________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| प्रत्याख्यायते यत्र धर्मिनिः ॥ १७ ॥ मारते निखिलेऽप्यस्मिन्नाक्रान्ते | यवनादिनिः ॥ देशो य आसीदार्याणां राज्ञां हस्ते यथा पुरा ॥ १८ ॥ कालेन यस्मिन् बढ्वोऽ- नूवन् माएमलिका नृपाः ॥ तेषां कतिपयेऽद्यापि विद्यन्ते जनविश्रुताः ॥ १ ॥ ख्यातं नाम्ना जयपुरं जयश्रीकेलिमन्दिरम् ॥ तथा योधपुरं नाम योधवृन्दविभूषितम् ॥ २० ॥ | राजधानी ६यमिदं पुरग्रामादिसंकुलम् ॥ भारत श्रीविशालोरः - कल्पे | तस्मिन् विराजते ॥ २१ ॥ ६योर्विरत्योः सर्वस्मा - विरतिर्यद्दत्तमा ॥ तथैतस्मिन्ये योध - पुरं सर्वपुरोत्तमम् ॥ २२ ॥ तत्र नासने राज| पुत्राख्यान्वयजा नृपाः ॥ चिरादशासुस्तं देशं रघवः कोशलं यथा | ॥ २३ ॥ विक्रमार्काच्चतस्योन- विंशस्यान्त्ये तुरीयके ॥ जागे तस्मिन्पुरे
For Private and Personal Use Only