________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाय मनस्यपाययत् ॥ धात्री सुवर्ण त्वनयां वचामपि ब्राह्मीं तथा ताप्यकमर्नकं धुतम् ॥६॥युग्मम् ॥ गर्नोदकं वामयितुं ततश्च सा सर्पिस्तथा सैन्धवमप्यपाययत् ॥ स्वस्थं परिज्ञाय जदपुरर्नकं धात्री सुपात्री बदरश्च सुन्दर। ॥७॥ दिनेषु रुप्रमितेषु जन्मनो गतेषु । माङ्गल्यविधि विधाय सः ॥ व्यधत्त सूनोरनिधानमादरा-जानेषु यन्मोदन इत्युदीर्यते ॥७॥ यथा कलावान् कलयैधते सिते यथा हुपः प्रारषि पत्रलेखया॥ तथैष बाल्ये कलयान्यवर्धत सन्तः शनैः। सत्पदमाक्रमन्ति यत् ॥ नए ॥ आस्येन सोमं त्वधरेण बिम्बं पत्र्यां करान्याममलं सरोजम् ॥ कण्ठेन कम्बु च जिगाय बालः कर्माणि
१ वंशस्थविलं वृत्तम्। २ वंशस्थलेन्द्रवंशयोरुपजातिः। ३ इन्द्रवंशा छन्दः।
For Private and Personal Use Only