________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो
॥४
॥
न्यमपनिन्युः स्वं जाड्यं चान्यन्तरस्थितम् ॥३५॥ तेजस्तिग्मं वीक्ष्य | पद्म-बन्धोविकसितानवत् ॥ पद्मिनी तत्परिमलः प्रथते स्म समन्ततः॥३६॥अत्यन्तमत्ययं वीक्ष्य मेघानामपि नास्करः ॥ कवोप्णान्किरणाञ्चके कोपो हि दणिकः सताम् ॥ ३७॥प्रदीणे बाह्यतापेऽपि मनस्तापो व्यवर्धत ॥ पल्लीस्थानां यतः शीघ्रं विजहर्मोदनर्षयः॥३०॥ गिरिवहयङ्कनूमाने वत्सरे मोदनर्षयः ॥न्यवसन्सप्तमी पर्खयां चतुर्मासी यथासुखम् ॥ ३५॥ अथ नागपुरं प्रापु-र्विदारेणोद्यतेन ते॥ विनासक्तिं विदरतां किं दूरे किमु वान्तिके ॥४०॥ ढानुरागिणां तत्र श्राधानामुपरोधतः॥ स्थित्वा स्तोकं पुरश्चेलु- विकानेरपुरं प्रति ॥४॥ तत्प्रदेशेऽय पर्याप्तं विहृत्यैते यथासुखम् ॥
४॥
For Private and Personal Use Only