________________
Shri Mahavir Jain Aradhana Kendra
मो०
॥ ८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेतुं तुलना किलेयम् ॥ ० ॥ से दन्तदीन स्मितचारुकान्तिना मुखेन | बिम्बोष्ठपुटेन हारिणा ॥ अधश्चकाराभिनवाम्बुजन्मनः श्रियं नखाखूनमृणालसंततेः ॥ १ ॥ मांसेषु पञ्चस्वय निर्गतेषु पञ्चाङ्गशुदे दिवसेऽतिहृष्टः॥ सज्ञातिवर्गों बदरो व्यधत्त दीरौदनप्राशनकर्म सूनोः | ॥ २ ॥ वैमानिकेष्वेषु जवाः कियन्तो जोग्या मयेतीचितुमेव मन्ये ॥ परमासमेकाग्रदृशैव सोऽय-मुत्तानशाय्यूर्ध्वमपश्यदभ्रम् ॥ ३ ॥ नीचैः कियद्वारमदं पुरागा - मिति प्रसंख्यातुमिवैष बालः ॥ अधोमुखीनूय ततो ददर्श संवेगकृत्पूर्वजवज्ञता दि ॥ ए४ ॥ ततोऽष्टमे मा| स्युदपद्यतास्य दन्तद्वयं कुन्दनिनं सुतीक्ष्णम् ॥ स्याद्दत्सरेऽयं धिगुं१ वंशस्थविलं वृत्तम् । २ इन्द्रवज्रा वृत्तम् । ३ इन्द्रवज्रा छन्दः । ४ अतः परं श्लोकचतुष्टयस्य उपजातिश्छन्दः ।
For Private and Personal Use Only
स० १
८ ॥