________________
Shri Mahavir Jain Aradhana Kendra
मो०
॥३०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा मधुकरस्तथा ॥ पपाठ मोहनो यद्य - त्सारं तस्याददेऽञ्जसा ॥६॥ प्रधीयानस्य तस्यैवं निरगा६त्सर६यम् ॥ तावता रूपचन्द्राणां शरीरेऽनूद पाटवम् ॥७०॥ व्योमेन्डुनन्दभूमीने विक्रमादित्यवत्सरे ॥ | चैत्रे सिते चैकादश्यां रूपचन्द्रा दिवं ययुः ॥ १ ॥ जानानस्यापि देहादेः ऋणनङ्गरतां तदा ॥ स्वान्तं श्रीमोहनस्यानू - चोकध्वान्तसमाकुलम् ॥ ७२ ॥ अपनोदाय तस्याय शारदारुणसंनिनाः ॥ सूरयः | समुपागत्या - बोधयन्मोहनं तदा ॥ १३ ॥ सूरीणामुपदेशाच्च काल| निर्गमनादपि ॥ मोहनः स्वास्थ्यमासाद्य यथापूर्वमथापवत् ॥ ७४ ॥ | एकाकी कथमत्रायं स्थास्यतीति विचिन्त्य ते ॥ वाराणस्यां वसन्ति | स्म सदृशं महतामदः ॥ ७५ ॥ वत्सरांश्चतुरो यांव-दधीते स्म ततोऽ
For Private and Personal Use Only
स० ४
॥३०॥