________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदोर्ध्वगतिराप्यत ॥ २ ॥ विझायते नैव कालो यथा विषयसंगिनिः॥ निर्यातापि चतुर्मासी तथा नाझायि धर्मिनिः॥शए ॥ मु|निमोहनगीरेवा-मूलमन्त्रं हि कार्मणं ॥ यतस्तां शृणुते यः स ययोक्तं प्रतिपद्यते ॥३०॥श्रीमोहनेन गोपेन नीता आगमशाले॥ गावः पद्ध्यां लसन्ति स्म सार्या सानूत्तदा किल ॥३१॥ विमला विरतौ दृष्टे-रजायन्त जला-(डा.)शयाः॥प्रायो नैव परोत्कर्ष सहन्ते । उHदा जडाः॥३॥दक्षिणाध्वचरस्यापि मम किं किरणावलिम्॥ मलीमसो रुणझ्येष जलवादो जडान्तरः ॥३३॥ श्तीव रोषादादित्य-स्तताप निखिलैः करैः ॥ पाटचरा इव तदा मेघा जग्मुर्दिशो । दश ॥३४॥ पूताविकरस्पर्शा-न्मलिना अपि नीरदाः॥ मालि
For Private and Personal Use Only