________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो
॥४॥तेषां मतिर्व्यवहतौ किल ॥२५॥ व्यवहारचणा ये ते निश्चयेऽपि
विदणाः॥ व्यवहारं विना यन्न निश्चयो लनते पदम् ॥२६॥ कदा ॥रणा कथं वर्तितव्यं कथं पुःखं सदेत च॥कथं व्यवहरलोके सर्वेषां वल्लनो||
नवेत् ॥२०॥ कस्मिन् जनपदे जान-पदा बीजेन केन वा॥कृषिवा|णिज्यनिरताः संपन्नाश्च निरामयाः ॥॥ कस्मिन् देशे निमित्तेन केन वा तन्निवासिनः॥प्राज्ञाः शूरतमाश्चापि दौर्गत्येन निपीडिताः
राएको वा जनपदाधीशः केन लोकोत्तरेण वा ॥ गुणेन सर्वलोकानां विद्यते प्रीतिनाजनम्॥३०॥को वा जनपदाधीशःकेन उ~सनेन वा ॥ विष्टः प्रजानां सर्वासां विद्यतेऽत्यन्तर्मनाः॥३१॥
कोरा वा जनपदो वास-योग्यः सर्मलानतः॥ को वा पाखएिकबाहुल्या-ला
For Private and Personal Use Only