________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| ॥ श्रीः ॥ नमः सिदेभ्यः ॥ शङ्खलमा शिवायास्तु यडुवंशाब्धिचन्द्रमाः ॥ यो न रेमेऽन्यरामानि - मुक्तिरामारतोत्सुकः ॥ १ ॥ विहरन्तो मुनीन्द्रास्ते - ऽजयमेरुपुरं ययुः ॥ प्रायः प्रमाणं विहृतौ यदृचा संयतात्मनाम् ॥ २ ॥ यत्रोपरोधः श्राधानां विशेषात्परिदृश्यते ॥ | तत्रैव वर्षावसतिं भूम्ना कुर्वन्ति संयताः ॥ ३ ॥ क्रियो दारो यत्र चक्रे | तत्र वर्षा वसाम्यहम् ॥ ईदृशी मोहनमुनि वाञ्ानूत्सफला तदा | ॥ ४ ॥ प्रायः शुनतरं यस्य कर्म स्यादयोन्मुखम् ॥ तस्य धर्मक्रियायां स्यादन्तरायः कुतोऽपि किम् ॥ ५ ॥ नजकत्वं वचसि सावद्यं हृदये तथा ॥ यत्र नेदं ६यं तत्र जनः किं नानुरज्यति ॥ ६ ॥ धर्मात्पराङ्मुखा प्रास-न्ये जनास्तेऽपि तत्पराः ॥ धर्मक्रियायामभवन्
For Private and Personal Use Only