________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो0
स०४
निरवयं च शुध्दिम् ॥ यावदर्थ हि लोकेऽस्मि-पर्यटन लनेत किम् । ॥ १३ ॥ सावद्येनोपाय॑ वित्तं यस्तस्माधर्ममिति ॥ पादं पङ्के
मङयित्वा पुनः दालयतीद सः॥२३॥ वित्तस्योपार्जनेनेद बध्यते IN कर्म यन्नवम् ॥ तदेव धर्मेण नश्ये-तत्को नाम नवो गुणः॥१४०॥
हालादलं विषं नैव वित्तं विषमवेम्यहम् ॥ प्रथम स्वल्पःखाय वितीयं निरयार्तये ॥१४१॥ विषयाणां सेवनेन विषयाशा न शाम्यति ॥ नाज्येन वह्निनिर्वाति किं तु नूयः प्रवर्धते ॥ १४ ॥आ मृतेर्यदि सेव्यन्ते विषयास्तर्हि तजता ॥ आशैव वर्धते प्रान्ते नान्यकिमपि शिष्यते ॥ २४३॥ वार्धके हीनशक्तिवा-विषयान्नोक्तम-||॥३॥ दमः॥ नोगाशया दि जीवोऽयं व्याकुलीक्रियते नृशम् ॥ १४४ ॥
For Private and Personal Use Only