________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दनिलेषुः सुलक्षणम् ॥ तत्तत्प्रायो व्यलोकन्त मोहने मोदमुजरे॥४॥ अनुरूपविनेयस्य लानायजायते सुखम्॥धावेव तजिानीतो केवली| गुरुरेव च ॥५॥ अध्यापयामासुरिमं रूपचन्ज्ञ यथा यथा ॥ तथा तथैषा वधेऽ-ध्यापनेडा गुणेक्षणात् ॥ ६॥ पपाठ मोदनो रूपचन्प्रोक्तं यथा यथा ॥ तथा तथा पिपरिषा वटधेऽस्यापि शोनना
॥७॥ शिष्यप्रझाध्यापकस्या-ध्यापने कौशलं क्ष्यम् ॥ लावण्यं ५ - यौवनेनेव संप्टक्तमशुनत्किल ॥७॥प्रतिक्रमणसूत्रादि तोपयिकमेव यत् ॥ तत्सर्वं स्वल्पकालेन मोदनोऽपग्दञ्जसा ॥ ए॥ उदारः कल्प एवायं यन्महाव्रतधारणम् ॥ सुजुश्चरं उश्चरेषु तेषु तुर्य व्रतं विऊः॥२०॥ यदि तन्निरतीचारं तर्हि सजुरुसेवया ॥ शेषाणि यानि
For Private and Personal Use Only