________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाष्ठितम् ॥१३॥ या किमुच्यतेऽनेन युधिष्ठिरनलादयः॥ विमम्बितास्तविउषा नात्र स्येयमपि हणम् ॥ २४० ॥ सुहृदेव विवेकेन यूतादेवं निवारितः ॥ सुमतिर्व्यसनत्यागा-शझोऽनूदतिवल्लनः । ॥ २४ ॥ विश्वासो नैव कुत्रापि राझा कार्य इति श्रुतम् ॥ तत्कथं । तव देवास्ति विश्वासोऽयं मयीदृशः॥१४२॥ एवं सुमतिना दृष्टोन्यदा प्रोवाच नूपतिः ॥ सुमते वरलब्धस्त्व-मस्मदंशपुरोधसः ॥ १४३॥ तदीहशः कथं वत्स विश्वासस्त्वयि नोचितः॥पुरोधा विश्वासपात्रं वरलब्धो विशेषतः ॥१४४॥ यद्येवं तर्हि किं गुप्तौ बाल्येऽहं निदधेऽन्वदम् ॥ विश्वस्तं नैव बनाती-त्येवं सुमतिनोदिते । ॥१४५॥ राजा प्राहोदयं वत्स विवेकस्य प्रतीदितुम् ॥ विवेकार्को
For Private and Personal Use Only