________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५
त्यक्तनोजना ॥ १ ॥ चेट्या निवेद्य सपदि तत्स्वरूपं बलादपि ॥
तगृहेऽनायि तत्रासौ स्नातनुक्तोऽवसन्निशाम् ॥ ए ॥ प्रातः स्वर॥
दमागच-न्दध्यावेवमसौ हिजः॥धिग्मां जायां सुकुलजा-मुपेक्ष्यात्र स्थितं शम् ॥५३॥लब्ध्वा प्रसादं देव्या य-दत्रैवावसमुन्मनाः॥ कुक्षेत्रजस्तत्पुत्रो मे नावी नूनं न चान्यथा ॥ ए४ ॥ अन्तर्विषीदन्त
मित्रं नृपः प्राद पुरोधसम् ॥ दर्षस्थाने किमेवं नोः शुचाक्रान्तोऽसि | IN तद ॥ ५ ॥ किं विप्रलब्धो देव्या वा मन्तुं कंचित्समाचरः॥ ततो
यथायथं सर्व-माख्यभूपं पुरोहितः॥ए ॥राझो मा कृथाः खेदमेतादृशि कुले यतः॥ नवन्ति देवतादिष्टा-स्तादृशास्तव का दतिः ॥५॥ ॥ ए७ ॥परं तावदसौ नैव प्रकाश्यो यत्नतस्त्वया ॥ विवेकरविराविन ।
For Private and Personal Use Only