपुरे वरे॥२३॥ संविग्नकल्पमाश्रित्य । गुप्ताश्च समितास्तथा ॥ नव्यबोधं वितन्वन्तः पुरात्तस्मात्प्रतस्थिरे ॥श्॥ प्राप्ता अजयमेर्वाख्यं पत्तनं पत्तनोत्तमम्॥धर्मध्यानोचितायां । ते वसताववसन्मुदा ॥ ३५ ॥ मूर्गरहितमात्मानं देशं च विहतिदमम् ॥ विझायाथ क्रियो शारं विधित्सन्ति स्म ते पुनः ॥२६॥ कलिकाताराजधान्यां सामान्येन पुरा कृतः ॥ स एव विधिनैतस्मिन् । व्यधायि जिनसादिकम् ॥२७॥ महाव्रतधरास्तेऽथ संविना मोदन र्षयः॥ वेदोपस्थापनं तत्र विधायाय प्रतस्थिरे ॥३०॥ विदारेणो५ यतेनाय विदरन्तः क्रमेण ते ॥ मरुदेशान्तर्गतायां पट्यां पादाजमादधुः॥॥श्रीमोहनपदइन्ध-मनिवन्ध पुनः पुनः॥ तत्रत्याः For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोकायापा. ना3 श्रावकाः प्रापु-र्मोदं वाचामगोचरम् ॥ ३० ॥ अथ ते मोहनमुख- स नापरिपूर्णेन्जनिःसृतम् ॥देशनामृतमापीय तिरश्चक्रुर्दिवौकसः॥३१॥ ॥३॥ अत्यासन्ना वीदय वर्षाः पल्लीस्थाः श्रावकास्तु तान् ॥ अत्रैव वर्षा वसतिं कुरुतेति व्यजिज्ञपन् ॥ ३२॥ समीक्ष्य देशं कालं च श्राहाधनप्यनुरागिणः ॥ श्रीमोदनमुनीन्शास्त-वचनं प्रतिपेदिरे ॥३३ ॥ तदध्रिपङ्कजालीना-नवत्पल्ली यदा तदा ॥ नामधेयमनूतस्या योगरूढं सुविश्रुतम् ॥ ३४ ॥ षष्ठाष्टमाष्टाह्निकादि तपः कुर्वन् यथाबलम् ॥ पल्लीनिवासी श्रीसंघ-श्चतुर्मासीमयापयत् ॥३५॥ इन्जो मुनीनशत्को वान्यो गुरुः सजुरुतोऽपि वा ॥ देशनायाः सुधा कान्या Insrum पल्लीत्यं स्वर्गतामगात् ॥ ३६ ॥ मोहोज्जिता अपाकुर्यु-र्मोहमत्र । For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | किमनुतम् ॥ चित्रं यन्मोहनोऽप्येषां दृष्टिमोहमपाकरोत् ॥ ३७ ॥ शुभकर्मोदयाचा हा स्तदा मोहनपादयोः ॥ शिरो निधाय नावेन | कर्माशुनमसूदयन् ॥ ३८ ॥ वर्धयन्तः पूर्वचितं तपः षष्ठाष्टमादिना ॥ | बोधयन्तश्च नविका - न्मुदासन्मोदनर्षयः ॥ ३ ॥ विक्रमार्काशि| शत - स्यैकत्रिंशे वितेनिरे ॥ पट्ट्यां ते प्रथमां वर्षा - वसतिं मुनिवा| सवाः ॥ ४० ॥ मार्गशीर्षेऽथ संप्राप्ते श्राद्धा विरहकातराः ॥ नाका| मयन्त तान्मोक्तुं बच्छा रागेण नूयसा ॥ ४१ ॥ विहतौ सन्ति यावन्तो गुणा जगति विश्रुताः ॥ चिरमेकत्र वसतौ दोषास्तावन्त एव दि | ॥ ४२ ॥ इति निश्चित्य ते श्राद्धा निवासनपरा अपि ॥ प्रत्याख्याताः शीघ्रमेते - र्विजिहीर्षुनिरयतः ॥ ४३ ॥ प्रायो मरुप्रदेशेषु विहरन्तो For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो य ॥४०॥ यथारुचि ॥चिरादवापुर्विश्रान्त्या अर्बुदेशपुरं प्रति ॥४४॥ राज- स पुत्रान्ववायेन राशा तत्प्रतिपालितम् ॥ पुरं शिरोहीति नाम्ना सांप्रतं प्रथितं नुवि ॥४॥ मरो गद्वये योऽल्प-मरुरित्यभिधीयते ॥ तत्र प्रधानं नगर-मेतदेव वदन्ति दि॥ ४६॥ तत्र प्रसन्नमनसो-ऽवसंNY स्ते मुनिसत्तमाः॥ धर्मध्यानं यत्र नवे-त्स देशो मुनिसंमतः॥४॥ तत्रापि देशनास्वाति-पयः श्रावकचातकाः॥ निपीय विजदुस्तृष्णां । तृष्णा हि नववर्धिनी ॥४७॥ बालं मध्यं बुधं चैव देशकालानुसारतः ॥ तत्तदोपदेशेन बोधयन्ति स्म ते सदा ॥४ए॥ यत्र यस्य | निवेम-निनिवेशश्चतुर्विधे ॥ तत्र तस्यारुचिर्न स्या-तथा ते त-ma त्वमूचिरे ॥ ५० ॥ आप्रिवेशेऽत्यासन्ने श्राधानामुपरोधतः॥तत्रैव । For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेषामनव-वर्षावासविनिश्चयः॥५१॥ तदा लानादाराणां सजुरूणां मनीषिणाम् ॥ वितेनुर्विविधं श्राहा-स्तत्रत्या उत्सवं मुदा |॥ ५॥देशनामृतमा तृप्तेः पिबन्तः श्रावकोत्तमाः॥ मरुदेशान्तर्गत त-न्मेनिरेऽनूपसंनिनम् ॥ ५३॥ कुन्देन्ऽधवलं तेषां यशः प्रसरदेकदा ॥ तत्पुराधीशनृपतेः कर्णगोचरतामगात् ॥५४॥ श्रुत्वा चमकारगर्न तेषां चरितमादरात् ॥ सोऽनूतदर्शने सद्यो नृशमुत्सुकमानसः॥५५॥ निर्णीतपूर्वे समये समागत्य स नृपतिः ॥ श्रीमोदनपदइन्ध-मकरोददिगोचरम् ॥ ५६ ॥ माध्यस्थ्यमवलम्ब्याथ तेषां बोधं वितन्वताम्॥वचोऽवञ्चकमाकर्ण्य ननावमगादसौ॥५॥ शासनोन्नतिमेतां ते विलोक्य श्रावकास्ततः॥ मोदनाघ्रियुगे रागं For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो स०५ ॥४१॥ विदधुः पूर्वतोऽधिकम् ॥ ५ ॥धर्मोद्योतं वितन्वन्त एवं ते मुनिपु वाः॥ निन्युर्यथासुखं तत्र वर्षामासचतुष्टयीम् ॥५॥ नयनानलनन्देन्छ-मिते विक्रमवत्सरे ॥ चतुर्मासी वितीयानू-त्सादडीपत्तने । शुने ॥६० ॥ अथो विदारयोग्येषु संजातेषु च वर्त्मसु ॥ विजृम्नमाणे हेमन्ते विहरन्ति स्म ते जुतम् ॥ ६॥ विदारक्रमयोगेन पुन- ५ रागत्य सत्वरम् ॥ पुरमेतन्निजपदैः सनायीक्रियतां किल ॥६॥ एवमन्यर्थमानांस्ते श्रावकान्विनयानतान् ॥ आगमोक्तेन विधिना , बोधयन्तोऽग्रतो ययुः ॥ ६३ ॥ एकदित्रिचतुःपञ्च-प्रयाणानि सदा५ ययुः ॥ अर्बुदेशपुरीवासि-श्राधास्तेष्वनुरागिणः ॥६४ ॥ अथ । श्रीमोहनमुनि-विकसन्मुखपङ्कजम् ॥ विलोक्येव वनान्तःस्थं म ॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म्लावम्भोजमएमलम् ॥६५॥ मानूविदरतामेषां बाधा कापि मदातपात् ॥ श्तीवालोच्योष्णरश्मि- त्युष्णकिरणोऽनवत् ॥ ६६ ॥ विदरत्स्वेषु मुनिषु झतुस्तापोपशान्तितः॥ शैत्यं समागात्तेनास्मिन् | शीतं प्रसरति क्षितौ ॥ ६॥ मरौ च मेदःपाटे च विदरन्तो यथागमम् ॥ मार्गागतानि तीर्थानि नमन्तश्च यथाविधि ॥६॥यथापात्रं वितन्वन्तो धर्मबोधमथान्यदा ॥ श्रीमोदनमुनीजास्ते पल्लीप्रान्तं समासदन् ॥ ६॥ तउपश्रुत्य पल्लीस्थाः श्राहा निर्टतमानसाः॥ सहसागत्य विनता मोदनाङ्क्री ववन्दिरे ॥ ७० ॥अवदंश्च । पुनः पूज्यैः पङ्ख्यां कृत्वा पदं निजम् ॥ पावनीयाश्चिराहीम-दर्शनोकरिवता वयम् ॥ १॥ विज्ञप्तिमुररीकृत्य पल्लीमागत्य तैः सह ॥ For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सOU धर्म विवर्धयन्तस्ते न्यवसन्वसतौ सुखम् ॥ २॥ कामं ववर्ष वर्षासु यथा सर्वत्र वारिदः ॥ देशनाम्बु तथैवायं मोदनाब्दोऽपि लीलया ॥ ३ ॥ दृष्टेर्यथा कालिकायाः देत्रमङ्कुरवभवेत् ॥ तथा धर्माङ्कुरं । तस्याः केचिन्मनसि दधिरे ॥ ४ ॥ तपस्यन्तमवेदयैक-मन्यो न५ व्योऽपि नावतः॥ तपस्यामातनो इर्मा-धर्मोऽप्येवं प्रवर्धते ॥५॥ विक्रमावलयग्निनन्द-नूमिते परिवत्सरे ॥ वर्षावासस्तृतीयोऽनूत्पद्ध्यां धर्मप्रवर्धकः॥६॥ अथ वृश्चिकगे सूर्ये समयं विहतिदमम्॥ विलोक्य शोनने लग्ने व्यहार्पर्मोहनर्षयः ॥ ७॥ वन्दमाना धर्मलानं सास्रा बोधप्रदां गिरम् ॥ तथा योगं वर्तमानं पुनरागमनेनवः । तमान पुनरागमनमः ॥ ७॥ विविधं च तथा प्रत्या-ख्यानं धर्मक्रियारताः॥ तदैवमुचितं । ॥४॥ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | तेज्यः श्राच्छा लाजमवाप्नुवन् ॥१॥ युग्मम् ॥ क्वचिदादारपानीयं क्व - | चि६सतिमेव वा ॥ क्वचित्तनयं चापि कुर्वाणास्ते यथाश्रुतम् ॥८०॥ एकरात्रं द्विरात्रं वा त्रिरात्रं वा ततोऽधिकम् ॥ ग्रामादिषु वसन्तश्च | देशकालाद्यपेक्षया ॥ ८२ ॥ विहृत्य धन्वसु चिरं समवापुः क्रमेण ते ॥ पुरं यत्सादडीनाम्ना प्रथितं सांप्रतं भुवि ॥२॥ विशेषकम् ॥ संघ|स्तत्रत्योऽद्ययावत्पपौ तेषां यशः सुधाम् ॥ अद्य नाग्योदयाल्लेने उर्लनं देशनामृतम् ॥ ८३ ॥ प्रथामोदमनिर्वाच्यं तत्रस्था नेजिरे | जनाः ॥ यत्तत्र वर्षावसतिं मुनीन्द्रास्ते प्रपेदिरे ॥ ८४ ॥ अङ्गप्रविष्टं वा किंचि - इपाङ्गमपि किंचन ॥ प्राक्पौरुष्यास्ततो विध-प्रणीतं च| रितादिकम् ॥ ८५ ॥ धर्मव्याख्यानमेवं ते गिरा मधुरयान्वहम् ॥ For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो स०५ Md5 श्रावयन्तः कस्य चित्तं धर्मरक्तं न चक्रिरे ॥६॥ युग्मम् ॥ समन्ततो ये न्यवस-श्राधाः सरलबुझ्यः ॥ ते पर्युषणवेलाया-मागतास्तत्र सत्वरम् ॥७॥ उत्साहवन्तः सर्वेऽतो-ऽनवत्तत्रोत्सवो । महान् ॥ तथा तपोऽपि विविधं चक्रे संदननान्वितैः ॥ ॥ चातु र्मास्यनवे जाते प्रतिक्रमणकर्मणि ॥धर्मक्रियासु पूर्णासु निर्विघ्नं नि|खिलासु च ॥ नए ॥ विजिहीर्षा मुनीन्त्राणां नैराश्यमनुरागिणाम्॥ विमलत्वं वर्त्मनां च समकालमनूतदा ॥०॥ युग्मम् ॥ विक्रमादब्धिवयङ्क-जगतीमितवत्सरे ॥ वर्षावासं तुरीयं ते विदधुः सादडीपुरे ॥ १॥ यथापूर्व विहृत्याय चिरात्ते मोदनर्षयः ॥ महन्मरुषु विख्यातं ययुर्योधपुरं वरम् ॥ ए॥ श्रीसंघस्तन्निवास्यासी-त्पूर्वतो ॥४३॥ For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ऽप्येषु रागवान् ॥ संविग्नानवलोक्यैनां - स्तदैवं सोऽन्वमन्यत ॥९३॥ जात्यं सुवर्ण रत्नेन प्रत्युतं राजतेऽधिकम् ॥ मुनिस्वर्ण तथैवेदं रत्नचारित्रयोगतः ॥ ९४ ॥ अपि भूषितसर्वाङ्गं सुन्दरं महिलावपुः ॥ | तिलकेनैव लसति मुनिरत्नं व्रतेन वा ॥ ए८ ॥ तारकोपेतमथवा शर|त्कालिकमम्बरम् ॥ राजते रजनीशेन मुनिरत्नमिदं तथा ॥ ६ ॥ एवं दृढानुरागेण बधास्ते श्रावकोत्तमाः । मुञ्चेयुः किं मुनीन्प्रांस्तावर्षातिक्रमणं विना ॥ १ ॥ तपः शस्त्रैः कर्मशत्रुः पराजिग्य इदैव यैः ॥ त एव योधास्तेषां च वासाद्योधपुरं विदुः ॥ ए८ ॥ एतादृशे | पुरे श्रीम - मोहनाङ्घ्रिसरोरुदम् ॥ रराज तत्र कियती वक्तव्या शासनोन्नतिः ॥ ए ॥ नूतपूर्वे चतुर्मासी - चतुष्के या पुराजवत् ॥ एत For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोस्यामधिका तस्मा-हर्मोन्नतिरनूत्तदा॥ १० ॥ पर्व पर्युषणं पूतं त-स० ५ पस्या विविधापि च ॥ नत्सवादि तदा सर्व निर्विघ्नं निरवर्तत ॥१०॥ ॥४ ॥ यतिबेताग्निनन्दो:-मितेऽब्दे मोदनर्षयः ॥ वर्षावासं पञ्चमं ते च-|| क्रुर्योधपुरे वरे ॥ १०॥ मार्गोऽयं विमलो व्यधायि न किमप्यत्रास्ति । दोषोऽधुना दीनेऽहाय दयां विधाय चरणस्पर्शोऽद्य मे दीयताम् ॥ मार्गाख्याविधृतेरितीव मनसो नावं स्फुटं कुर्वति मासे तेविदधुर्विहारममलस्वान्तर्जनैःसंस्तुताः ॥१०३॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीण-विछन्मुकुटालंकार-श्रीबालकृष्णनगवच्चरणारविन्द मिलिन्दा-|| यमानान्तेवासिनः कानडोपाब-गोविन्दात्मज-दामोदरस्य कृतौ शाङ्के । मोहनचरिते प्रथमादि-पञ्चमावधि-चातुर्मास्यवर्णनं नाम पञ्चमः सर्गः ५ ॥४४॥ १ शार्दूलविक्रीडितं छन्दः। For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ॥ श्रीः ॥ नमः सिदेभ्यः ॥ शङ्खलमा शिवायास्तु यडुवंशाब्धिचन्द्रमाः ॥ यो न रेमेऽन्यरामानि - मुक्तिरामारतोत्सुकः ॥ १ ॥ विहरन्तो मुनीन्द्रास्ते - ऽजयमेरुपुरं ययुः ॥ प्रायः प्रमाणं विहृतौ यदृचा संयतात्मनाम् ॥ २ ॥ यत्रोपरोधः श्राधानां विशेषात्परिदृश्यते ॥ | तत्रैव वर्षावसतिं भूम्ना कुर्वन्ति संयताः ॥ ३ ॥ क्रियो दारो यत्र चक्रे | तत्र वर्षा वसाम्यहम् ॥ ईदृशी मोहनमुनि वाञ्ानूत्सफला तदा | ॥ ४ ॥ प्रायः शुनतरं यस्य कर्म स्यादयोन्मुखम् ॥ तस्य धर्मक्रियायां स्यादन्तरायः कुतोऽपि किम् ॥ ५ ॥ नजकत्वं वचसि सावद्यं हृदये तथा ॥ यत्र नेदं ६यं तत्र जनः किं नानुरज्यति ॥ ६ ॥ धर्मात्पराङ्मुखा प्रास-न्ये जनास्तेऽपि तत्पराः ॥ धर्मक्रियायामभवन् For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४ ॥ मो० मुनिराजप्रनावतः॥ ७॥ धर्मभिः पापदानिः प्रसत्तिरपि चेतसः॥ समाप्तिश्च चतुर्मास्याः सुखमेवानवत्तदा ॥७॥ सुवर्ण पार्थिवं मेरावतो जय्यः स कीर्त्यते ॥धर्मस्वर्ण यतोऽत्रेद-मजयाद्यनिधं पुरम् । ए॥ गुहास्यवह्निनन्दो:-मितेऽब्दे धर्मतत्पराः॥ षष्ठं चातुर्मास्य-12 * मेते-ऽजयमेरुपुरेऽवसन् ॥१०॥ अथ तेऽवसरे प्राप्ते वितेनुर्विहृतिं । लघु ॥ विहारेऽप्रतिबन्धे हि साधूनामुत्सवो महान् ॥११॥ विदरन्तो । यथाकामं संयतास्ते समाययुः ॥ क्रमाद्योधपुरप्रान्तं गन्तुं तत्र समुत्सुकाः॥१२॥ तेषां प्रविशतां योध-पुरं दक्षिणमीक्षणम् ॥तथाallपसव्यो बादश्च पस्पन्दे शोननं हि तत् ॥१३॥ पूर्णकुम्नधरा नारीnaam संमुखं समुपागता ॥ चेरुः शकुन्ता मधुरं कूजन्तः पार्श्वयोस्तथा । For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M॥२४॥शोननाशकुनान्दृष्ट्वा दध्युरेवं मुनीश्वराः॥प्रतिबोधं कोऽ-, पि नव्यो मत्तो लब्धेति निश्चितम् ॥ १५॥ अथ ते संमुखायातैः । श्राद्धैः सास्त्रैः समानतैः॥ संमानिताः समागत्य वसताववसन्सुखम् ॥ १६॥ अलंचन्शे नाम तत्र नव्य एकः समागमत् ॥ देशनामपि । शुश्राव श्रीमोदनमुखोभवाम् ॥ १७॥आसन्नोदयमेनं ते झात्वा सजरवोऽपि दि॥ तथोपदिदिशुर्धर्म यथासौ प्रत्यबुध्यत ॥ १७ ॥ चारित्रमोहनीयस्य दयोपशमतः स तु ॥ महाव्रतानि मे दत्ते-त्येवं । व्यझपयशुरून् ॥१॥ वीदयायतिं तेऽलंच-विज्ञप्ति प्रतिपेदिरे॥ मुहूर्तोऽयासन्न आसी-त्तदा दैववशाबुनः॥२०॥मुन्यग्निनन्दधरपीमितेऽब्दे वैक्रमे शुने ॥ शुचौ सिते दशम्यां चा-लंचन्शे व्रत For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो ॥४॥ माददे ॥२१॥ सशुरूणां पादनख-मएमले सति सुन्दरे ॥ अलं स० चन्णेति वदं-स्तन्नामायमनूकिल ॥२२॥ नवदीदितशिष्येण सहिता मोहनर्षयः ॥ वितत्य विहतिं प्रापुः पल्ली पल्लीनसङनाम् ॥२३॥ शातमेव तदा तस्या-मविन्दश्रा-इसत्तमाः ॥ अनुत्तरविमानस्था यथा त्रिदिवनायकाः ॥ २४ ॥ पल्लीस्थानां महजाग्यं । यदेते मुनिसत्तमाः ॥ वर्षावासमिमं तत्र विधातुमनुमेनिरे॥२५॥ स्थानाङ्गं श्रावयामासुः श्रास्तेन विवेकिनः ॥ ज्ञानाटतेः दयं चोप-शमं केचिदवाप्नुवन् ॥२६॥ श्रीमन्मोहनपादाजे-ऽवनताः। श्रावकर्षनाः॥ आत्मानमुन्नतं चक्रु-र्नमनाउन्नतिर्वरा ॥॥ जलै-NEn (डै-)मलिनसंसर्गा-लेने वर्षास्वधोगतिः॥ नव्यैस्तु साधुसत्संगा For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदोर्ध्वगतिराप्यत ॥ २ ॥ विझायते नैव कालो यथा विषयसंगिनिः॥ निर्यातापि चतुर्मासी तथा नाझायि धर्मिनिः॥शए ॥ मु|निमोहनगीरेवा-मूलमन्त्रं हि कार्मणं ॥ यतस्तां शृणुते यः स ययोक्तं प्रतिपद्यते ॥३०॥श्रीमोहनेन गोपेन नीता आगमशाले॥ गावः पद्ध्यां लसन्ति स्म सार्या सानूत्तदा किल ॥३१॥ विमला विरतौ दृष्टे-रजायन्त जला-(डा.)शयाः॥प्रायो नैव परोत्कर्ष सहन्ते । उHदा जडाः॥३॥दक्षिणाध्वचरस्यापि मम किं किरणावलिम्॥ मलीमसो रुणझ्येष जलवादो जडान्तरः ॥३३॥ श्तीव रोषादादित्य-स्तताप निखिलैः करैः ॥ पाटचरा इव तदा मेघा जग्मुर्दिशो । दश ॥३४॥ पूताविकरस्पर्शा-न्मलिना अपि नीरदाः॥ मालि For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो ॥४ ॥ न्यमपनिन्युः स्वं जाड्यं चान्यन्तरस्थितम् ॥३५॥ तेजस्तिग्मं वीक्ष्य | पद्म-बन्धोविकसितानवत् ॥ पद्मिनी तत्परिमलः प्रथते स्म समन्ततः॥३६॥अत्यन्तमत्ययं वीक्ष्य मेघानामपि नास्करः ॥ कवोप्णान्किरणाञ्चके कोपो हि दणिकः सताम् ॥ ३७॥प्रदीणे बाह्यतापेऽपि मनस्तापो व्यवर्धत ॥ पल्लीस्थानां यतः शीघ्रं विजहर्मोदनर्षयः॥३०॥ गिरिवहयङ्कनूमाने वत्सरे मोदनर्षयः ॥न्यवसन्सप्तमी पर्खयां चतुर्मासी यथासुखम् ॥ ३५॥ अथ नागपुरं प्रापु-र्विदारेणोद्यतेन ते॥ विनासक्तिं विदरतां किं दूरे किमु वान्तिके ॥४०॥ ढानुरागिणां तत्र श्राधानामुपरोधतः॥ स्थित्वा स्तोकं पुरश्चेलु- विकानेरपुरं प्रति ॥४॥ तत्प्रदेशेऽय पर्याप्तं विहृत्यैते यथासुखम् ॥ ४॥ For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रमाद्योधपुरप्रान्त-माययुर्विमलाशयाः॥४२॥श्रुत्वा योधपुरावा५ स-श्रावका मोदनागमम् ॥ समेत्य सजुरून्नन्तुं निर्जग्मुरविलम्बि तम् ॥४३॥ अलंचन्ऽस्य दीदाव-सरेऽस्मानिः कृतार्थना ॥ मोघानवदनाग्यान्नः सा नूयात्सफलाधुना ॥४४॥ दीनेऽस्मिन्समये । प्रायो-ऽस्मादृशां गुरुकर्मणाम् ॥ युष्मादृशां सशुरूणां योगो नाग्यैविना कुतः॥४५॥ कृपां कृत्वा तदस्माकं पूरणीया मनोरथाः॥संमृतौ सीदतां शीघ्र-मुझरो दि सतां व्रतम् ॥ ४६॥ निपीड्य चरपावेवं प्रार्थयन्तो मुहुर्मुहुः ॥ नमित्युत्तरमापुस्ते सत्सु नान्यर्थना स्था ॥४७॥ गीतवादित्रपूर्व ते श्रावकैः परया मुदा ॥ प्रवेशिता|| नतेन्योऽऽ-धर्मलानं मुनीश्वराः॥४॥ मरावल्पा मेघदृष्टिः कल For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स०६ मोमिममस्य ते ॥ निराकर्तुमिवानल्पं वपुर्देशनापयः॥ ४॥ ऊपरं । देत्रमनव-त्देत्रं बीजसमन्वितम् ॥ बीजमानोदकरता-मङ्कुरः तुप॥४ ॥ तामगात् ॥५॥ कुपो विटपितामाप विटपी कुसुमोजमम् ॥ कुसुमान्यनवशीघ्र फलदानोन्मुखानि च ॥५१॥ मिथ्यात्वमपरं प्रोक्तं देवं नश्कता तथा ॥ सम्यक्त्वं बीजमित्यानु-रङ्करोऽणुव्रतानि च ॥ ५॥ कुपः स्यात्सर्वविरति-विटपी दायिकं व्रतम् ॥ देवलोकस्तु । कुसुमं फलं निर्वाणमुच्यते ॥ ५३ ॥ अब्ददृष्टिस्तु सुक्षेत्र-मात्रे फलवती परम् ॥ ययापात्रमनूदेवं सफला धर्मदेशना ॥ ५४॥ तापेऽरतिप्रदेऽर्कस्य शान्तेऽथ नविका जनाः॥तपो विविधमातेनुः शोधनं दि तपः परम् ॥५५॥ शीतेन तापशान्तिर्हि विदिता नुवनेऽखिले ॥ ॥४॥ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपस्तापात्कर्मतापो-च्छेदश्चित्रकरः परम् ॥५६॥ उत्ते पर्युषणाप, -एयनूत्तत्रोत्सवो महान्॥ उत्साहशक्तिर्यत्रास्ति तत्रानारतमुत्सवः ॥ ५॥ विक्रमादिवह्नयङ्क-नूमिते वत्सरे शुने ॥ चतुर्मास्यष्टमी तेषां पुरे योधपुरेऽनवत् ॥ ५ ॥ मेदःपाटादिदेशेषु विदरन्तो यथागमम् ॥ शिरोदीनगरं प्रापुः संयता मोदनर्षयः॥५॥ नन्दाग्निनन्दनूमाने वत्सरे वैक्रमेऽथ ते॥ नवमीं न्यवसंस्तत्र चतुर्मासीं यथासुखम् ॥ ६० ॥ ततोऽवसरमासाद्य विजहर्मुनिसत्तमाः॥प्रायः सन्तो । नावसरं विफलीकुर्वते किल ॥६॥ विदरन्तः संयतास्ते-ऽजयमे रुपुरं ययुः॥ ततश्च नगरे नून-नगराख्येऽतिविश्रुते॥६॥शुनैनिमित्तैः कथित-शुनायतिरनाकुलः॥ तत्रैकः श्रावकोऽन्यागा-ज्ज्ये For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मोठो नाम्ना गुणैरपि॥६॥ आसन्नोदयमैक्ष्यास्य चारित्रं मोदनर्षयः॥ स०६ प्रतिबोधार्थमित्येव-मूचुः समयकोविदाः ॥६५॥ज्येष्ठ त्वमिद सं-|| सारे ज्येष्ठं धर्म समाश्रय ॥ नहि तेन विना किंचि-सारं जगति विद्यते॥६५॥ रसमिक्षोः समादाय कूर्चकस्त्यज्यते यथा॥ देवाश्म | तथादाया-सारमेनं समुत्सृजेत् ॥६६॥शाताशातं कर्मफलं जीवो वेदयते हि यत्॥तत्राल्पं प्रायशःशातं तदपीह न शाश्वतम् ॥६॥ नदर्को दारुणोऽत्यन्तं विषयाणामवेदते ॥ तथापि मूर्बया तत्र सुखं जीवोऽभिमन्यते॥६॥तस्माद्वैषयिकं दित्वा सुखानासं विवेकतः॥ चारित्रं प्रतिपद्येत जन्म तस्य प्रशस्यते ॥ ६॥ विवेक एव जीवानां ॥४॥ उर्लनो मानवे नवे ॥ तबलादेव निखिला दोषा नश्यन्ति तद्यथा For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥०॥ अस्त्यस्मिन्नेव भरते श्रीपुरं श्रीविराजितम् ॥ श्रीषेणो नाम । तत्रासी-न्मतिमानीतिमान्नृपः ॥ ७१ ॥ पुरोदितस्तस्य सोम शर्मा वंशक्रमागतः॥राजप्रसादादनव-त्पात्रं निःशेषशर्मणाम् ॥ २॥ परं पुत्रमुखं नासा-वपश्यदेवदोषतः ॥ वार्धक्यमासन्नमनू-न्यक्काराणां यदालयः ॥ ३३ ॥ एकदा तं नृपः प्रोचे तवेयमनपत्यता ॥ यथा मां बाधते न त्वां तथात्र किमु कारणम् ॥ ४॥ नियूंढोऽन|दियत्काल-मावयोरन्वयक्रमः ॥ अतः परं को नविता मत्सुतस्य पुरोहितः॥ ५ ॥कुलीनो यद्यसौ नैव लन्येतादृष्टदोषतः॥ को नाम तत्र विश्वास एषा चिन्ता कथं न ते ॥६॥ सोमोऽवदच्चिन्तयात्र किं दैवायत्तवस्तुनि ॥ नुनक्ति स्वकृतं जीवो नादत्तमुपतिष्ठते ॥ ७॥ For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो ॥ ॥ आत्मायत्ते गुणाधाने नैर्गुण्यं वचनीयता ॥ देवायत्ते पुनः कार्ये पुंसः ।। का नाम वाच्यता ॥ ७ ॥राजावोचउपायोऽस्ति दैवं येन नवेदृजु॥ विधाय साहसं देवी-माराधय कुलागताम् ॥ ॥ धर्माय पूज्यते | वीत-रागोऽन्ये विघ्नशान्तये ॥ते तां यदि न कुर्वीरं-स्तत्पूजा किं फला वद ॥७॥ एवं राझेरितः सोमो देवीनवनमागमत् ॥ दर्नसंस्तारके तस्याः पुरःस समुपाविशत् ॥ १॥ पुत्रदानानिवचनं यदा देवि प्रदास्यसि ॥ तदा नोक्तास्म्यहं नो चे-नेत्यनिग्रहमग्रदीत् । ॥ २॥ तृतीयेऽहनि सा देवी दुब्धा सोमस्य संततिम् ॥ अपश्यत्यागत्य सिक्ष-यक्षमेवमवोचत ॥३॥ कष्टं जो वर्तते कुर्वे किमद्य | यदयं विजः॥पुत्रं मां याचतेऽदृष्टे सोऽस्य नैवोपलन्यते ॥४॥श्रु ॥५ ॥ For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैतदूचे यक्षोऽसौ मुग्धे सुकरमुत्तरम् ॥ तं ब्रूहि विप्रं यददो तव पुत्रोऽस्ति किंत्वसौ ॥५॥ पारदार्यरतो द्यूत-करश्चौरश्च निश्चितम् ॥ दोषाणामपराणां च निधानंस नविष्यति ॥६॥ युग्मम् ॥ एकैकमप्यनाय पारदार्यादि सेवितम् ॥ यस्मिंस्त्रयमिदं तेन किं पुत्रेण| करिष्यति॥७॥प्रहृष्टा सागमद्यक्ष-प्रोक्तमूचे पुरोधसम् ॥ सोऽपि गत्वा नपान्यण देवीवचनमब्रवीत् ॥ ॥ विमृश्य नृपतिः प्रोचे का दानिः सोम याच्यताम् ॥ यदीदृशोऽप्यस्तु पुत्रः किं तु देवि विवेकवान् ॥ नए ॥ आदाय शिक्षा तां गत्वा हिजो देवीमयाचत ॥ प्रतिपन्नं तयाप्येत-ततोऽसौ स्वरदं गतः ॥ ए ॥ अथ तस्यास्ति । गणिका काचिम्निनाजनम् ॥ तावन्त्यहानि साप्यस्था-भूस्वापा| For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५ त्यक्तनोजना ॥ १ ॥ चेट्या निवेद्य सपदि तत्स्वरूपं बलादपि ॥ तगृहेऽनायि तत्रासौ स्नातनुक्तोऽवसन्निशाम् ॥ ए ॥ प्रातः स्वर॥ दमागच-न्दध्यावेवमसौ हिजः॥धिग्मां जायां सुकुलजा-मुपेक्ष्यात्र स्थितं शम् ॥५३॥लब्ध्वा प्रसादं देव्या य-दत्रैवावसमुन्मनाः॥ कुक्षेत्रजस्तत्पुत्रो मे नावी नूनं न चान्यथा ॥ ए४ ॥ अन्तर्विषीदन्त मित्रं नृपः प्राद पुरोधसम् ॥ दर्षस्थाने किमेवं नोः शुचाक्रान्तोऽसि | IN तद ॥ ५ ॥ किं विप्रलब्धो देव्या वा मन्तुं कंचित्समाचरः॥ ततो यथायथं सर्व-माख्यभूपं पुरोहितः॥ए ॥राझो मा कृथाः खेदमेतादृशि कुले यतः॥ नवन्ति देवतादिष्टा-स्तादृशास्तव का दतिः ॥५॥ ॥ ए७ ॥परं तावदसौ नैव प्रकाश्यो यत्नतस्त्वया ॥ विवेकरविराविन । For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावदोषतमोदरः॥ ए॥राजादेशसुधां पीत्वा सोमः स्वगृहमाग-1 मत् ॥ प्रबन्नां तां कारयित्वा ररदावदितो नृशम् ॥ एए॥समयेऽ-| सूत सा सूनुं ततो राजानुशासनात्॥ निनृतं कृतसंस्कारः सोमेनासौ व्यवर्धत ॥ १० ॥ ततोऽध्ययनयोग्यं तं विज्ञायासौ विचक्षणः॥ स्वयमेवाध्यापयितु-मारेने जनकः सुतम् ॥ १०१॥ सुरङ्गान्तस्थितस्यास्यो-परिजुफलकासनः॥ गत्राणां पुरतः शास्त्रं बहिरध्यापयत्यसौ॥१७॥सूत्रं बचा निजाङ्गुष्ठे तदग्रं सूनवे ददौ ॥ संदेदेऽदश्वानीयमिति संकेतपूर्वकम् ॥ १०३ ॥ प्रज्ञाशाली सूनुरसौ जानाति स्तोकतो बहु॥प्रस्तावात्प्रथितं पद्य-मेतदागमदन्यदा ॥१०४॥ दानं नोगश्च नाशश्च वित्तस्येदं गतित्रयम् ॥ न दत्तं नापि नुक्तं त-- For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir L मोत्तृतीयां गतिमाप्नुयात् ॥१०५॥ व्याख्यां श्रुत्वास्य कुरुते सुतः संदे दसूचनम् ॥ सोमदत्तोऽवबोधार्थ पुनर्व्याख्याति पूर्ववत् ॥ १०६॥ ॥॥ व्याख्याते दिस्त्रिरप्येष सूत्रं चालयते पुनः ॥ सोमदत्तस्तदा रोषासर्वागत्रान्व्यसर्जयत् ॥ १० ॥ बहिराकृष्य तनय-मेवं स विजनेऽब्रवीत् ॥ रे मूढ सागरं तीर्खा कथं मऊसि गोष्पदे ॥१०॥ गहनान्यपि शास्त्राणि लीलया गादते स्म या ॥ नत्तानार्थे वचस्यस्मिन् सा मुढा त्वन्मतिः कथम् ॥ १०॥ सुतोऽवदददो तात य-|| वित्तस्य गतित्रयम् ॥ व्याख्यातं नवता तन्न प्रतिनात्युचितं मम ॥१२॥ (यतः) आयासशतलब्धस्य प्राणेन्योऽपि गरीयसः॥ गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ १११ ॥ सर्वोत्तमं तत्पात्रे । For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | स्या - दयाख्यं पुनरर्द्दिते ॥ वनीपके यशस्यं च बन्धुषु प्रेमवर्धनम् | ॥ ११२ ॥ विघ्ननाशाय नूतादौ वैरनाशाय वैरिषु ॥ एवमौचित्येन दत्तं दानं न क्वापि निष्फलम् ॥ ११३ ॥ जोगे तु ऋणिकं सौख्यमैहिकं केवलं भवेत् ॥ इहामुत्र विनाशाय नाशस्तस्येति निश्चितम् ॥ ११४ ॥ कर्ण्य तनयस्येत्यं विवेकविशदं वचः ॥ पुरोहितः प्रहृ|ष्टात्मा गत्वा राज्ञे न्यवेदयत् ॥ ११५ ॥ राजाद साधु साध्वेष विवे| कार्कः समुतः ॥ आवयोः खतमसां जालं दागपनोत्स्यति ॥ ११६ ॥ तदारोप्य गजेषं तं त्वरया त्वमिहानय ॥ तथा नामास्य सुमति - रित्यस्तु स्वगुणार्जितम् ॥ ११७ ॥ एवमादिश्य नृपतिः प्रेषयामास द| स्तिनम् ॥ सोमोऽपि सदनं गत्वा बन्धुवर्गममेलयत् ॥ ११८ ॥ ततः For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो | शृङ्गाररुचिरं कृतस्वस्त्ययनं सुतम्॥गजारूढं महासौ निन्ये नृप तिमन्दिरम् ॥ ११॥ राजा संमुखमागत्य विधायोचितमादरम् ॥ ॥५३॥ पौरोहित्ये पदे चैनं न्ययोजयदतुधीः ॥१२॥ राजकार्यपटुः सोऽय । विवेकोदयनिर्मलः॥विद्यानां पारदृश्वानू-क्रमानृपतिसंमतः॥१२॥ विवेकमन्यदा तस्य परीदितुमना नृपः॥ अष्टवत्स नोः कस्मा-कीवानां विविधा स्थितिः ॥१२२॥प्रोवाच सुमतिं देव जानानोऽपि नवानिदम् ॥ एचत्यत्र प्रसादो दि देतुस्तत्किंचिउच्यते ॥ १३ ॥ कर्मणामेव वैचित्र्या-जीवा वैचित्र्यमागमन् ॥ नूमिकोचितवेषाणां । नानात्वाभरता यथा ॥ १२४॥ इत्यादिवचनैस्तस्य राजा प्रीतमना | ॥५३॥ नृशम् ॥ चक्रेऽस्खलजति शीघ्र-मेनमन्तःपुरादिषु ॥१२॥देवता For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिष्टदोषेण चलचित्तोऽयमेकदा ॥ विजने नूपतेर्हार-मालोक्यापजदार च ॥१६॥ यावत्सशङ्कः संगोप्य तं जुतं तरलेक्षणः॥निर्याति । तावत्सहसा विवेकः प्रकटोऽनवत् ॥ १२॥ दध्यौ च धिगहो राज्ये निखिले करवर्तिनि ॥ मया विनिर्ममे मोहा-जर्दितं कर्म फुःखदम् । ॥ १२ ॥ अदत्तादानसदृशं एथिव्यां नास्ति नीषणम् ॥ राजपूज्योऽपि येनाद्य रङ्कादपि बिनेम्यहम् ॥ १२॥ इतीवान्तादरता विवेकेनोपरोधितः ॥ दारं च स्तेयत्तिं च मुक्त्वागात्सुमतिर्बहिः । |॥१३॥अथान्यदायं लावण्य-निर्जितानङ्ग आत्मवान् ॥ राझीनिः सस्टदं दृष्टः कामबाणवशं ययौ ॥१३१॥ कुमतीनूय सुमति-गन्तुं । तत्रोद्यतोऽनवत् ॥ यावत्तावदरौत्सीत्तं विवेको बन्धुसोदरः॥१३॥ For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥४॥ सोऽचिन्तयच्च यदहो मदामोदविजृम्नितम् ॥ विचक्रे नोगसौस्थ्ये-स०६ ऽपि यशझीष्वधमं मनः ॥ १३३ ॥ शिरश्छेदोऽत्र नरको-ऽमुत्र । स्यात्पारदार्यतः॥अकीर्तिश्च यथादल्या-संगतः स्वःपतेरपि॥१३॥ स हि धन्यतमो लोके यः सदा दूरतो वसेत् ॥ नुजङ्गीन्य श्वैतान्यः कुटिलान्यः परित्रसन् ॥ १३५॥ एवमालोच्य सुमति-स्ततो राजपरिग्रहे ॥ निर्विकारमनाः सोऽनू-त्परनारीसहोदरः॥१३६॥ कौतु-y केनैकदा सोऽगा-सनिकानां निवेशने ॥ तत्राहतो न केनापि प्रत्युतायं तिरस्कृतः॥१३॥ गालिप्रदानं कलहं बेदनं ताडनं तथा॥ कुर्वाणांस्तान्समालोक्य स तु गाढं व्यरज्यत ॥ १३७॥ विवेकान्मानसे चैवं व्यनावयदसौ कृती ॥ द्यूतं हि धुरि सर्वेषां व्यसनानामधि ॥ ४॥ For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाष्ठितम् ॥१३॥ या किमुच्यतेऽनेन युधिष्ठिरनलादयः॥ विमम्बितास्तविउषा नात्र स्येयमपि हणम् ॥ २४० ॥ सुहृदेव विवेकेन यूतादेवं निवारितः ॥ सुमतिर्व्यसनत्यागा-शझोऽनूदतिवल्लनः । ॥ २४ ॥ विश्वासो नैव कुत्रापि राझा कार्य इति श्रुतम् ॥ तत्कथं । तव देवास्ति विश्वासोऽयं मयीदृशः॥१४२॥ एवं सुमतिना दृष्टोन्यदा प्रोवाच नूपतिः ॥ सुमते वरलब्धस्त्व-मस्मदंशपुरोधसः ॥ १४३॥ तदीहशः कथं वत्स विश्वासस्त्वयि नोचितः॥पुरोधा विश्वासपात्रं वरलब्धो विशेषतः ॥१४४॥ यद्येवं तर्हि किं गुप्तौ बाल्येऽहं निदधेऽन्वदम् ॥ विश्वस्तं नैव बनाती-त्येवं सुमतिनोदिते । ॥१४५॥ राजा प्राहोदयं वत्स विवेकस्य प्रतीदितुम् ॥ विवेकार्को For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोदये दोषाः समुज्जन्त्येव दोषताम् ॥ १४६॥ कुलादपि वरं शीलं वरं स०६ दारिद्यमामयात्॥ राज्यादपि वरं विद्या तपसोऽपि वरं दमा ॥१४॥ ॥५॥ यस्मात्कस्मात्प्रसूतोऽपि गुणवान्पूज्यते नरः॥ सुवंशोऽपि धनुर्दएको निर्गुणः किं करिष्यति ॥ १४॥ इत्येतचनं श्लाघा-गर्नितं नृपतेर्मुखात् ॥ श्रुत्वा स सुमतिस्तस्थौ विनयावनतो नृशम् ॥ १४ ॥ सधिवेकवशादेवं ध्वस्तदोषः सतां मतः॥ सुमतिः सुगतिं प्राप सधर्माराधनात्क्रमात् ॥ १५०॥ एवमन्योऽपि यो नव्यो विवेकमवलम्बते॥ सजतिं समवाप्नोति स क्रमात्सुमतिर्यथा ॥१५१॥ ज्येष्ठ त्वमपि वेगेन विवेकालम्बनं कुरु ॥ विवेको मानवे देदे संसृतौ स तु ॥५॥ उर्खनः॥ १५॥ सुखं पोजलिकं चैव सहजं च श्रुते श्रुतम् ॥ श्रे For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यस्तयोः किं तदिदं विवेकेन विनिर्णय ॥१५३॥ सुखे पौजलिके तुब-बुद्धिर्जीवस्य जायते॥ विवेकस्य परा काष्ठा प्रोच्यते सा विवे किनिः॥१५४ ॥तुम्बुर्यािदा तस्मिन् जीवस्योत्पद्यते दृढा ॥ तदाNत्मरतिरेवासो प्रायश्चारित्रमश्नुते ॥१५५॥ज्येष्ठ प्रमादमुत्सृज्य त धिवेकं समाश्रय ॥ नवे नवे नुक्तमुक्तं सुखं पौजलिकं त्यज ॥१५॥ है सुश्रावकोऽसि नव्योऽसि तपस्व्यसि सुधीरसि ॥ तत्त्वं विवेकालम्बन चारित्री नव सुव्रत ॥१५॥ सशुरूणां मुखादेतां ज्येष्ठ आकर्ण्य देशनाम् ॥ गत्वा योधपुरं दीदां ग्रहीतास्मीत्यनावयत् ॥ १५ ॥ तेनाथ दीदादानार्थ विज्ञप्ता मोहनर्षयः॥आगलामो योधपुर-मित्येवं प्रतिपेदिरे ॥१५॥ वियदे ध्यङ्कनूमाने वत्सरे शोनने दणे॥५॥ For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir U६॥ ज्येष्ठे सिते च पञ्चम्यां ज्येष्ठो दीदां समाददे ॥ १६० ॥ श्रीमोहन- स०६ र्षयो वास-देपावसर आगते ॥ज्येष्ठोऽयमद्यप्रनृति यशोनामेति ते जगुः॥१६॥ चतुर्मासीषु नवसु यत्तैर्यश उपार्जितम् ॥ यशोमुनिमिषान्मूर्त तदेवागादिद ध्रुवम् ॥१६॥ दीदोत्सवस्तदा तत्र-त्यैः श्राधैरनुरागिनिः ॥ यथा स्याबासनश्लाघा तथाकारि प्रमोदतः ॥१६३ ॥ यशोमुनियुतास्तेऽथ विजयुर्मोदनर्षयः ॥ क्रमादजयमेख्यिं पत्तनं च समागमन् ॥ १६४ ॥ व्योमाब्धिनन्दनूमाने वत्सरे तत्र तेनिरे ॥ दशमी ते चतुर्मासी यशोमुनिनिषेविताः॥१६५॥ इत्यं तैर्नविकप्रबोधकुशलैः शिवां सदा ग्रादितः स्वाचारे निपुणो ॥५६॥ यशोमुनिरनूत्संसेवनात्सजुरोः॥ यो नव्यं विदधाति धर्मनिपुणं बो-lal For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ॥ ॥ ॥ धामृतं पाययन् यो नव्यश्च निषेवते गुरुपदं धन्या मतास्ते भुवि | ॥ १६६ ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीण - विद्वन्मुकुटालंकार - श्री | बालकृष्णजगवच्चरणारविन्द मिलिन्दायमानान्तेवासिनः कानडोपाह्न- गोविन्दात्मज - दामोदरस्य कृतौ शाङ्के मोहनचरिते षष्ठादि - दशमावधि - चातु | र्मास्यवर्णनं नाम षष्ठः सर्गः ॥ ६ ॥ ॥ ॥ श्रीः ॥ नमः सिदेभ्यः ॥ शम्बूकगर्नसंकाश - कान्तिश्चन्द्रप्रनः प्रभुः ॥ नीष्टां भवतां दद्या - बुद्धिं दर्शनगोचराम् ॥ १ ॥ अथ तेऽजयमेर्वाख्ये पत्तने मोहनर्षयः ॥ श्रीसंघ प्रीणयामासु-र्देशना - सुधयान्वदम् ॥ २ ॥ श्रीमोहनमुनीन्द्राणां यथा पुण्योदयस्तथा ॥ तत्रोत्सवतपस्याद्य-मजवत्पूर्वतोऽधिकम् ॥ ३ ॥ चतुर्मास्यां व्यती For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० तायां समये शोननेऽथ ते॥ वियोगनीरुकान्नव्या-बोधयन्तो वि-स निर्ययुः ॥ ४॥ यशोमुनिस्तु नावेन वैयारत्त्यं समाचरन् ॥ विहारं है। गुरुनिः सार्ध विततान महामनाः॥५॥ दक्षिणास्ते दक्षिणस्यामथ यातुं प्रयेतिरे॥ अपूर्वापूर्वदेशेषु विदारो दि सतां मतः॥६॥ साहाय्यं नैव काइँयुः कस्य चिन्मुनिसत्तमाः ॥ परं यहबालब्ध त-कुर्युर्न विफलं हि ते॥७॥ यशोमुनेः साहाय्येन मुनी-जास्ते । विशेषतः॥विदर्तुमनसस्तीर्थ यात्रायै निश्चयं व्यधुः॥७॥प्राक्प-|| चतीर्थी कृत्वाग्रे प्रस्थितास्ते समागमन् ॥ सिघाचलमसंख्याताः सिधा यत्र शिवं ययुः ॥ए॥ नव्यानां पुण्यसंघातं संपिएिकतमिवै-Mailun कधा ॥ दृष्ट्वा सिधाचलं ते स्वं सफल मेनिरे नवम् ॥१०॥ गिरि For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारोहतां तेषां मोदो योऽनूत्पदे पदे ॥ लब्धबीजो नव्य एव जानीयात्तं नचेतरः ॥ ११ ॥ पुमरी के पुएमरीक - मृषनं च जिनर्षनम् ॥ दृष्ट्वेनोऽनादिनिचितं कथाशेषं वितेनिरे ॥ १२ ॥ राजादनीं च तचाये | राजमानं पदद्वयम् ॥ प्रदचिणीकृत्य मुक्ते- मार्ग ते दक्षिणं व्यधुः ॥ १३ ॥ वीर्यगुप्तिर्यथा न स्या-न्न स्याच्च तदतिक्रमः ॥ तथा विस्त्रिः | प्रतिदिन - मारोदन्विमलाचलम् ॥ १४ ॥ यात्राणां नवनवते - रासी| त्परिनिर्दृढा ॥ परं ते समयानावा - विजहुश्वात्रसंयुताः ॥ १५ ॥ अथ मल्लिजिनेशं ते जोयनीग्रामवासिनम् ॥ अभिवन्द्य पुरवेलु - यशसा सहिता द्विधा ॥ १६ ॥ क्रमात्सि६ पुरोपान्त - मागचन्मोदनर्षयः ॥ संघः पट्टनवास्येषा - मनून्मार्ग प्रतीकः ॥ १७ ॥ सि६ For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स० ० ॥UGI राजादयोऽनूवन् बहवो यत्र नूमिपाः ॥ येऽस्य गूर्जरराष्ट्रस्य प्रततस्तम्नसंनिनाः॥१७॥ कुमारपालो नूपालो धर्मोन्नतिसहायकः॥ यत्रानूदतिदातृत्वात् सुरपुरिव जङ्गमः॥२५॥ कलिकालेऽपि सर्व -नामधेयविनूषिताः ॥ शुष्यधर्मजुमारामो-भेदे जलदसंनिनाः ॥ २० ॥ मिथ्यात्वध्वान्तशमने शारदार्ककरोपमाः ॥ हेमचन्ज्ञ जात्यदेम-निना यत्रोदयं ययुः॥२१॥ युग्मम् ॥ प्रबोधिता देमचन्-बहवो यत्र मानवाः॥ मिथ्यात्वं दूरतस्त्यक्त्वा जिनधर्ममशिश्रियन् ॥ २२॥ पुरातनं पत्तनं य-नानां परिकीर्त्यते ॥ यस्मिंश्च । समवासार्पु-राचार्या बहवः पुरा ॥२३॥ लानमालोक्य ते तस्मि- नणदिल्लाख्यपत्तने ॥ संघेन तत्रत्येनानि-नन्दिताः प्राविशन्मुदा । ए For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥२४॥ रागिणः श्रावका बोध-निष्णाता गुरवस्तथा ॥ योग ऐषां । नवेर्म-चिस्तत्र किमनुतम् ॥ २५॥श्राधानां रागिणां धर्म-लानोऽस्त्विति विचिन्त्य ते॥ तेषामत्युपरोधेन चतुर्मासी समावसन् । ॥ २६॥ अथ स्वाध्यायनिरतो यशोमुनिरनूतदा ॥ विहारविरतौ / प्रायः स्वाध्यायो यतिनां नवेत् ॥ २७॥ दृढसंहननत्वेन तपः षष्ठा-y Kष्टमादिकम् ॥ विविधं तेन मुनिना चक्रे कर्मनिकृन्तनम् ॥ २॥ प्रज्वलज्ज्वलनं यो वा-क्राम्येदनिलषन् सुखम् ॥ स एवाझा सरूणां न मन्येत हताशयः ॥ ए॥ यशोमुनिस्तु गुर्वाझा-तिक्रमं । फणिमस्तके ॥ पादन्याससमं मेने समात्राणामियं स्थितिः॥३०॥ पितेव सत्सुतं दृष्ट्वा सबात्रं मोदते गुरुः ॥ सुतेन्यो निर्विशेषा दि For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० स० ॥पणा गत्राः प्रोक्ता महात्मभिः॥३१॥ यशोमुनेः सजुणत्वा-तथा ते मोदमाप्नवन् ॥ ययैवं मेनिरे गत्र ईदृशो उर्लनः क्षितौ ॥३२॥ अथ पर्युषणं पर्व तथा नवपदावलिः॥ सर्व यथानिलषित-मनून्मोदनपुण्यतः॥ ३३ ॥ कश्चित्किमपि नावेन प्रत्याख्यानं समाददे ॥ सरूणां सेवनेन शुना परिणतिर्नवेत् ॥३४॥ तत्रत्याः श्रावकाः प्राप्य । मोहनर्षिसमागमम् ॥ यथाशक्त्युत्सवं तेनु-रुत्सवाचासनोन्नतिः ॥ ३५॥ नभ्यब्धिनन्दनूमाने वत्सरे पत्तनेऽवसन् ॥ एकादशी चतु सीं सबात्रा मोदनर्पयः ॥३६॥ अथासन्ने शीतकाले सौम्येवर्ककरेषु च ॥ शङ्केश्वराख्यं पार्थ ते इष्टुमैचन्यतीश्वराः ॥३॥ आपणा चित्रं यन्मोहनर्षीणां विहारः सुखःखकृत् ॥ पत्तनस्थाः प्रापुराति For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखं शङ्केश्वरस्थिताः॥३॥ शकेश्वरं नाम पार्श्व-मनिवन्य विधानतः॥ गत्रेण सहिताश्चेलु-रग्रतो मोदनर्षयः॥३५॥अथ प्रह्लादनपुर-वासिनः श्रावकोत्तमाः॥श्रीमोहनागमं श्रुत्वा बनूवुर्वन्दनो-IN त्सुकाः॥४०॥ प्रह्लादनं नाम तस्य यथार्थ समजायत ॥ यन्मोदनागमाङझे सर्वेषां ह्लादकारि तत् ॥४१॥ प्रीत्या निवासयामासुः । श्रावकास्तान्महामुनीन् ॥ अत्यासन्नां चतुर्मासी वीदय तेऽप्यवसन्सुखम् ॥४२॥ नोक्तारः श्रावकाश्चित्रं साधवः परिवेषकाः॥ गुरुनिः परिविष्टं ते पपुर्यद्देशनामृतम् ॥४३॥ अथैकः श्रावकस्तत्र । बदरो नाम नकः ॥ आगत्य प्रत्यहं नावा-बृणुते धर्मदेशनाम् । ॥४४॥ इङ्गितझानकुशला-स्तं विझाय शुनाशयम् ॥ श्रीमो For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोहनमुनीजस्त-द्वोधनायैवमूचिरे ॥४॥ बदरेह नवे धर्मा-दन्यत्किस सारमीक्षसे ॥ सुखं यदिद तत्सर्व धर्मादेवोपजायते ॥ ४६॥राजानोऽपि पुरा केचि-द्भुञ्जाना अपि संपदम् ॥न राज्यं धर्मवेद सारं सारार्थिनो विऊः॥४॥ तद्यथा नोजनामासी-आजा राजशिरोमणिः॥ तमाद कश्चिदेवं नोः प्रेतेशस्त्वाहयत्ययम् ॥ ४॥ श्रुत्वा । तबोधवचनं नोजोऽनू धर्मतत्परः ॥ प्रतिबोरे बुधायादा-उचितं पा-1 रितोषिकम् ॥ ४॥ एकदा नैष्किकस्यानू-विलम्बो धारि याचकः॥ आशिषः शतशो दत्त्वा स्वमनीष्टमयाचत ॥५०॥ स्वालंकारं वितीर्यास्य नोजोऽनीष्टमपूरयत् ॥ तदा पार्श्वचरैः पृष्टः प्रत्यादैवं च ॥६॥ नूमिपः॥५१॥ नत्यायोत्याय बोधव्यं किमद्य सुकृतं कृतम्॥आयुषः । For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खमादाय रविरस्तं प्रयाति हि ॥ ५२ ॥ लोकः पृच्चति मां वार्ता | शरीरे कुशलं तव ॥ कुतः कुशलमस्माक - मायुर्याति दिने दिने ॥ ५३ ॥ | श्वः कार्यमद्य कुवर्ति पूर्वाह्णे चापराह्निकम् ॥ मृत्युर्न हि परीदेत कृतं | वास्य न वा कृतम् ॥ ५४ ॥ मृतो मृत्युर्जरा जीर्णा विपन्नाः किं विपतयः ॥ व्याधयो बाधिताः किं नु हृष्यन्ति यदमी जनाः ॥ ५५ ॥ प्रनित्यभावनामेवं नावयन्स नराधिपः ॥ विधायावदितो धर्मे प्रान्ते स्वर्गतिमासदत् ॥ ५६ ॥ सत्वरं बदरैवं त्वं जिनोक्तं धर्ममाश्रय ॥ |देशसर्वविरत्याख्यः स धर्मो द्विविधः श्रुतः ॥ ५७ ॥ शक्तिश्च परि| णामश्च यदि स्यात्पूर्वपुण्यतः ॥ तत्सर्वविरतिं मुक्ति - रमणीदूतिकां | श्रयेत् ॥ ५८ ॥ विना यत्सर्वविरतिं मुक्तिद्वारमपातम् ॥ कर्तुं न For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥६२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कोऽपि प्रभवे - तस्मादेषा प्रशस्यते ॥ ५९ ॥ यदि निर्वहणे शक्तिः | परिणामोऽपि सुस्थिरः ॥ तदिमां सर्वविरति - मुररीकुरु नमक ॥६०॥ | निशम्यैतत्सगुरूणां वचो निर्वेदगर्जितम् ॥ चारित्रग्रहणे गाढ - निश्चयोऽसौ तदाभवत् ॥ ६१ ॥ व्यजिङ्गपच्च मां दीनं समुहर्तुं नवार्णवात् ॥ चारित्रं तरणीकल्पं दयया दातुमर्हथ ॥ ६२ ॥ परिणामः परीक्ष्योऽस्य विचिन्त्येति मुनीश्वराः ॥ दनैश्चयिकं नैव तस्मै प्रतिवचस्तदा ॥ ६३ ॥ यथा वर्षात्यये मेघा - वरणं नाशमासदत् ॥ तथो|पदेशाव्यानां ज्ञानावरणमञ्जसा ॥ ६४ ॥ यथापूर्वमभूत्तत्र धर्मो - नतिरनुत्तमा । मनःप्रसत्तिश्च सर्व - नव्यानां गुरुलानतः ॥ ६५ ॥ चातुर्मास्येऽथ निर्वृत्त इतौ च विहतिमे ॥ सिइयेन्न वा ममाजीष्टं For Private and Personal Use Only स० ॥६२॥ Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बदरश्चेत्यचिन्तयत् ॥ ६६ ॥ नेत्राब्धिर्नन्देधरणी - मितेऽब्दे मोहन|र्षयः ॥ तपोमितां चतुर्मासी - मूषुः प्रह्लादने पुरे ॥ ६७ ॥ यो विदारसमये विकृत मोहनर्षयः ॥ मार्गे प्रतीयोऽवसरो बदरं तेऽवद| न्निति ॥ ६८ ॥ यशोमुनिद्वितीयास्ते डीसाख्यं पुरमागमन् ॥ बदरोऽ प्याजगामाशु शुभ कर्मोदयेरितः ॥ ६० ॥ श्रीमोदनानुजिघृक्षा बढ़रस्यागमस्तथा ॥ मुहूर्तासन्नतेत्येवं त्रितयं संगतं तदा ॥ ७० ॥ विक्रमाफुणवेदाङ्क - जगती मितवत्सरे ॥ मार्गेऽसिते द्वितीयायां चारित्रं बदरोऽग्रहीत् ॥ ७१ ॥ यशश्चारित्रजनितं कान्त्येदानीं समागमत् ॥ | इतीव विदधे कान्ति - मुनिरित्यस्य नाम तैः ॥ ७२ ॥ समं शिष्य - | ६येनाथ संयतास्ते यथाक्रमम् ॥ विदरन्तोऽर्बुद गिरौ जिनाधीशान्व For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स० ) ॥६॥ वन्दिरे॥७३॥ पञ्चतीर्थी तथान्यानि तीर्यान्यासेव्य नावतः ॥सशिष्या मुनिवर्यास्ते पुरं योधपुरं ययुः॥ ७॥ तत्र कान्तिमुनेस्तेऽथ y दोपस्थापनं व्यधुः॥ श्रास्तदानीं विदध उत्सवो नावतो महान् । ॥ ५॥ तत्रोपरोधात्कार्याच्च स्थित्वा मासत्रयं ततः॥ प्रापुः पुरीं । फलवतीं श्राद्धैरन्यर्थिता नृशम् ॥ ७६ ॥ गमनागमने पूर्व-मत्राएं। बढुशोऽवसम् ॥ वर्षावासः पुनर्नास्मि-नद्ययावदनूकिल ॥७॥ इति संचिन्त्य मनसि श्राक्षाशां मोदनर्षयः॥अपूरयन्यतः सन्तः । प्रमाद्यन्त्युचिते नहि ॥ ७ ॥ गुणाधिनन्दनूमाने वत्सरे ते सुसं-/y यताः॥त्रयोदशी चतुर्मासी-मूषुः फलवतीपुरे ॥ ॥ सर्वान्नीनोऽपि सुहितो मिष्टमप्यन्नमुज्जतिापरं फलवतीसंघ-स्तृप्तोऽप्यौज्जन्न । For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तान्गुरून् ॥ ८० ॥ पुण्याहेऽथ विजहुस्ते शिष्याज्यां सहिता मुदा ॥ पुरं जेसलमेराख्यं जग्मुश्च स्पर्शनावशात् ॥ ८१ ॥ ततो निवृत्ता | निषेव्य पञ्चतीर्थी विशुद्दिदाम् ॥ भूयो ववन्दिरे जावा - दर्बुदे तीर्थनायकान् ॥ ८२ ॥ यथावतरतां तेषा - मर्बुदादेरुपत्यकाम् ॥ मुनिवे - | षधरः कश्चि-नव्यो दृष्टिपथं ययौ ॥ ८३ ॥ आगत्यासौ मोहना ङ्घ्रि - पङ्कजान्यन्यवन्दत ॥ शातमाष्टच्य पुरतो - ऽतिष्ठच्च विनया|न्वितः ॥ ८४ ॥ सरलप्रकृतिर्बोध - योग्योऽयमिति निश्चयात् ॥ कचे तैर्मुनिभिः किं त्व - मेकाकी पर्यटन्नसि ॥८५॥ स प्राह गीतार्या वेषः | स्वयमेवायमादृतः ॥ कर्मनिर्मूलनार्थं च तीर्थयात्रां करोम्यहम्॥ ८६ ॥ गुरवः प्रोचिरे नव्य धीरोऽसि मतिमानसि ॥ संविग्नोऽसि परं किंचि - For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथयामि शृणुष्व तत् ॥७॥ यथोत्पथचरो वादो विना सूतं । विनश्यति ॥ तथा चारित्रीद युवा सशुरूनन्तरा ध्रुवम् ॥ ॥ देवे । गुरौ च धर्मे चे-तक्षा निरतिचारिणी ॥ सफलं तर्दि कर्मात्र दृष्टान्तं लौकिकं शृणु ॥ ॥कानने क्वचिदेकान्त आसीदेकः शिवालयः॥ Vतत्रैकः शबरो नित्य-मागत्यापूजयचिवम् ॥ ॥ अननिझो जा तिहीनो-ऽप्यसौ श्रद्धासमन्वितः ॥ पुष्पाएयवचिनोत्यादौ गत्वाटव्यां यथारुचि ॥ ए॥ स्नात्वाऽवपुरम्नोनि-र्मुखमापूर्य सत्वरम् ॥ पादेन शिवनिर्माल्यं निपातयति लीलया ॥ ए॥ तिष्ठन्गएषपातेन स्नपयित्वा शिवं रयात् ॥ पुष्पाणि मस्तके दिप्त्वा याति| Insm शीघ्रं यथागतम् ॥ ए३ ॥ विप्रोऽपि कश्चिदायाति शिवपूजार्थम For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्वदम् ॥ विधिनार्चति गौरीशं स्तुत्वा नत्वा च गबति ॥ ए४ ॥ प्रातरायाति विप्रोऽसौ तदा पूजां स्वयंकृताम् ॥ निष्काशितां नवीनां च रचितामवलोकते ॥ ए५॥ कोऽयं धृष्टः पूर्वकृतां पूजां निष्काश्य देलया॥ आरण्यकानि पुष्पाणि दिपति स्थाणुमूर्धनि ॥ ए६॥ इति / N संचिन्त्य कोपात्स तस्थौ तं प्रति पालयन् ॥ शबरोऽपि यथापूर्वमागत्यापूजयचिवम् ॥ ए॥ निर्याते शबरे विप्रो रोषारुणितलोचनः ॥ शिवं निर्क्सयामास वचोनिनिष्ठुरैर्नृशम् ॥ एक्॥ ततः । शिवोऽवदप्रि-मविनीतोऽप्यसौ विज ॥ श्रधालुर्नक्तिमांश्चेति तु| ष्याम्यस्यार्चया नृशम् ॥ एए॥प्रातः श्रद्धास्य इष्टव्ये-त्येवं श्रुत्वा || शिवोदितम् ॥ विप्रोऽगाहुर्मनाः प्रातः पुनरागाढिदया ॥ १० ॥ For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स० ॥६ ॥ घरमुद्दाव्य नत्वा च शिवमूर्तिमवेदते ॥ दक्षिणं नयनं ताव-दस्या | उत्कृत्तमैदत ॥१०१॥ अनर्चनीया नग्नेयं प्रतिमेत्यपसृत्य सः॥ दूरेऽस्थाचबरं इष्टुं नृशमुत्सुकमानसः॥ १७॥आगत्य शबरो मूतिमदिदीनां विलोक्य च ॥ निजमुत्कृत्य नयनं तस्यां शीघ्रं न्यवेशयत् ॥ १०३॥ ततः प्रसन्नः शबरा-नीष्टं शंनुरपूरयत् ॥ विप्रस्तु विमनाः श्रा-माहात्म्यमबुधत्स्वयम् ॥ २०४ ॥ एवं त्वमपि देवादि-त्रिके श्रमायुतो नवाझावर्ती सशुरूणां नूत्वा सुखमवाप्नुयाः ॥ १०॥ श्रुत्वैतवचनं सोऽथ गुरवः शरणं मम ॥ इत्युक्त्वा मोदनमुनि-चरणान् नावतोऽनमत् ॥१०६ ॥ स्वयमाहतवेषाय तस्मै ॥६॥ दीदां यथाविधि ॥ दउर्मुनिवरास्तेऽथ खराडीसंनिवेशने ॥ १० ॥ For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतोऽस्य दीदावसरे ननन्र खिला जनाः ॥ ततो दर्षमुनि¥यानाम्नायमिति तेऽन्यधुः ॥ १०॥ अध्यब्धिनन्दनूमाने वैक्रमे वत्सरे शुने ॥ चैत्रे सिते तथाष्टम्यां ललौ दर्षमुनिव्रतम् ॥१०॥ यशःकान्ती लनेयातां सुकृतेः पूर्वसंचितेः ॥ दर्षः संगत तत्र यदि । तद्युक्तमेव तत् ॥११०॥ शिष्यत्रययुतास्तेऽथ संविग्ना मोहनर्षयः॥ विदरन्तः क्रमाजाज-नगरं समवाप्नुवन् ॥१११॥धर्मक्रियासु कुश लान् श्राक्षांस्तत्र विवेकिनः ॥ दृष्ट्वापरिमितं मोद-मासदंस्ते सुसंयताः॥११॥ दृष्ट्वा देवं गुणोपेतं श्रावकानिपुणांस्तथा ॥ रा|गिणामुपरोधं च वर्षावासं प्रपेदिरे॥११३ ॥ यथापूर्वमनूत्तत्र चतु सी निरत्यया॥ तपस्या विविधा यस्मा-तत्रत्यानां हि सा प्रिया For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मो० ॥६८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ॥ ११४ ॥ ततः सिाचलं गन्तु - मैवंस्ते मुनिपुङ्गवाः ॥ परं दर्षमुने|र्गात्रे वाता नवजा ॥ ११५ ॥ यशोमुनिं वैयावृत्त्य - कृते तत्र न्यवासयन् ॥ स्वयं च कान्तिमुनिना विजहुर्मोहनर्षयः ॥ ११६ ॥ वेदवाङ्कनूमाने वत्सरे राजपत्तने ॥ चतुर्दशीं चतुर्मासीमूषुस्ते | मुनिनायकाः ॥ ११७ ॥ गच्छन्तो नोयनीवासि-मल्लिनाथं च वर्त्मनि ॥ अभिवन्द्य तथान्यानि तीर्थान्यासेव्य भावतः ॥ ११८ ॥ तत्र तत्र | निवासेन कृत्वा धर्मपरान्नरान् ॥ क्रमात्सिाचलं दृष्ट्वा सिदार्थ जन्म | मेनिरे ॥ ११० ॥ एकोनशतयात्रास्ते पूर्वोद्दिष्टाः प्रचक्रिरे ॥ सुकृतो| दयतस्तत्र नान्तरायस्तु कोऽप्यभूत् ॥ १२० ॥ तदा कान्तिमुनिः | श्रीम-शुरूणां सेवयानिशम् ॥ समयं यापयामास वैयावृत्त्यं दि दुर्ल For Private and Personal Use Only स० ७ ॥६॥ Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |नम् ॥ १२१ ॥ एकोनशतयात्रासु पूर्णास्वथ समन्ततः ॥ विहृत्य | वर्षावसतिं पुनः सि६ गिरौ व्यधुः ॥ १२२ ॥ सत्तीर्थसांनिध्यात्तत्र सद्गुरूणां च लानतः ॥ नविका बहवो जीवाश्चतुर्मासीं तदावसन् ॥ १२३ ॥ श्री मोहनमुखोद्भूतां सुधां श्रवणगोचराम् ॥ उपत्त्यकाया इष्टव्यं सिद्धिं दृक्सुधां तथा ॥ १२४ ॥ पिबन्तः श्रावका एकसुधापानान् दिवौकसः ॥ जहसुः सतीर्थगुर्वोः सेवया किं सुदुर्लनम् | ॥ १२५ ॥ महाव्रतनदीश्वङ्किधरणी मिते वत्सरे निषेव्य मुनिमोदनाङ्घ्रिकमलं मुदा जावुकाः ॥ यथासुखमयापयन्त्रतरताश्चतुर्मासकम् ऊटित्यघहरे तदा विमल गिर्युपान्त्ये पुरे ॥ १२६ ॥ १ अस्य पृथ्वी छंदः । For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो | इति श्रीमत्पदवाक्यप्रमाणपारावारीण-विन्मुकुटालंकार-श्री वालकृष्ण- सOG नगवच्चरणारविन्द मिलिन्दायमानान्तेवासिनः कानडोपाह्व-गोविन्दात्मज॥६६॥ दामोदरस्य कृतौ शाङ्के मोहनचरित एकादशादि-पञ्चदशावधिचातुर्मा-14 स्यवर्णनं नाम सप्तमः सर्गः ॥७॥ ॥ ॥ ॥ ॥ ॥ ॥श्रीः॥ नमः सिझेन्यः॥शंनुर्मुक्तिसुखप्राप्ति-हेतुत्वाद्यः प्रकीर्त्यते॥ Nस आयनाथो नवतां सुमतिं ददताद् जुतम् ॥ १ ॥अथ श्रीमो दनमुनि-कीर्तिदूती धरातले ॥ परिभ्रमन्ती संप्राप पत्तनं सुरतानिधम् ॥ ॥ मन्त्रयित्वाथ किमपि श्रावकश्रवसोरसौ ॥ वशीचकार तान्दौत्यं परं संवननं यतः॥३॥ मिलित्वा तेऽथ सिहा िसजुरूंश्चा-॥६६॥ निवन्दितुम् ॥ प्रतस्थिरेऽल्पपुण्यानां योगोऽयमति नः ॥४॥ For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमलाधिपुरे श्रीम-मोहनाघिसरोरुहम् ॥ अनिवन्याध्यरोदस्ते । श्रावका विमलाचलम् ॥ ५॥अथ श्रीमोदनमुनीन् विनीतास्ते व्यजिझपन् ॥ श्रीमभिः सूर्यनगरं पाव्यतां पादपांसुनिः॥६॥ आगामिनी चतुर्मासी श्रीमच्चरणसेवया॥ नूयान्नः सफलेत्येवं चिरमाशास्महे वयम् ॥ ७॥ एवमन्यर्थिताः श्रादेः प्रत्यूचर्मोदनर्षयः॥ यत्र स्यात्स्पर्शना तत्र जीवोऽयं नीयते बलात्॥७॥ आरभ्य कार्तिक्या यात्रा यावन्त्यो मनसीप्सिताः ॥ तासु पूर्णासु गुरवो बनूवुर्विजिदीर्षवः॥ ए॥ तदावसरमालोक्य विज्ञप्तास्ते पुनः पुनः ॥ प्रपेदिरे श्रावचो नावः किं विफलो भवेत् ॥१०॥ प्राक्तनं सुकृतं येषामुदियाय सुकर्मणाम् ॥ ते तान्विहरतः सेव-माना अनुययुः पथि For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० / स०G ॥६॥ ॥११॥ विदारक्रमतः प्राप्ता गुरवः स्तम्भनं पुरम् ॥ तत्र श्रीपार्श्वमानम्य नगुकामथासदन् ॥१२॥ सुव्रतस्वामिपादानं नत्वा तत्र । मुनीश्वराः॥ सुश्रावकैर्युताः सूर्य-पुरप्रान्ते पदं न्यधुः॥१३॥ तदा सूर्यपुराताधा गुरूंस्ताननिवन्दितुम् ॥ आयातास्तान्समालोक्य । प्रमोदं घनमासदन् ॥ १४ ॥ प्रशंसनिस्ततः सूर्य-पुरस्थैः श्रावकैर्युताः ॥ सुलग्ने गत्रसदिता गुरवः प्राविशन्पुरम् ॥१५॥ तदा मङ्गलगीतेन वादित्राणां रवेण च॥जयघोषेण नव्याना-मनूनिमयं पुरम् ॥१६॥ वातायनस्थवामानां विकचैर्मुखपङ्कजैः॥ उपदारं मुनीनरेन्यो ददतीव पुरी बनौ ॥१७॥ जैनविद्योत्तेजिकया पर्षदाग- ॥६॥ मवर्त्मनि ॥ नृत्यन्तीव पुरी रेज-नहितैर्ध्वजतोरणैः ॥ १७॥ अथ | For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वगुणोपेते देत्रे तस्मिन्विचहणाः॥ धर्मबोधं वितन्वाना न्यवसमोदनर्षयः ॥२०॥ केषांचित्सुरते रम्ये निरतानामपि दणात् ॥ देशतो विरतिर्जझे सशुरूणां प्रसादतः॥२०॥ कश्चिद्रव्यपरीणामं कश्चिदिग्विरतिं तदा ॥ एवं सशुरुतः श्राहाः प्रत्याख्यानं ललुर्मुदा Kalu१॥प्रकृत्योदारचित्तास्ते श्राधाः सुरतवासिनः ॥ श्रीमोदनपदस्पर्शा-दनवन्धर्मतत्पराः ॥ २२ ॥ कषायबठुला धर्म-विमुखाः श्रावका अपि॥श्रुत्वा श्रीमोहनर्षीणां देशनां धर्मिणोऽनवन् ॥३॥ केचिडएमकसंसर्गा-भूष्टा धर्माङिनोदितात् ॥ तेऽपि सजुरुसांनिध्या-दनवन्प्रतिमार्चकाः॥२४॥अथो मदेशानवासी कश्चिद्यमनामनाक् ॥ तथापरो मालवीयो राजमल्लाभिधस्तदा ॥३॥ श्रीमो For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोदनेन्संनूतां पीत्वा सद्देशनासुधाम् ॥सुखं वैषयिकं सर्व-ममन्येतां || स0 G विषोपमम् ॥२६॥ युग्मम् ॥ संवेगलानाचारित्रं लिप्सुन्यां मोदन॥६॥ र्षयः॥ तान्यामन्यर्थिता दीदां दः संसारतारिणीम् ॥॥ विक्र मादिशशतक-षट्चत्वारिंशवत्सरे ॥ ज्येष्ठस्य कृष्णैकादश्या-मेष दीदोत्सवोऽनवत् ॥ ॥ उद्दयोतनामा प्रथमो दितीयो राजनामकः॥ नूयादित्यवदन्वास-देपे श्रीमोदनर्षयः॥ २०॥ यशःकान्ती हर्षराजा-बुद्दयोतश्चेति पञ्चकम् ॥ यदीयपादसंलग्नं तन्माहात्म्यं ब्रुवे । कियत् ॥ ३०॥ चतुर्मास्यां प्रवृत्तायां मुनिमोहनदेशनाम् ॥ श्रोतुं । समाययुः श्रा-झाः शतशोऽथ सहस्रशः ॥३१॥ गत्राणां पञ्चकं | वैया-नृत्ये तपसि चानघे ॥ स्वाध्याये चासक्तमनू-त्रयमेतन्मतं स-al पन ॥६न॥ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताम् ॥३२॥ वार्षिकं पर्व महता महेन श्रावकास्तदा ॥ धर्मं चतुर्विधं नावा-दाराध्य सफलं व्यधुः ॥ ३३ ॥ यष्टाह्निकोत्सवः स्नात्रं पूजा |च विविधं तपः ॥ श्रीमन्मोहनमाहात्म्या - निर्विघ्नमनवत्किल ॥३४॥ शोजनानि निमित्तानि विहारं निकटागतम् ॥ वीदय ते नविकः क|श्चि-दुध्येतेत्यनुमेनिरे ॥ ३५ ॥ अथ लाटनिवास्यागात्कश्चिचगणनामकः ॥ श्री मोदनमुनीन्नत्वा देशनां शुश्रुवेऽमलाम् ॥ ३६ ॥ लाजमालोक्य भूयोऽपि बोधितो मोहनर्षिभिः ॥ स धर्मतत्त्वं विज्ञाय परं संवेगमासदत् ॥ ३७ ॥ दृढां परिणतिं ज्ञात्वा तस्मै नवतिती|र्षवे ॥ मुनीन्द्रास्ते ददां कर्मसंघातनाशिनीम् ॥ ३८ ॥ मुन्यब्धिनन्दनूसंख्ये वैक्रमेऽब्दे समाददे ॥ माघे सिते च पञ्चम्यां बगणः For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो ॥६॥ स महाव्रतम् ॥ ३॥ तस्याख्या देवमुनिरि-त्यनवत्सगुरूदितास दोपस्थापनमथ पूर्वदीदितयोरनूत् ॥ ४० ॥ ततो यशोमुनेश्वगत्रो । गुणनामात्तसंयमः॥रुजार्दितोऽनवत्पूर्व-कृतकर्मोदयादसौ॥४१॥ वैयावृत्त्यार्थमेतस्य तत्र राजमुनिं न्यधुः॥ स्वयं गत्रयुतास्तेऽथ विहर्तुमनसोऽनवन् ॥४२॥ तदा मोहमयीवासी संघस्तान्मुनिसत्तमान् ॥ व्यजिझपन्मोहमयी पावनीयेति सादरम् ॥४३॥ प्रस्तुतां पोमशीमेतां चतुर्मासी यथासुखम् ॥ निवस्य ते मुनिवरा विजह्वः । समये शुने॥४४॥ विज्ञप्तिमुररीकृत्य प्रस्थिता दक्षिणां दिशम् ॥ समं गत्रैः श्रावकैश्च दमनाख्यं पुरं ययुः ॥४॥ तत्र मोहमयीवासी दणा संघः सहयियासया ॥ आगत्य मोहनमुनी-न्ववन्दे हदि रागवान् । For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४६॥श्रीमोदनमुखार्म-लानं श्रुत्वा सुउर्लनम् ॥ अलब्धपूर्वमानन्द-माप्नोत्संघः स नाग्यवान् ॥ ४७ ॥ मोहमय्या नातिदूरे पुरमाकाशनामकम् ॥ चैत्रेऽसिते समाजग्मुः ससंघा मोदनर्षयः ॥४॥ तत्रस्थजिनचैत्येऽनू-उत्सवो दिवसत्रयम् ॥ मुम्बापुर्याश्च बहव आजग्मुर्नविका जनाः॥४॥चैत्रे सिते तिथौ षष्ट्यां मुम्बा-14 |परिसरे शुने ॥ उद्यानान्तर्वाटिकाया आगमन्मोदनर्षयः ॥ ५० ॥ सप्तम्यां मोदनमुनि-स्वागताय समाययुः॥ सहस्रशो जनाः प्रात-IN रुपादान्ववन्दिरे ॥५॥ विचित्रवेषालंकारै-श्वारुपुष्परथस्थितैः ॥ वाजित्रसहितैरग्रे-यायिनिर्वालकैः शुनैः॥ ५५ ॥मधुरान्दूणवाजित्र-स्वरानाकर्ण्य नन्दितैः॥ एष्ठानुयातैः शृङ्गार-रुचिरैः श्रावकैर्वरैः ।। For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स G ॥om मो० ॥५३॥ नेपथ्यरत्नालंकार-रुचिरानिः सहस्रशः ॥ श्राविका निश्च मधुरं गायन्तीनिर्गुरोर्गुणान् ॥ ५४ ॥जयघोषैश्च गम्भीरे-रुख़ुष्टैरन्तरान्तरा ॥ मध्ये विराजमानश्च सशिष्यैर्मोहनर्षिभिः ॥५५॥ मनोहरं समालोक्य प्रवेशोत्सवमादरात् ॥ मुम्बापुरीस्थाः सफल । |मेनिरे दृष्टिसौष्ठवम् ॥५६॥ कुलकम् ॥ ततः सपरिवारास्त आजग्मुर्मोहनर्षयः॥ वसतिं नगरीमध्य-वर्तिनीं प्राशुकां वराम् ॥५॥ देशनायां च संबाध-स्तत्रानूघागगोचरः ॥ तिलोऽप्युपरिवर्ती यनान्तरन्तरमासदत् ॥५॥ व्याख्यानशालां विस्तीर्णा तदा संघो । न्यवेशयत् ॥ सहस्रपञ्चकं यत्रो-पविशेढएवतां नृणाम् ॥५ IN पुरी मोहमयी तत्र व्याख्याता मोहमोदनः ॥ यदि तत् िनरा नैव ५ ॥ For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बुध्येरन्नुपदेशतः ॥ ६० ॥ धर्मश्रवणतो नव्या व्यधित्सन्विविधं 1 तपः॥ गुर्वाझ्या पञ्चरङ्गी-तपः प्रागाजियन्त च ॥६१॥ व्रतिनां सप्तशत्या त-दन्वष्ठीयत नावतः ॥ ततः पर्युषणं पर्व उर्लनं च । N समागमत् ॥ ६॥षिष्टिनक्तप्रत्याख्या चतुर्निरुररीकता ॥धान्यां । वेदीब्धिसंख्यानां नक्तानां त्याग आहतः॥६३ ॥ चत्वारिंशन्मितं । चैकः प्रत्याख्यादशनादिकम् ॥ चतुस्त्रिंशन्मितानि धौ धौ धात्रिंशन्मितानि च॥६४॥ पाविंशतिंच घान्यां ता-मधिकां च शतं नराः॥ सार्धशित्या नक्तानि त्यक्तान्यष्टादशापि च ॥६५॥ शतैश्च पञ्चदशनि-स्तपोऽष्टममुरीकृतम् ॥ षष्ठानां चोपवासानां संख्यां कर्तु दमेत कः ॥६६॥ एवंविधा तपस्यानू-तदा पर्वणि शोनने.॥ For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स० ॥७ ॥ कल्पोत्सवो नोगिचन्-श्राइनाकारि नावतः ॥ ६॥ ततोऽदयनिधिं नाम तपः स्वीचक्रुरार्दताः ॥ शतत्रयमितास्तच्च विना विघ्नं समाप्यत ॥ ६ ॥ आश्विने च सिते नव्यै-रागमाख्यं महत्तपः॥ चक्रे त्रिशत्या तदान-पूजास्नानादि शान्तिदम् ॥६५॥ समेता श्व समव-सरणस्यागमस्य च ॥ संनिवेशो यथाशास्त्रं संघेनाकारि नावतः॥ ७० ॥ तस्योत्सवः प्रवटते नृणामुत्साहवर्धनः ॥ प्रत्यदं महती पूजा-नवदीपोत्सवोऽपि च ॥३१॥ पूजादीपोत्सवाद्यासु तदा धर्मक्रियासु च॥धनाढ्याः श्रावकाश्चक्रुः स्पर्धया अविणव्ययम्॥७॥ मासं यावदनूदेव-मुत्सवो मोदवर्धनः ॥ सपादलप्रमितं व्यं विव्याय तत्र च ॥ ३३ ॥ तदा नव्यशतं नावा-चतुर्थ व्रतमाददे। ७ For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परस्त्रीत्यागनियमं सहस्त्राणां चतुष्टयम् ॥ ४॥ एवं सहस्रशः प्रत्या-ख्यानानि नविका जनाः॥ श्रीमोदनमुनीन्शाणां सकाशाल्लेनिरे तदा ॥ ५॥ बुझिसिंहानिधः श्रेष्ठी श्रीमोहननिदेशतः॥शालार्थमददात्तिं सहस्राणि च षोडश ॥ ६॥ एवं धर्मोन्नतिकरीं| चतुर्मासी महर्षयः ॥ कषुः सप्तदशी मुम्बा-पुर्या गत्रसमन्विताः । ||॥ ७ ॥ अथैको राजनगर-वासी सकलनामकः ॥ तथानन्दपुरा-14 वासो हरिगोविन्दनामनाक् ॥ ७ ॥ घावेतौ मोहनमुनि-मुखादा-2 कर्ण्य देशनाम् ॥ संसारानित्यतां झात्वा प्रव्रज्यां लातुमैवताम् । Nus॥ चतुर्मासीमुपासातां मोदनाङ्घ्रिसरोरुहम् ॥ तदा प्रसादं । लेनाते सेवया दि स लभ्यते ॥ ७॥ सिते मार्गस्य पञ्चम्यां चारित्रं For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० स०G ॥॥ ललतुश्च तौ ॥ अनूदनूतपूर्वेश्च तदा निष्क्रमणोत्सवः ॥१॥ प्रथमः सुमति म वितीयो देमनामकः ॥ अनूतां तौ सशुरूणां प्रसादाकिं नु उर्लनम् ॥२॥ अथैकदा धर्मचन्-नामा धर्मक्रियापरः॥ श्रीमोदनमुखाइम श्रुत्वानिग्रहमाददे ॥ ३ ॥ चतुर्विधेन । संधेन न यावदिमलाचलम् ॥ गोयं विधिना ताव-दैतवं मे न क-1 ल्पते ॥ ४ ॥ युग्मम् ॥ विजिगीषून्मोहन(न् रागिणः श्रावकाः पुनः॥न्यवासयन्को नु वाञ्छे-दियोजयितुममृतम् ॥ ५॥ विहारनिश्चयमयो झात्वा तेषां महात्मनाम् ॥ संघः संमील्य तान्प्रेम्णा| सच्चकार मुनीश्वरान् ॥६॥ माघेऽसिते तृतीयायां प्रनाते मोहन- र्षयः॥ विहृत्य सपरीवारा मुम्बापरिसरे ययुः॥॥ दयाचन्जस्यो v॥ For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोधा-स्थित्वा तत्र कियच्चिरम् ॥ यथागतं विहत्याथ प्राप्नुवन् । सुरतं क्रमात् ॥ ॥ अष्टादशी चतुर्मासी तत्रैव न्यवसन्मुदा॥ धर्मोन्नतिर्दि यत्र स्या-त्तिष्ठेयुस्तत्र संयताः ॥ नए ॥ श्रीमोहनोपदे शेन मुम्बायां सुरतेऽपिच॥ तस्थुषां नविनां चित्तं धर्मरक्तमनूशम् anए ॥ अथ पर्युषणे पर्व-प्यागतेऽनव्यउर्लने ॥श्राधानां धर्मबु वस्तु जागरूकानवशम् ॥ ए॥इतः सूर्यपुरासन्ने ग्रामे कान्तारनामनि ॥ जिनचैत्यं च शाला च जीर्णानूत्कालयोगतः ॥ ए॥ प्राग्जीर्णतरशालायाः समुझारो विधीयताम्॥ एवं निरणयत्सङ्घः श्रीमोदननियोगतः॥ ए३॥ पर्षयनयचन्शख्यः श्रेष्ठी तु प्रथमेऽदनि ॥ सङ्घ व्यजिज्ञपत्तिं यथाशक्ति प्रदीयताम् ॥ ए४ ॥ सहस्रपञ्चकं । For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो स०G ॥ ३॥ प्रादा-विष्णुचन्शोऽग्रतस्ततः ॥ वितेरुरन्ये नावेन वित्तं धर्मपरायणाः ॥ए ॥ देवधर्मगुरूणां च प्रसादात्तत्तणेऽनवन् ॥पादलदमिता मुश-स्तदास्मिन्धर्मकर्मणि ॥ ६॥ चतुर्मास्यां व्यतीतायां । धर्मचन्शे व्यजिझपत् ॥ सार्धमागमनेनायं संघोऽलंक्रियतामिति । ॥ ए ॥ तीर्थयात्रा नवेताइ-वागपि सफलेति ते ॥ विचिन्त्य IN वचनं तस्य धर्मदृश्यै प्रपेदिरे॥ एक्॥ अथ श्रीमोदनमुनि-नाम्ना । संयतवेषनाक् ॥ गुमाननामाजगाम मोदनाघ्रिसरोरुहम् ॥ एए॥ ततो हेमसुमत्योश्च गुमानाख्यमुनेस्तथा ॥ दोपस्थापनं चक्रे सुलग्ने मोहनर्षिभिः॥ १० ॥पौषेऽसिते च पञ्चम्यां सार्धं शिप्यैरथा-19॥३॥ टनिः॥ संघ विनूषयन्तस्ते विजहर्मोहनर्षयः ॥ १० ॥ नृगुकडे ३॥ For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तम्ननके तथान्येषु पुरादिषु ॥ निवसन्नध्वनि सुखं संघः स्वागतमासदत् ॥१०॥ नरा नार्यश्च शिशवः सर्वे सुखमवाप्नुवन् ॥ पदातयो ययुः पञ्च-शतं नव्या मुनीश्वरैः ॥१०३॥ संघवात्सल्यमनव-रस्थाने स्थाने मनोहरम् ॥ धर्मोऽपि वित्तमवप-चैत्यादौ । |धर्मतत्परः॥१०॥ संघान्तर्वर्तिनः श्राहा धनाढ्याः प्रत्यहं व्यधुः॥ नावतः संघवात्सल्यं संघः पूज्यो हि सर्वदा ॥ १०॥ माघासितत्रयोदश्यां संघेशः संघसंयुतः॥ सङ्गुरूणां प्रसादेन पादलिप्तं समासदत् ॥१०६॥ तत्रत्यो नृपतिः संघ-स्वागतार्थ पदातिकान् ॥ अश्ववारान् गजादींश्च प्रेषयामास संमुखम् ॥ १०॥ रथयात्रादि । सकलं विधाय विधिनाथ सः॥ धर्मचन्शे मोदनाघी निपीड्य नि For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥ ४॥ रगात्ततः॥१०॥श्रेष्ठी धनपति म तदाञ्जनशलाकिकाम् ॥ वि- सG धातुं मोहनमुनि-प्रतीदां पुरतोऽकरोत् ॥ २०॥ श्रीमोहनमुनी जास्त कार्य निर्विघ्नमाचरन् ॥ईदृशी विमला कीर्ति-विना पुण्यैर्न । लन्यते॥ ११०॥ परिवारयुतास्तत्र सुखं श्रीमोहनर्षयः ॥ न्यवात्सुः । सिइशैलस्थ-जिनेशार्चनतत्पराः ॥ १११॥ ततः समन्ततः स्तोकं विहृत्य पुनरागताः॥ साध शिष्यैश्चतुर्मासी न्यवसंस्तत्र संयताः ॥११२ ॥ आषाढे च सिते षष्ट्यां नव्यमेकमदीदयन् ॥ श्रीमोदनमुनीन्ज्ञः स झझिनाम्ना प्रथामगात् ॥११३॥ श्रीमोहनमुनीशणां सांनिध्यानविका घनाः ॥ सिझानिनिकटे वस्तुं चतुर्मासीं| समागमन् ॥ ११४ ॥ वार्षिके पर्वणि तपो-ऽकारि यन्त्रविकैनरैः॥ ॥ ४॥ For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेनानूधीरनगव-बासनोन्नतिरद्भुता ॥ ११५॥ ततःसमवसृत्यादिसंनिवेशं सुशिल्पिनिः॥ कारयित्वाथ संघेन चक्रे तत्रोत्सवो मदान ॥१२६॥मार्गे सिते च षष्ठयां च नव्यमेकं मुनीश्वराः॥ अदीदय-| न्स बगण-नाम्नानूत्प्रथितो नुवि ॥११७॥ नन्दोदध्यङ्कधरणी-मि-|| तेऽब्दे वैक्रमेऽवसन् ॥ ऊनविंशां चतुर्मासी पादलिप्ते मुनीश्वराःy M॥ ११७ ॥ अथ सूर्यपुरस्थानां श्राशनामुपरोधतः॥श्रीमोहनर्षयः || प्रापुः सशिष्याः सुरतं पुनः॥११॥ यथापूर्व चतुर्मास्यां तपस्याधनवबदु ॥प्रावर्तताथ कान्तार-ग्रामे तत्रोत्सवो महान् ॥ १२०॥ शालायां नूतनायां च संनिवेशः शुनोऽनवत् ॥ समेतशिखरादीनां ||प्रान्ते स्नानं तथा महत् ॥११॥ आष्टाह्निकोत्सवे तत्र समन्ताधा For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मो || सिनो नराः॥आसन्नलदा आजग्मु-स्तेन संघोऽतुषद्धशम्॥१५॥ सन तदा तिलकचन्जादि-श्रेष्टिनो धर्मतत्पराः॥ चैत्योहारार्थमदः सहस्राणि च विंशतिम् ॥ १३ ॥ श्रीमोहनमुनीन्त्राणां सुकृतोदय-|| तोऽखिलम् ॥ निरन्तरायमनव-त्पूजास्नात्रादि शोननम् ॥१२॥ एवं विंशचतुर्मास्यां कृत्वा धर्मोन्नतिं पराम् ॥ विदर्तुमचन्मुनयः परिवारेण संयुताः॥१२५॥ अथ मोदमयीवासि-श्राहा एवं व्यजिझपन्॥निजैः पदैः पुनर्मुम्बा पावनीया प्रसादतः॥१२६ ॥रागिणः श्रावका-न्देशकालाद्यालोच्य संयताः॥ उररीकृत्य विझप्तिं विजह्वश्गत्रसंयुताः॥१२॥ श्रावकैः सेव्यमानास्ते मुम्बापरिसरं क्रमात् ॥|५॥ आजग्मुरष्टनिः शिष्यै रागिणां मोदवर्धनाः ॥ १२ ॥श्रीमोदनमु For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीशणां प्रवेशस्योत्सवो महान् ॥ सप्तम्यां नविता प्रातर्वार्तेयं । पप्रयेऽग्रतः॥१२॥ परिष्कृताः पुष्परथाः प्रनाते सपरिचदाः॥ सनाथा नूषितै लैः शतशस्तूर्णमागमन् ॥१३०॥ चतुर्विधानां वाद्यानां वादने कुशला गणाः॥ पञ्चाशत्प्रमिताः शीघ्र दूणानां समुपस्थिताः॥१३१ ॥ कान्तैर्वसननूषाद्यै-ौतयन्तो दिशो दश ॥ सहस्रशो नरा नार्यः स्वागताय समागमन् ॥१३॥ ततः संघं प्रीणयन्तः श्रीमोदनमुनीश्वराः॥ परिवारेण मदता मुम्बायां प्राविशन्मुदा ॥ १३३ ॥ नारीणां च नराणां च विधा लक्षण सस्टदम् ॥ प्रवेशस्योत्सवस्तेषां ददृशे संयतात्मनाम् ॥ १३४ ॥ वसतौ नूतनायां ते निवसन्तश्च सांप्रतम् ॥ देशनासुधया संघं प्रीणयन्ति मुनीश्वराः For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥ १३५ ॥ पुष्टेकुरसमाधुर्य-मग्रेन्योऽधिकमङ्घ्रिषु ॥ सुकृतं मोहन-10 ॥र्षीणां पुनर्विवाद्यथोत्तरम् ॥ १३६॥ अतः पूर्वाधिकैतस्यां चतु॥६॥ स्यां नविष्यति ॥ अधर्मोत्सादजननी प्रवरा शासनोन्नतिः॥१३॥ श्रीमोदनमुनीन्ज्ञाणा-मलंचन्दयो दश ॥ शिष्याः पञ्च प्रशिप्याश्च वर्तन्ते सांप्रतं किल ।। १३०॥ स्वाध्यायनिरतौ तत्र यशःकान्ती समाहितौ॥योगानुदूहतुः सौत्रान्यशोद| यथागमम् ॥१३॥ तपस्वी सुमतिश्चान्ये स्वाध्यायादिषु तत्पराः॥चिरं जीवन्तु कुर्वन्तु धर्मोन्नतिमिमे पराम् ॥ १४० ॥ सुलनाः सांप्रतं य-इर्मोन्नतिकरा जनाः॥ चिरं तत्सपरीवारा जीयासुर्मोदनर्षयः ॥ १३ ॥ विलसाविशदा येषां मूर्ध्नि पुण्याङ्करा श्व ॥ उल्लसन्ति शिरोजास्ते जी-|| ॥६॥ For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यासुर्मोदनर्षयः॥१४०॥पदपातेन रहिता येषां रुच्या वचःसुधा वशीकरोति नव्यांस्ते जीयासुर्मोदनर्षयः॥ १४ ॥ इति मुनिवरमोदनप्रकृष्ट-गुणगणरुचिराम्बुजासनायाः ॥ वचनकुसुममालिका सुकएठे- ऽनवरतमिह राजतां शिवाय ॥ १४॥ इति श्रीमत्पदवाक्य-IN प्रमाणपारावारीण-विछन्मुकुटालंकार-श्रीबालकृष्णनगवच्चरणारविन्दमिलिन्दायमानान्तेवासिनः कानडोपाह्व-गोविन्दात्मज-दामोदरस्य कृतौ शाङ्के श्रीमोहनचरिते षोमशादि-विंशावधि-चातुर्मास्यवर्णनं नामा-- टमः सर्गः ॥७॥ ॥ ॥ ॥ ॥ ॥ ॥ For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मो० ॥ श्रीरस्तु ॥ स० INU गोविन्दाचार्यपुत्रेण श्रीकृष्णाकुक्षिजन्मना ॥ मनोज्ञकृष्णाकूलस्थ-वैराजक्षेत्रवासिना ॥१॥ प्राणायि कानडोपाह्वश्रीदामोदरशर्मणा ॥ श्रीमोहनर्षिचरितं श्रेयसे भव्यजन्मिनाम् ॥ २॥ युग्मम् ॥ देवकर्णादयः श्रेष्ठि--वर्या अस्याङ्कने ददुः ॥ साहाय्यमुचितं तेन नन्दन्तु भुवि ते चिरम् ॥ ३ ॥ ॥33॥ For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - KI इदं पुस्तकं ग्रन्थोत्तेकपर्षदा जावजीदादाजीत्येषां निर्णयसागरयन्त्रालये । al मुजितम् । तच्च सप्तषष्टयुत्तराष्टादशशतस्य पञ्चविंशं नियममनुसृत्य राजसदसि निवेदितम् ॥ संवत् १९५५ कार्तिकशुक्लत्रयोदस्यां गुरौ संपूर्णमिदम् ॥ For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuni Gyanmandir SUDEVENDEVELOVEDEOVCOMODCOMEDVed RRROR इति मोहनचरितेऽष्टमः सर्गः॥ 3c8384SXXX CS DEVGANGDECEDEO For Private and Personal Use Only