________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स०१
॥७
॥
सूतिव्यथितं सुतं मुदा ॥२॥ कर्ता कुलोद्दयोतमयं किलात्मनू-रित्येवमाझाय धियानवद्यया॥ सावादयत्कर्णयुगेऽस्य गोलको यहुस्त्यजा लौकिकधर्मप-क्षतिः॥२॥ तंतः समाकर्ण्य सुतोभवं गृहे प्रहृष्टचेता बदरः समाययौ ॥ सुखप्रसूतामथ सुन्दरी विदन् स जातकर्माकुरुतात्मजन्मनः ॥३॥ कर्माणि चत्वार्यवशेष्य घातका-न्यन्यानि । नेत्ता कतिनिर्नवैरयम् ॥ मत्वेति नालं चतुरङ्गलं तु सा मुक्त्वावशेषं । सकलं समछिनत् ॥४॥ कान्त्या सुवर्णानतनुर्नवेदयं दान्त्यानयं । सत्वचयाय यचतात् ॥ संत्रीणयेभव्यजनान्वचोऽमृतै-ाह्मी स्थिति साधयताबनैःशनैः ॥ ५॥ कर्माण्ययं तापयतात्तपश्चयै-रेवं समा१ अस्यापीन्द्रवंशैव । २ वंशस्थविलं वृत्तम् । ३ अतः परं श्लोकचतुष्टयस्य इन्द्रवंशा छन्दः ।
For Private and Personal Use Only