________________
Shri Mahavir Jain Aradhana Kendra
मो०
॥२८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दितेऽ - ध्युषितास्ते प्रतिश्रये ॥ तत्रातिवादयामासु - वर्षामासच तुष्टयीम् ॥ ४१ ॥ अष्टादशाब्ददेशीयो मोहनोऽपि शुनैर्गुणैः ॥ गुणानुरागिणां तत्र स्पृहणीयोऽनवमृशम् ॥ ४२ ॥ न प्रगल्नं वयो नापि श्रुते पारीणता तथा ॥ तथापि मोहने नव्य-जीवा रागं दधुस्तदा | ॥ ४३ ॥ सन्नेऽवसरे रूप - चन्द्रा निश्चिक्युरन्यदा ॥ विहारम - | विलम्बेन पत्तने को नामके ॥ ४४ ॥ मोहनोऽस्मान्परित्यज्य विदर्ता | किल सांप्रतम् ॥ मत्वेति तत्रत्याः श्रादा विषादं परमाययुः ॥ ४५ ॥ वासरे सुप्रशस्तेऽथ रूपचन्द्राः प्रतस्थिरे ॥ मोदनोऽपि नमोऽर्हश्य | इत्युक्त्वानुससार तान् ॥ ४६ ॥ श्रान्तं विहरन्तस्त प्राययुः कोपत्तनम् ॥ मनःप्रसत्तिदायां च वसताववसन्मुदा ॥ ४७ ॥ महेन्द्रसू
For Private and Personal Use Only
स० ४
॥२८॥