________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो०
|| राजा मानसिंहानिधोऽनवत् ॥५४॥ मानसिंदे यथान्यायं राज्य
शासति धीमति ॥ प्रजाः प्रजावत्य आसन् धनाढ्या धर्मतत्पराः ॥२२॥ N५॥नकत्वात्तस्य राझो जैनसंघश्चतुर्विधः॥ यथाईमाचरम
तराष्ट्रे बाधया विना ॥२६॥ तस्माद्योधपुरात्पञ्च-त्रिंशत्क्रोशमितेन्तरे ॥ पुरं नागपुरं नाम विद्यतेऽतिसमझिमत् ॥॥श्रेष्ठार्थगोचरो । नाग-शब्दः शास्त्रे प्रकीर्तितः ॥ श्रेष्ठानां वसतेरेत लेने नागपुरानिधाम् ॥२॥ आलस्येनानुद्यमी यः सोऽग इत्यनिधीयते ॥ नैवास्त्यगोऽस्मिन्नित्येत-पुरं नागानिधं किल ॥ शए ॥ आचार्योपाध्यायसाधु-वर्याणामत्र विद्यते ॥ नूयसी स्पर्शना तस्मा-दिदं पावनमुच्यते ॥३०॥ सन्ति यद्यपि राष्ट्रेऽस्य पुराण्यन्यानि नूरिशः॥
॥१
॥
For Private and Personal Use Only