________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्तयोः किं तदिदं विवेकेन विनिर्णय ॥१५३॥ सुखे पौजलिके तुब-बुद्धिर्जीवस्य जायते॥ विवेकस्य परा काष्ठा प्रोच्यते सा विवे
किनिः॥१५४ ॥तुम्बुर्यािदा तस्मिन् जीवस्योत्पद्यते दृढा ॥ तदाNत्मरतिरेवासो प्रायश्चारित्रमश्नुते ॥१५५॥ज्येष्ठ प्रमादमुत्सृज्य त
धिवेकं समाश्रय ॥ नवे नवे नुक्तमुक्तं सुखं पौजलिकं त्यज ॥१५॥ है सुश्रावकोऽसि नव्योऽसि तपस्व्यसि सुधीरसि ॥ तत्त्वं विवेकालम्बन
चारित्री नव सुव्रत ॥१५॥ सशुरूणां मुखादेतां ज्येष्ठ आकर्ण्य देशनाम् ॥ गत्वा योधपुरं दीदां ग्रहीतास्मीत्यनावयत् ॥ १५ ॥ तेनाथ दीदादानार्थ विज्ञप्ता मोहनर्षयः॥आगलामो योधपुर-मित्येवं प्रतिपेदिरे ॥१५॥ वियदे ध्यङ्कनूमाने वत्सरे शोनने दणे॥५॥
For Private and Personal Use Only