________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयस्तत्र विदरन्तः समाययुः ॥ रूपचन्जान्मोहनं च दृष्ट्वा मुमुदिरे । तराम् ॥ ४॥ परिचदपरीतानां सूरीणां समुपेयुषाम् ॥ वितेनुः समुदाचारं यथाई ते विचरणाः॥४॥ आगामिवर्षावसतिं चिकीर्षन्ति | स्म तत्र ते ॥ श्रीपूज्यवचनायस्मा-न्मन्तव्यं मदतां वचः ॥५॥
देवगुर्वोः प्रसादेन प्रत्यूदेन विनैव ते ॥ चतुर्मासीं तत्र निन्यु-स्तपःहै स्वाध्यायतत्पराः॥५॥ देमन्तेऽय समायाते तेषां जिगमिषानवत् ॥
गोपालनगरे चक्रु-निश्चयं विहृतेस्तदा ॥५२॥ शिवो नाम प्रतीतोऽनू-नृपतिर्दक्षिणापथे॥निर्वास्य यवनान्येन साम्राज्यं विदधे पुरा |॥५३॥ मुख्यामात्यस्तस्य बाजी-नामासीदतिविक्रमी॥ तस्य शिन्दोपनामानू-शणोजी नाम समटः॥५४॥प्रनुप्रसादादनव-त्स सा
For Private and Personal Use Only