________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स० )
॥६॥
वन्दिरे॥७३॥ पञ्चतीर्थी तथान्यानि तीर्यान्यासेव्य नावतः ॥सशिष्या मुनिवर्यास्ते पुरं योधपुरं ययुः॥ ७॥ तत्र कान्तिमुनेस्तेऽथ y दोपस्थापनं व्यधुः॥ श्रास्तदानीं विदध उत्सवो नावतो महान् । ॥ ५॥ तत्रोपरोधात्कार्याच्च स्थित्वा मासत्रयं ततः॥ प्रापुः पुरीं । फलवतीं श्राद्धैरन्यर्थिता नृशम् ॥ ७६ ॥ गमनागमने पूर्व-मत्राएं। बढुशोऽवसम् ॥ वर्षावासः पुनर्नास्मि-नद्ययावदनूकिल ॥७॥ इति संचिन्त्य मनसि श्राक्षाशां मोदनर्षयः॥अपूरयन्यतः सन्तः । प्रमाद्यन्त्युचिते नहि ॥ ७ ॥ गुणाधिनन्दनूमाने वत्सरे ते सुसं-/y यताः॥त्रयोदशी चतुर्मासी-मूषुः फलवतीपुरे ॥ ॥ सर्वान्नीनोऽपि सुहितो मिष्टमप्यन्नमुज्जतिापरं फलवतीसंघ-स्तृप्तोऽप्यौज्जन्न ।
For Private and Personal Use Only