________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
M॥२४॥शोननाशकुनान्दृष्ट्वा दध्युरेवं मुनीश्वराः॥प्रतिबोधं कोऽ-, पि नव्यो मत्तो लब्धेति निश्चितम् ॥ १५॥ अथ ते संमुखायातैः । श्राद्धैः सास्त्रैः समानतैः॥ संमानिताः समागत्य वसताववसन्सुखम् ॥ १६॥ अलंचन्शे नाम तत्र नव्य एकः समागमत् ॥ देशनामपि । शुश्राव श्रीमोदनमुखोभवाम् ॥ १७॥आसन्नोदयमेनं ते झात्वा सजरवोऽपि दि॥ तथोपदिदिशुर्धर्म यथासौ प्रत्यबुध्यत ॥ १७ ॥ चारित्रमोहनीयस्य दयोपशमतः स तु ॥ महाव्रतानि मे दत्ते-त्येवं । व्यझपयशुरून् ॥१॥ वीदयायतिं तेऽलंच-विज्ञप्ति प्रतिपेदिरे॥ मुहूर्तोऽयासन्न आसी-त्तदा दैववशाबुनः॥२०॥मुन्यग्निनन्दधरपीमितेऽब्दे वैक्रमे शुने ॥ शुचौ सिते दशम्यां चा-लंचन्शे व्रत
For Private and Personal Use Only