________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्ञा-
पना.
वहामि । अत्र च भ्रान्तेः पुरुषधमत्वाद्यत्स्तोकं वा बहु वा स्खलितं परिदृश्येत तत्सुधीभिः क्षन्तव्यं संस्करणीयं चेत्यलं पल्लवितेन। ॥ ॥ ॥ ॥ ॥ ॥ ॥ ___ अत्रच प्रथमद्वितीयसर्गयोर्यत्र यत्र 'संवदि' इति पदमागच्छति तत्र तत्र 'संवद्र्षे' इत्यादिकोशमामाण्येन संवदीत्येतस्य प्रयुक्तस्याशुद्धिप्रतिपादनं न कार्यम, बहषु जैनीयग्रन्थेषु तथा प्रयुक्तत्वात् । अपिच, कोशकारस्यापि संवदित्यव्ययमेवेति नाग्रहः । ध्वनितं चेदं तदुपरितनटीकाकारेण 'प्रभवाख्या संवत्' इत्युदाहरणं ददता महेश्वरेण । अन्यथा 'क्रियाव्ययविशेषणे' इति लिङ्गानुशासनानुरोधेन 'प्रभवाख्यमित्येवोद्यत । नच तेनोदाहरणेन पाक्षिकी तस्य स्त्रीलिङ्गता ध्वन्यत इति अमुकमिते संवदीत्यनुपपन्नमिति वाच्यम् । दृढं भक्तिरस्य ' दृढभक्तिः इत्यादाविव लिङ्गविशेषाभिधानाविवक्षया सामान्ये नपुंसकस्य मुपपादखात भवत्येवोदीरितः प्रयोग इति ।
॥१॥
मोहमय्याम् ) ज्ञानपञ्चम्यां मङ्गले संवत् १९५२. )
दामोदरशर्मा.
For Private and Personal Use Only