________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्यसौ ॥ सूरयश्च समावात्सु-स्तावत्कालं निराकुलाः॥७६ ॥ विदतुमयमेकाकी कल्पते संयतेन्ज्यिः ॥ परिझायैवमप्यस्मै विदाराझा न ते दः॥७॥ सार्धं ते मोहनेनाथ पुरे लक्ष्मणनामनि ॥विजिदीर्षव आगामि-दिने निरणयन् गमम् ॥ ॥ संवेगात्सर्वविरतिं । जिघृत्तुरपि मोदनः ॥ नोग्यं कर्मालोक्य तस्य दपणायोपचक्रमे । ॥ ॥ अथासौ लमणानिख्ये पुरे जगति विश्रुते ॥ गन्तुमैबड़ी-1 महेन्ज-वचनं परिपालयन् ॥ ७० ॥ वाराणसीवास्तव्या ये-ऽनुरक्ता मोदनेऽनवन् ॥ ते सर्वेऽपि वियोगोऽस्य नावीति शुशुचुर्नृशम् । ॥२॥ सायान् षड् वत्सरान्याव-काश्यां श्रीमोदनोऽवसत्॥रागवन्तः परं काल-मिमं दणमिवाविजः॥२॥ दृढानुरागबानां पु
For Private and Personal Use Only