________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैतदूचे यक्षोऽसौ मुग्धे सुकरमुत्तरम् ॥ तं ब्रूहि विप्रं यददो तव पुत्रोऽस्ति किंत्वसौ ॥५॥ पारदार्यरतो द्यूत-करश्चौरश्च निश्चितम् ॥ दोषाणामपराणां च निधानंस नविष्यति ॥६॥ युग्मम् ॥ एकैकमप्यनाय पारदार्यादि सेवितम् ॥ यस्मिंस्त्रयमिदं तेन किं पुत्रेण| करिष्यति॥७॥प्रहृष्टा सागमद्यक्ष-प्रोक्तमूचे पुरोधसम् ॥ सोऽपि गत्वा नपान्यण देवीवचनमब्रवीत् ॥ ॥ विमृश्य नृपतिः प्रोचे का दानिः सोम याच्यताम् ॥ यदीदृशोऽप्यस्तु पुत्रः किं तु देवि विवेकवान् ॥ नए ॥ आदाय शिक्षा तां गत्वा हिजो देवीमयाचत ॥ प्रतिपन्नं तयाप्येत-ततोऽसौ स्वरदं गतः ॥ ए ॥ अथ तस्यास्ति । गणिका काचिम्निनाजनम् ॥ तावन्त्यहानि साप्यस्था-भूस्वापा|
For Private and Personal Use Only