________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो०
स०४
॥३६॥
तदा॥२५१ ॥वङ्गदेशे श्रावकाणां निवासोऽल्पतरस्ततः॥ तदन्तर्वर्तियामेषु विदर्तुं नैव कल्प्यते ॥ १५२॥सौराष्ट्रा गूर्जराश्चैव कहाश्च मरवस्तथा ॥ एते विदर्तुं संविग्नैः शक्यन्ते न तथेतरे ॥१५३ ॥ पन्थाः सुदूरस्तत्रापि श्रा-श्वासो न भूरिशः॥ वङ्गाविदतु नान्यत्र शक्यते संयतैस्ततः ॥१५४ ॥ सत्यप्येवंविधे देश-स्वरूपेऽसौ त-2 दास्मरत् ॥ शुनस्य शीघ्रमित्येतद-चनं विश्वविश्रुतम् ॥ १५५॥ चञ्चलं दि मनस्तस्या-ध्यवसायास्तथाविधाः ॥को वा जानात्यनायाते समये किं नविष्यति ॥१५६॥ शुनोऽस्त्यध्यवसायोऽयं तदिदानीमनातुरः॥ क्रियोछारं करिष्येऽथा-पत्कल्पः शरणं मम॥१५ आपत्कल्पालोचना य-त्सुलनास्मिन्नवे नृणाम् ॥ परं विशुश्श्या
॥३६॥
For Private and Personal Use Only