________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा यथास्य नोगाशा वर्धतेऽयं तथा तथा ॥ विषयैस्त्यज्यते दूर है। जरठः कस्य वल्लनः ॥ १४॥ कृत्वास्माल्लालुपान्प्रान्ते विप्रलन्य स्वयं यदि ॥ गन्तार एते तय॒षां परित्यागो हितावहः ॥१४६॥ स्वयमेव परित्यक्ताः पुरुषेण विवेकतः॥परिबाधां विधातुं दिदतास्ते प्रनवन्ति किम् ॥ १४७ ॥ तस्मात्परिग्रहं सर्वं विहाय विरतिं श्रयेत् ॥ तां विना न नवोत्तारे विद्यते साधनान्तरम् ॥ १४ ॥ ततो मूर्ग परित्यज्य नवसंततिवर्धिनीम् ॥ संविग्नतां श्रयाम्यद्य-प्रनृत्यात्मदितावदाम् ॥ २४॥निश्चित्यैवं मोदनेन यदासीत्संनिधौ वसु॥ सर्व न्ययोजि तर्म-क्रियायामविलम्बितम् ॥ १५० ॥ क्रियोहारं । विधातुं स देशकालावचिन्तयत् ॥ सर्व ददर्श सदृशं देशमेकं विना
For Private and Personal Use Only